"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

संस्कृतसाहित्य का उपसंहार

संस्कृतसाहित्य का उपसंहार
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

संस्कृतसाहित्य का उपसंहार

    संस्कृतसाहित्यस्य प्रारम्भतः सम्प्रति यावज्जातस्य विकासस्यात्र सक्षिप्य चर्चा कृता । पाठकाः शक्नुवन्ति भावयितुं यथा धारा वैदिकसाहित्यहिमवतो निर्गता प्रायेण ५०० ई ० पू ० समये , सा प्रवहन्तीवायाता द्वादशं पातकं यावत् । 
    एवं हि दृश्यते नदीष्वपि , कुतोऽपि पर्वतादवतरन्ती काचन नदी यदा तुङ्गाददिशिखरादवनीमवरोहति तृषितानाप्याययितुञ्च पुर उपसर्तुमिच्छति , तदा गण्डौलासममहीप्रभृतिप्रभवप्रतिबन्धेन रुद्धप्रसरेव भूत्वा भूयो वेगेन प्रवति , पुनश्च क्वचन् प्रदेशे केनापि महीरुहा उन्नतभूखण्डेन वा कियन्तं कालं यावनिरुध्यते , परं पूरोत्सेचे जाते कुतोऽपि मार्गान्तराद् भूयः सा पुरस्स रति , एवमोऽपि । 
संस्कृतसाहित्य का उपसंहार
    तथैव वेदहिमवतो निर्गताया अस्याः संस्कृतसाहित्यस्य पावनधारायाः प्रवाहेऽपि पश्यामः ५०० ई ० पू ० समये या काव्यधारा निर्गता सा संवत्सरशतद्वयं यावदवरुद्धप्रसरेव स्थित्वा महता वेगेन कालिदासाश्व घोषादिकाव्यधाराभावेन जगन्ति प्लावयितुं प्रवृत्ता । 
    ततः केनापि कारणेन निरुद्धप्रसरा सा घारा माघभारविवाणसुबन्धुभवभूतिप्रभूतिकवितारूपेण षष्ठशतकादष्टमं शतकं यावदविच्छन्नधारं वहति स्म । पुनरपि मन्दीभूतबंगाया विततस्वरूपाया रीतिरूपतटवेष्टितायाश्च तस्या धाराया वेगः स्तमित्यमिव यावद्याति तावदेव श्रीहर्षस्य कविता तां धारां द्विगुणवेगतामनयत् । 
    ततः पुनरपि तस्या वेगः स्थिरीभूत इव जातः । यथा कनखलादाविभूताया गङ्गाया वेग उपपाटलिपुत्रं मन्दायते , काम तरङ्गा अधिकता भजन्ता , तथैवास्याः कविता बाराया वेगो मन्दतां गतः । अत्रावसरे जाता महतो काव्यसृष्टिः प्लावितं समधिकं क्षेत्र पर मुग्रा गतिरखरुदेव । 
    ततः पुनरेकदा घोडाशतकसमीपेऽस्यां धारायां वेग इवायातो यदा पण्डितराजजगन्नाथ नीलकण्ठदीक्षितादयो दाक्षिणात्याः स्वकाव्यानि प्रकटयामासुः । सोऽयं प्रवाहः शिथिलतां गतोऽपि तत्रैव समाप्त इति नाशङ्खनीयम् । तदनन्तरमपि समये समये काव्यान्यसृज्यन्त । यवनराजगणकाले पोडशशतकादष्टादशशतकं यावदपि बहवः कवयः संस्कृतसरस्वत्याः सेवायां सावधानतां प्रकटीकृतवन्तः तेषु जवान्नाथस्य विषये प्रागेव लिखितम् । तदन्येऽपि सन्ति बहवः उल्लेखयोग्याः यथा- . 

