"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

न्याय दर्शनम्

न्यायदर्शनम्
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

न्याय दर्शनम् 

    अतिप्राचीनं न्यायशास्त्रम् । अस्य शाखस्य प्रवत्तंकः सूत्रकारो गौतमः ५०० ई ० पू ० समयेऽजायत । तेन सूत्राणि प्रणीतानि , षोडशपदार्थाश्चाभ्युपगताः प्रमाणप्रमेयाद्याः । गौतमप्रवत्तितं न्यायशास्त्रे पदार्थमीमांसाशाखम् । एषां सूत्राणां भाष्यं द्वितीदशतकोत्पन्नेन वात्स्यायनेन प्रणीतं यद् वात्स्यायनभाष्य नाम्ना प्रसिद्धम् वात्स्यायनस्योदयकालो ब्राह्मणधर्मबौद्धधर्मयोः सङ्घर्षस्य समय आसीत् । 
न्याय दर्शनम्
    वात्स्यायनभाष्योक्तानां सिद्धान्तानां खण्डनं दिङ्नागनामकेन बौद्धनेयायिकेन स्वकृते प्रमाणसमुच्चयनामके ग्रन्थे कृतम् । तदनन्तरं षष्ठशतकोत्पन्न : उद्योतकरा न्यायवात्तिकं निर्माय दिङ्नागकृतानाक्षेपान माजयामास । ततत्व धर्मकीत्तिर्नाम बौद्धनैयायिकः प्रमाणवात्तिक रचयित्वा उद्योतकरस्य मतं दूषयामास । ततश्च वाचस्पतिमिश्रः न्यायवात्तिकतात्पर्य तदीयमपि मतं विस्तारेण गहँयामास । उदयनोऽपि ' न्यायवार्तिकतात्पर्यपरिशुद्धि ' नामकेन व्याख्याग्रन्थेन वाचस्पतेग्रन्थं परिष्कृतवान् । सर्वमपीदं प्राचीनन्यायनाम्ना व्यवहृतम् । 

    प्रमाणमीमांसायां व्यापूतो गङ्गशोपाध्यायः ' तत्त्वचिन्तामणि ' नामक ग्रन्थं निर्माय नव्यन्यायं प्रवत्र्तयामास । तस्य कालः द्वादशं शतकम् । चिन्तामणेष्टीका दीधितिः त्रयोदशशतकोत्पन्नेन रघुनाशिरोमणिना कृता । तत्समकालिकेन मथुरानाथेन चिन्तामणिदीधित्यो रहस्यं प्रणीतम् । दीधितेष्टीके जागदीशी - गादा पर्यो जगदीशगदाधराभ्यां प्रणीते ये नव्यन्यायशास्त्रं जीव्यामासतुः । अनयोः कालः सप्तदशं शतकम् । इत्थं दृश्यते यद् द्वादशशतकात् सप्तदशशतकपर्यन्तं नव्यन्यायशास्त्रस्यस्वर्णयुगमासीत् । 

    ज्ञानान्मुक्तिरिति सर्ववादिसिद्ध परन्तु गुद्धं ज्ञानं कथं प्राप्यते इदमेव वस्तु मीमांसितुं न्यायशास्त्रं प्रवृत्तम् । तत्र - 
' प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धा न्तावयवत्तकनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां यथार्थ ज्ञानान्निःश्रेयसाधिगम ' 
इति तत्सिद्धान्तः । परमाणुका रणतावादोऽस्य विशिष्य ध्यानमाकर्षति दार्शनिकानाम् । 

    न्यायमते - सुखदुःखात्मकमनोवृत्त्योनशि जाते मनः साम्यावस्थां प्रतिपद्यते , तदा यत्र न दुःखं नापि सुखं तिष्ठति , सैव मुक्तिः । ईश्वरोऽनुमानगम्यः । जीवन्मुक्तिरपरनिःश्रेयसश - देन विदेहमुक्तिश्च पर निःश्रेयसशब्दन प्रतिपाद्यते । 

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.