"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

वैशेषिक दर्शनम्

वैशेषिकदर्शनम्
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

वैशेषिक दर्शनम् 

सकलदर्शनापेक्षया वैशेषिकदर्शन प्राचीनम् । एतत्प्रणेता कणादः कश्यप वंशोत्पन्नतया काश्यपशब्देनोक्तः । अयमेव मुनिः उलूक इत्यप्युक्त : 
' विरुद्धासिद्धसन्दिग्धमलिङ्ग काश्यपोऽत्रवीत् ।
महाभारते भीष्मपर्वण्युलूको नामपिर्वणितः । अयमेव कणादः , कणभक्षः , कणभुक् चाख्यायते । 
वैशेषिक दर्शनम्

' न वयं षट्पदार्थवादिनो वैशेपिकवत् ' इति सांख्यसूत्रमतोऽयं साहयात् प्राचीनः सिद्धः । 
' महद्दीवदा ह्रस्वपरिमण्डलाभ्याम् । ' इत्यस्य व्याससूत्रस्य पर्यालोचनयाऽ स्य वेयासकदर्शनापेक्षया पूर्वकालिकत्वम् आयाति । 
शब्दोत्पत्तिविनाशवाद एतदुक्तः ' कर्मके तत्र दर्शनात् ' इत्यादिसूत्रर्जेमिनिना निरस्त इत्यस्य जेमिनेरपि प्राचीनता सिद्धा ।
 इदं दर्शनमोलूकदर्शननाम्नाश्प्युच्यते । तदुक्तं नैषधीये 
' औलूकमाहुः खलु दर्शनं तत् क्षमं तमस्तत्वनिरूपणाय । '
 विशेषपदार्वस्वीकारमूलकमेदास्य दर्शनस्य वैशेषिकमिति नामकरणम् । न्यायापेक्षयापि वैशेषिकं प्राचीनम् । वैशेषिके यो हेत्वाभासाः स्वीकृताः । न्याये त एवं पञ्चप्रकारतां गमिताः । यदि न्यायादर्वाचीन वैशेषिकमभविष्य तदा न्यायोच हेत्वाभासस्य पञ्चविधत्वं निराकर्तृमत्र युत्य उदास्यन्त । 

    दशभिरध्यायः ३७० सूत्रेश्च निबद्धमिदं दर्शनम् । प्रत्यध्यायं द्वे आह्निके । प्रथमेऽध्याये समवेताशेषपदार्थकचनम् , द्वितीये द्रव्यम् , तृतीये आत्मान्तः करणनिरूपणम् , चतुर्थ शरीरभेदनिरूपणम् पञ्चमे फर्मनिरूपणम् , पच्छे श्रौतधर्मनिर्वचनम् , सप्तमे चात्मगुणनिरूपणम् । दर्शनमिदं सर्वशास्त्रोप कारकम् । 

    अत्र दर्शने सर्वप्राचीनो ग्रन्थः सूर्य रावणप्रणीतम् । तदनन्तरं भारद्वाज वृत्तिः , प्रशस्तपादभाष्यम् , शङ्करमिथस्योपस्कारः जयनारायणभट्टाचार्यस्य कणादसूत्रवृत्तिः , चन्द्रकान्तभट्टाचार्यस्य वैशेषिकभाष्यच । 

अत्र शास्त्रे द्विवियो ग्रन्थः - सूत्रव्याख्यानरूपः पदार्थव्याख्यानरूपश्च । उपर्युक्ता ग्रन्था विशेषतः सूत्रव्याख्यानरूपा एव । 
    प्रशस्तपादेन भाष्य प्रणीयात्र शाने युगान्तरं प्रवत्तितम् । तपाख्यानानि नितान्तगभीराणि जातानि यथा - व्योमशिवाचार्यस्य व्योमवती , श्रीधरस्य न्यायकन्दली , उदयनाचार्यस्य किरणावली , श्रीवत्सस्य लीलावती , जगदीशस्य भाष्यसूक्तिः , शङ्करस्य कणादरहस्यम् इत्यादिकानि । 
निःश्रेयसमस्य शाखस्य मुख्य प्रतिपाद्यम् । तत्तत्पदार्वजातस्य विविक्ततया ज्ञाने निःश्रेयसस्य साधनम् । तदुक्तम् 
' धर्मविशेषप्रसूतात् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधयं बंधाभ्यां तत्वज्ञानानिःश्रेयसाधिगमः । '
 जीवात्मा ज्ञानस्वरूप एवात्रापि दर्शन न तु ज्ञानगुणका । ज्ञानस्वरूपस्यापि तस्य ज्ञानाश्रयत्वं प्रमारूपस्य सूर्यस्य प्रमाश्रयत्ववदुपपाद्यते । परमात्मा तु ईश्वरापरनामा जीवात्मनो भिन्न एव । स हि सर्वशो विभुनित्यशुद्धमुक्तस्वभाव ।। जीवात्मा पुनः सुखदुःखानुभवोपेतो जन्ममरणादिजालपतितः । 
    अनादिवासनया देहमेवात्मानं मन्यमानो जीवो विषयेषु रज्यति , ततस्तत्र प्रवर्तते , अवर्तमानः शुभाशुभकर्माणि सञ्चिन्त्य सुखदुःखे अनुभवति । तत्त्वज्ञानेन मिथ्यावासनायाँ निवत्तितायां रागाभावात् प्रवृत्यभावे कर्माभावात् सुखदुःखापगमः , स एव च मोक्ष इति शाखस्यास्य तत्त्वम् ।


About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.