"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

चार्वाक दर्शनम्

चार्वाक दर्शनम्
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

चार्वाक दर्शनम् 

चार्वाकदर्शनस्य बीजं वेदेषु वर्तमानमासीत् - ' न प्रेत्य संज्ञाऽस्ति ' - मरणात् परतः किमपि नास्ति । 

' भस्मीभूतस्य देहस्य पुनरागमनं कुतः ? '

 इयमेव पूर्व पक्षोयविचारधारा चार्वाकदवानस्य मूलम् । 
चार्वाक दर्शनम्
    
    इमे चार्वाकाः परलोकं न मन्यन्ते , शरीरमेवात्मानं स्वीकुर्वन्ति । इदमेव दर्शनं लोके बाहुल्येन प्रचरितत्वात् लोकायतदर्शननाम्नाऽपि व्यवहृतम् । बुद्धिवाद एवामी आस्थाभाजः , वितण्डेव चैषां कथासाधनम् । तथा चोक्तं जयन्तभट्टेन- 
' नहि लोकायते किञ्चत् कर्त्तव्यमुपदिश्यते । 
वैतण्डिककथेवासौ न पुनः कश्चिदागमः ।। ' 
    चारुः वाक् ' इति निर्वचनं चार्वाकशब्दस्य । बृहस्पतिप्रणोतमिदं दर्शनम् । बार्हस्पत्यानि सूत्राणि वेदान्तसूत्रीयभाष्ये श्रीधरो नीलकण्ठीप्रभूतिगीताटीकासु चोपलभ्यन्ते तथा 
    
' अथ लोकायतम् । ' 
' पृथिव्यप्तेजोवायुरिति तत्त्वानि । '
' तत्समुदाये शरीरेन्द्रियविषयसंज्ञा ' 
' तभ्यश्चैतन्य ' 
' किण्वादिभ्यो मदशक्तिवद् विज्ञानम् । ' 
' चेतन्यविशिष्टः कायः पुरुषः । ' 
' काम एवेकः पुरुषार्थः । ' 
' मरणमेवापवर्गः । ' 
    एतानि सूत्राणि बृहस्पतेराचार्यस्य प्राचीनतां गमयन्ति , तदीयं सिद्धान्तं स्थिर यन्ति च । अयमर्थशास्त्र-प्रणेतुबृहस्पतेरभिन्न एव । 

    भासेन स्वीये प्रतिमानाटके बृहस्पतेरर्थशास्त्रस्योल्लेखः कृतः । बृहस्पति मर्थशास्त्रप्रणेतारं कौटिल्योऽपि स्वस्थार्थशास्त्र स्मरति स्म । तदेवमस्य बृहस्प त्युपज्ञस्य दर्शनस्य प्राचीनत्वं समथितं भवति । 

कतिचिद् अस्य दर्शनस्य मुख्याः सिद्धान्ताः- 

प्रत्यक्षमेव केवलं प्रमाणम् , इन्द्रियार्थसन्निकर्पोत्पन्नं ज्ञानं हि तत् । शरीरमेव जीवः , श्यामोऽहं गौरोऽहम् इत्यादिकाः स्वरसवाहिन्यः प्रतीतयोऽपि देहमेव जीवत्वेन ग्राहयन्ति । सृष्टिः स्वभावत एव जायते , न तत्रेश्वरापेक्षा । ईश्वरो  नास्त्येव । 
" यावज्जीवेत्सुखं जीवेदणं कृत्वा घृतं पिबेत् । 
भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥ ' 
' त्याज्यं सुखं विषयसङ्गमजन्म पुंसां 
दुःखोपसृष्टमिति मूर्खविचारणेषा । 
ब्रीहीन जिहासति सितोत्तमतण्डुलाख्यान 
को नाम भोस्तुवकणोपहितान् हितार्थी । ' 
इत्यादिभिर्लोकहृदयावजकेस्तरवलम्बितस्यास्य दर्शनस्य प्रचारे जाते जातुचित समाजेऽव्यवस्था प्रसज्येतेति विभाव्यैव बृहस्पतिनाऽर्थशास्त्र प्रणीय लोक व्यवस्थाऽपि कर्त्तमीहितेति तन्मतसमर्थकाः । 

    चार्वाकदर्शनग्रन्थाः सम्प्रति नोपलभ्यन्ते । आस्तिकदर्शनकाररस्य दर्शनस्य तथा निन्दा कृता यथा दर्शनमिदमस्तङ्गतम् । प्रागत्र दर्शन ग्रन्था आसन् , कालेन ते कवलोकृताः । पतञ्जलिसमये अस्मिन् दर्शने ग्रन्थाः प्राप्यन्ते स्म । ३।२०५३ सूत्रस्य भाष्ये पतञ्जलिना उक्तम् - ' वणिका - भागुरी लोकायतस्य' वणिका व्याख्यात्री , भागुरी टीकाविशेष इति तद्भाष्योपरि कैयटः । एतेन तत्काले चार्वाकदर्शनगन्यानां प्रचारः सिद्धयति । सम्प्रति तु दर्शनग्रन्थेषु यत्र तत्रोद्धरणमात्र पूर्वपक्षरूपेण दृश्यते । 

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.