"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

मीमांसा दर्शनम्

मीमांसादर्शनम्
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

मीमांसा दर्शनम् 

गीमांसायाश्या वेदस्य संहितायामुपनिषदि ब्राह्मणान्येषु च प्राप्यते । सोय वेदे प्रयुज्यमानो मीमांसाशब्दो विचारार्थः । कोषीतकिबाह्मणे ' उदिते होतव्यमनुदिते होतव्यमिति मीमांसन्ते ' एवंविष उल्ळेसः । समीक्षापद्धतिरिय विचारनाम्नाऽपि प्रसिदा । न्यायपादोश्यत्रा प्रयुज्यते जेमिनीपन्यायमाला न्यायप्रकाशादो । 
मीमांसा दर्शनम्
कि मोमाँसायाः प्रयोजनभित्यस्योत्तरमाह कुमारिलः श्लोपवात्तिक ' धर्माख्य विषयं वक्तुं मीमांसायाः प्रयोजनम् ' इति । बादरायणेन कर्मफल दावेवरो मन्यते , परन्तु जेमिनिनां मीमांसामा कर्मण एवं फलदातृत्वं . स्वजन्यापूर्वहारा प्रदशितम् । यज्ञाः समासाः फलं च कालान्तरमावि , तत्कर्ष यागाः फलं दधुरतोपूर्वो नाम कोऽप्यतिशयः सजायते कर्मभ्य इति स एव फलं जनयतीति मोमोसाशास्त्राशयः । अत एव मीमांसका निरीश्वरवादिनो पुष्यन्ते । 
शब्दनित्यता , बौदाताक्षेपखण्डनम , ईश्वरानङ्गीकार इति शास्त्रस्यास्य 
    अतिप्राचीनमिदं दर्शनम् । जेमिनिना ७०० ई.पू ० समये मीमांसासूत्राणि प्रणीतानि । व्याकरणमहाभाष्ये कामकृत्स्निरचिताया मीमांसाया उल्लेसः कुतो दृश्यते । आचार्ययोरुपवर्षभक्दासयोवृत्तिग्रन्थान्यां साहेब काशकृत्स्नेरपि मीमांसा कालकुलो तथा लीना यथाऽऽसां मतविशेषोऽपि नावाप्यते । तृतीयशतकोत्पन्नः शबरस्वामी द्वादसाच्याविभक्कानि मीमांसासूत्राणि स्वभाष्येण योजयित्वा वैशिष्ट्यम् । शास्त्रमिदं प्रवत्तयामास ।

    शवरभाष्यस्य कुमारिलप्रभाकरमुरारिनामकालयो व्याख्यातार : त्रीणि मतानि प्रवर्तयामासुः । कुमारिलप्रवत्तितं मतं भामतम् , प्रभाकरप्रयत्तितं मतं गुरुमतम् , तृतीयं च मुरारिप्रवत्तित मिश्चमतं मुरारिमतं वा ख्यातम् । 

( क ) भाट्टमतप्रवर्तकः कुमारिलः सप्तमशतकोखवः । अनेन बीमाक्षेपेभ्यो मीमांसाशाबस्य रक्षा कृता । अस्य मीमांसासूत्रप्रथमाध्यायप्रथमपादव्याख्या श्लोकवालिकनाम्ना प्रथमाध्यायद्वितीयपादात्तृतीयाध्यायपर्यन्तस्य व्याख्या र तन्त्रवात्तिकताम्ना प्रसिद्धा कुमारिलात् परतो जातः मण्डनमिस्रो विधिविवेकभावनाविवेकविभ्रमविवे कादीन् ग्रन्थान् जग्रन्थ । विधिविवेकस्य टीका वाचस्पतिमिषेण न्यायकणिका नाम्नां कृता । 

    अनन्तरमाविनो भाट्टमतपोषका आचार्याः
 १. पार्थसारथिमिथो द्वादशशतके मिथिलापां जनुरग्रहीत् । तेन शाखा दीपिकानामात्युत्कृष्टो गन्थः कुतः । अनेन तकरत्नन्यायरलाकरनामको व्याख्या ग्रन्थावपि प्रणीती । 
२. माधवाचार्यः सायणाचार्यस्याग्रजः न्यायमालाविस्तरं नाम मीमांसा धिकरणान्यं निर्ममौ । पोडशं शतकं प्रायोज्स्य कालः । 
३. विश्वेश्वरभट्टो गागाभट्टापरनामा , यः शिवाजीमहोदयस्य राज्याभिषेक कारितवान् , भाट्टचिन्तामणिनामक मीमांसासूनव्याख्यात्मक ग्रन्थं च विर चितवान् । 
४. सप्तदशशतकोत्पन्नः खण्डदेवः भाट्टदीपिका रचितवान् । 
५. अप्पयदीक्षितस्य " विधिरसायनम् उपक्रमपराकमः ' इमो अन्यो प्रसिषतः । 
६. आपदेवेन न्यायप्रकाशनामकं प्रकरण प्रणीतम् । 

( ख ) गुरुमतस्यापकः प्रभाकरः प्रसिद्धया कुमारिलस्य शिष्यः प्रतिभा प्रकर्षप्रसन्नेन गुरुणा गुरुरित्युपाधिना सत्कृतस्तन्नाम्नवाप्रथत । आधुनिका नुसन्धानेन त्वस्य कुमारिलपूर्ववत्तिता सिद्धयति । प्रभाकरेण ' बृहतो ' नामकेन भाष्यव्याख्यानन्थेन स्वसिद्धान्तः प्रचारितः । एतन्मतस्य पुष्टिः शालिकनाथेन कृता येन बृहत्याष्टीका ' ऋजुविमला ' स्वतन्त्रश्च ग्रन्थः ' प्रकरणपल्लिका ' लिखिती । अस्य समयो दशमं शतकम् । .
( ग ) मुरारिमतस्य पोषकः कोऽपि ग्रन्थो नावाप्यते । केवलं ग्रन्थेषु तन्मतस्योल्लेख एव तत्सद्भाव प्रकटयति । गङ्गशोपाध्यायेन न्यायतत्त्वचिन्ता मणी मुरारिमतमुल्लिसितमतोऽयं द्वादशशतके ततः पूर्व वा जातो मन्तुं शल्यते । ' मुरारेस्तृतीयाः पन्थाः ' इति मिथिलायां प्रसिद्धपति , तेन मन्येऽयं मैथिल आसीत् ।


About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.