योग दर्शनम्

योग दर्शनम् 

योगः प्राचीन इत्यत्र नास्ति कस्यापि वेमत्यम् । योगक्रिया नानासिद्धीनां जननीत्यत्रापि नास्ति विवादः । योगद्वारैव प्रागृषयः प्रतिभानेमल्यद्वाराती तानागतव्यवहितानामपि प्रत्यक्ष प्रभवन्ति स्म । ' मोहजोदरो ' नामकस्थाने जाते शोधकार्येऽनेका योगक्रियाप्रतिकृतय प्राप्ता याभिरस्य शास्त्रस्य प्राचीनता समयते । अद्वयतारकामूतनादाद्युपनिषत्सु योगस्य विस्तृत विवेचनं प्राप्यते । प्राणविद्यानाम्ना श्रुतिष्वपि योगस्य प्रशंसा कृता । जनानाम् ' अङ्गेषु ' बौद्धानाम् ' त्रिपिटके ' च योगस्य भूयसो चर्चा विद्यते । नाथपथावलम्बिनस्तु हठयोगस्य तादृशं प्रचारमकृषत , यत् ते योगिन इति संज्ञयेव ख्याताः । 
योग दर्शनम्
    विक्रमसंवत्प्रारम्भतः शतकद्वयपूर्व पतञ्जलिना योगरहस्यप्रकाशनार्थ योगसूत्राणी रचितानि । योगदर्शनमिदं पादचतुष्टयात्मकम् । प्रथमे पादे योगस्वरूपस्य विस्तृतं निरूपणम् । द्वितीयपादे क्रियायोगः तत्साधनानि यमादीनि च । तृतीयेऽन्तरङ्ग साधनजातं ध्यानधारणासमाधिरूपं संयमपद व्यपदेश्यम् । चतुर्थे च पादे जन्मौषधिमन्त्रतपः समाधिजसिद्धिपञ्चकं , तत्सम्बद्ध कैवल्परूप परमप्रयोजनं च निरूपितम् । बत्र सांख्भियमतानि पञ्च विशतिस्तत्त्वानि ईश्वरश्च षडविश इति षडविशतिस्तत्वानि । 
    स चायमी स्वरः - ' कलेपाकर्मविपाकाशयेरपरामुष्टः पुरुषविशेषः । अगदर्शने - सारसले ग स्तप्यमानस्य पुरुषस्य आदरनरन्तयंदीर्घकालानुचन्धियमनियमावष्टाङ्गयोगा नुष्तानेन परमेश्वरप्रणिधानेन च जातायां सत्त्वपुरुषालयथास्याती पक्षालेशाः समूल विनायन्ते , आगया हन्यन्ते च । ततश्च पुरुषस्य कैवल्येनावस्थानम् एतदेव मोक्षस्वरूपम् ।

     ' हिराज्यगो गोगस्य बक्ता नान्यः पुरातनः ' इत्ति याज्ञवल्क्यदिया हिरण्य गर्भ एवं योगशास्त्रस्य प्रवर्तकः पतंजलितु केवलं योगमनुशिष्टवान् । तृतीयातकोत्पन्नः पुराणकत्तुं व्यासादिभन्नः कश्चन व्यासो योगसूत्राणां भाष्य निर्माय पास्त्र प्रवर्गयामासः । तदनन्तर नवमातकोत्परतो याचस्पतिस्त स्ववेशारदीं नाम योगसूपभाष्यव्याख्या निमितवान् । 
सोध्य भाष्यग्रन्थः , भोजवृत्तिः , भावागणेशवृत्तिः , मणिप्रमा , योगचन्द्रिका , लत्री . बृहतीति परवृत्त ययोति योगदर्शनस्य ग्रन्थाः , कतिचन टीका अपि ।