"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

बौद्ध दर्शनम्

बौद्धदर्शनम्
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

बौद्ध  दर्शनम् 

    जैनदर्शनादुत्तरकाले प्रचरितमभवत् । बौद्धदर्शनग्रन्थेषु जैना नामन्तिमतर्थङ्करस्य नाटपुत्तस्य नामोल्लेखः सिद्धान्तालोचनं च दृश्यते । जैनग्रन्थेषु बौद्धदर्शनविषयकः कोऽपि तादृश उल्लेखो न विद्यते , अतो बौद्ध दर्शनस्य जैनदर्शनोत्तरकालिकत्वं प्रतीयते । 

    बौद्धदर्शनस्य भागद्वयं धार्मिको भागः दार्शनिकश्च भागः । तत्र धार्मिकभागे आध्यात्मिकतत्त्ववर्णनम् आचारनिरूपणं च प्रपञ्चितम् , दार्शनिकभागे तु ताकिकदृष्ट्या बौद्धसिद्धान्तस्य सूवर्म विवेचनं प्रस्तुतम् ।
बौद्ध दर्शनम्

     गौतमबुद्धस्य चरितं सर्वविदितम् । तेन ५२८ ई ० पू ० समय ज्ञानोदयं प्राप्य बुद्धपदवी प्राप्ता । ततः स सारनाथनामके स्थाने भिक्षुभ्यः उपदेशं प्रदाय धर्मचक्र प्रवर्तयामास । आयुषोशीतितमे वर्षे मल्लगणतन्त्रस्य राजधान्यां कुशीनगरे निर्वाण प्राप्तः । एतस्य जन्म बुद्धत्वप्राप्तिनिर्वाणञ्चेति तिस्रोऽपि घटना वैशाखपूणिमायामेव जाता इति महत्कुतूहलायहम् । 

    बौद्धदर्शनस्य प्रधानविषयाः - रूपविज्ञानवेदनासंज्ञासंस्कारनामकस्कन्ध पञ्चकमेवात्मा न तदन्यः । सोऽयं बौद्धानां नैरात्म्यवादो मिलिन्दप्रश्ने साधु निरूपितः । बौद्धानां मते जीवो जगच्चेत्युभयमपि अनित्यं प्रतिक्षणपरिणामशालि च । यथा दीपशिखाऽनुपले परिणमन्तो अपि एकव प्रतीयते तथैव जीवा जगच्च परिणमति । प्रतिक्षणपरिणामिनो हि भावाः । 

    बौद्धदर्शन मुख्यतया चतुर्षा विभज्यते वैभाषिक - सौत्रान्तिक - योगाचार-माध्यमिकप्रभेदात् । वैभाषिका बाह्यार्थप्रत्यक्षमङ्गोकुर्वन्ति , सौत्रान्तिका बाह्यार्थमनुमेयमाहुः , योगाचारा विज्ञानवादिनः , माध्यमिकाश्च शून्यवादिनः । सङ्ग्रहीतोऽयमर्यो मानमेयोदये 
' मुख्यो माध्यमिको विवर्तमखिलं शून्यस्य मेने जगद् 
यागाचारमते तु सन्ति मतपस्तासां श्वित्तोऽखिलः ।
अर्थोऽस्ति क्षणिकस्त्स्वसावनु मितो बुयेति सौत्रान्तिकः 
प्रत्यक्ष क्षणभङ्गुरच सकलं वैभाषिको भाषते ॥ '
एषु चतुर्ष वैभाषिकाणां हीनयानं सम्प्रदायः , त्रयाणामन्येषां महायानं सम्प्रदायः । वैभाषिकाः संसारनिर्वाणयोरुभयोरपि सत्यत्वम् , माध्यमिकाः , उभयोरप्यसत्यत्वम् , सौत्रान्तिका संसारस्य सत्यत्वं निर्वाणस्य पुनरसत्यत्वम् , योगाचारास्तु संसारस्यासत्यतां निवणिस्य च सत्यत्वमाहुः । 

    चतुर्था भिन्नोऽयं बौद्धधर्मः सुमहान्तं ग्रन्थराशि धत्ते । 

    वैभाषिकप्रस्थाने अभिधर्मज्ञानप्रस्थानशास्त्रनामको विशालकायो ग्रन्थः कात्यायनीपुत्रप्रणीतो बुद्धनिर्वाणात् शतत्रयाब्दानन्तरं प्रथते स्म । मूलरूपेणा प्राप्यस्याप्यस्य ग्रन्थस्य सप्तमशताब्द्यां जातश्चीनभाषानुवादः प्राप्यते । कनिष्क शासनकाले ग्रन्थस्यास्य अभिधर्मविभाषाशास्त्रनामा व्याख्या प्रणीता । सोऽय मपि व्याख्याग्रन्थः संस्कृते दुर्लभतां गतोऽपि तिब्बतभाषायामासाद्यते । 

    वसुबन्धोः अभिधर्मकोशः चतुर्थशतके लिखितो यं बाणभट्टः कादम्बर्या स्मरति - ' शुकैरपि शाक्यशासनकुशलैः कोशं समुपदिशद्भिः ' इति । अभिधर्मकोशस्य बहबष्टीकाग्रन्था विद्यन्ते । यथा स्थिरमतेस्तत्त्वाख्या , दिङ्नागस्य मर्मप्रदी पाख्या , यशोमित्रस्य स्फुटार्था च । 

सौत्रान्तिका बुद्धरचितत्वाभावाद् अभिधर्मकोशस्य प्रामाण्यं नाभ्युप गच्छन्ति । ते तु सुत्तपिटकमाद्रियमाणाः सूत्रान्तप्रामाण्यवादित्वात्सौत्रान्तिका इति ख्याताः । सौत्रान्तिकसम्प्रदायो वैभाषिकसम्प्रदायाद् पश्चात्कालिकः । सौत्रान्तिकसम्प्रदायस्थापकाश्चत्वारः - कुमारलातः , श्रीलातः , धर्मत्रातः बुद्ध देवश्च । एषु प्रथमस्य कुमारलातस्य समयो द्वितीयं शतकम् । ' कल्पनामण्डि तिका ' इति नाम्नाऽस्यका रचना प्रसिद्धा । 

    योगाचारसम्प्रदायस्याद्यः प्रवत्तंको मैत्रेयनाथो , यो मध्यान्तविभागं नाम ग्रन्थं निर्मितवान् । असनेनात्र गद्यमयी व्याख्या कृता । वसुबन्धुनाऽत्र भाष्यम् , स्थिरमतिना च तद्भाष्यटीका कृता । असङ्गाचार्यों राज्ञश्चन्द्रगुप्तस्य समये वत्तंत । अस्यासङ्गस्य भ्रातैव वसुबन्धुर्येन बहवो ग्रन्थाः प्रणीताः । तदीय एको ग्रन्थो ' लेवी ' महाशयेन त्रिशिकानाम्ना प्रकाशितः । दिङ्नागधर्मकीत्तिधर्मपाला अप्येतन्मतपोषका आसन् । 

    माध्यमिकमतं शून्यवादनाम्नाऽपि प्रसिद्धम् । अस्य मतस्याचार्येषु नागार्जुनः मुख्यः । अस्य माध्यमिकशास्त्रनामा ग्रन्यो नितान्तख्यातः । बुद्धस्य बहवः सिद्धान्ता उपनिषत्सिद्धान्तेन सह समानाः ।  यथा - ' ऋते ज्ञानान्न मुक्तिरिति सिद्धान्तः । बौद्धदर्शने त्रीणि रत्नानि - शील , समाधिः , प्रज्ञा चेति ।


About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.