१. भानुमिश्रः भानुदत्तमियो वा ( षोडशशतकम् ) -अयं मिथिलास्था कविराजो रसमजरोरसतरङ्गिणोनामको नायिका भेदग्रन्थो , गीतगौरीशं नाम गीतिकाव्यञ्च प्रणीय सरस्वत्या आराधनां कृतवान् । एतत्सन्ततिः सम्प्रत्यपि मिथिलायां जीवति । इदमीयमेकमेव पद्यमस्य कविताशैली गमयितुं पर्याप्त भविष्यति 
' आत्मीयं चरणं दधाति पुरतो निम्नोन्नतायां भुवि 
स्वोयेनेव करेण कर्षति तरोः पुष्पं श्रमाशङ्कया । 
तल्पे किश मृगत्वचा विरचिते निद्राति भागेनिजे 
रन्तःप्रेमभरालसा प्रियतमामङ्ग दधानो हरः ॥ 
    सप्तदशशतके सगृहीतेषु सुभाषितग्रन्येषु भानुदत्तमिवस्य सार्धशतश्लोकाः प्राप्यन्ते येन तदीयकाव्यलोकप्रियता प्रतीता भवति । 
२. अकबरोय - कालिदासो गोविन्दभट्टः - १५५२-१५९ २ ई ० समये वर्तमानस्य रीवानरेशस्य रामचन्द्रस्य प्रशंसायां लिखितं गोविन्दभट्टस्य ' रामचन्द्रयश : प्रशस्ति ' नामकं काव्यमपूर्णमेव प्राप्तं भवति । इदमपूर्णमपि काव्यमस्य कवेमहा कवित्वं गमयितुमलयम् । अकबरस्याश्रये स्थितिरप्यस्य कवेमहत्वं सूचयति । अनेन स्फुटपद्यान्यपि बहूनि प्रणीतानि । 
३. पुण्डरीकविठ्ठलः ( १५७६ ई . ) - अनेन रागमञ्जरोरागमालानामको ग्रन्थो खानदेशाधिपस्य , नवाब - बुरहानशाहस्याश्रये स्थित्वा लिखिती । 
४. हरनारायणमिथः वंशीधरमिथश्च - इमौ ' शाहजहाँ ' नामकस्य यवन सम्राजः समये प्रसिद्धौ तदाश्रितौ च कवी आस्ताम् । अनयोः कृतयस्तु नोपलभ्यन्ते । 
    
    औरङ्गजेबनाम्नः प्रसिद्धस्य यवनसम्राजो मातुलस्य सेनापतेश्च शाइ स्ताखांमहोदयस्य प्रसन्नतायै चतुर्भुजकविः रसकल्पदुमन्नाम ग्रन्थं प्रणीतवान् । अस्य ग्रन्थस्य प्रणयनं १६४५-१६८९ ई ० जातम् । 
    औरङ्गजेबस्य पुत्र महम्मदशाहे शासनाधिरूढे सति लक्ष्मीपति म कवि लिपिमालिकां नाम चम्पूग्रन्थ प्रणीतवान् , यत्र मुहम्मदशाहस्य राज्यारोहण प्रारम्भिकघटनावल्यः साधु वर्णिताः । अत्र ग्रन्थे ऐतिहासिकसामग्रो अपि प्रचुर मात्रायां लभ्यते । 
    राधावल्लभसम्प्रदायाचार्येण हितहरिवंशेन राधासुधानिधिनामकगीति काव्यस्य प्रणयनमत्रव काले कृतम् । 
    दक्षिणभारतेऽप्यस्मिन् शतके साहित्यसृष्टिर्जाता । तंजोरनामकस्थानस्य राज्ञः शाहजोप्रथमस्य शासनकाले १६८४-१७११ ई ० समये राजभद्रदीक्षित चोक्कनाथप्रभृतयः कवयः काव्यानि जग्रन्थुः । तस्यैव शतकस्य प्रारम्भ बेकटकृष्णदीक्षितेन नटेशविजयं रामचन्द्रविजयञ्चेति काव्यद्वयम् , महादेव कविना अद्भुतदर्पणः शुकसन्देशञ्चेति काव्यद्वयम् , नल्लादीक्षितेन सुभद्रा परिणयशृङ्गारसर्वम्वे नाम नाटकभाणगन्थी , यज्ञनारायणदीक्षितेन साहित्य रत्नाकरः , उद्दण्डकविना मल्लिकामारुतम् , शिङ्गभूपालेन रसाणवसुधाकरः कृष्णरायराजेन जाम्बवतीकल्याणम् , शरभोजिना राघवचरितम् , वामनभट्टेन शृङ्गारभूषणम् , भूमिनायेन धर्मविजयचम्पूः च प्राणायिषत । 

    छत्रपतिशिवाजीमहोदयस्य राजत्वकाले हरिकविना शम्भुराजचरितं नाम काव्यं १६८५ खीष्टाब्दे प्रणीतम् । तदनन्तरं भारते साम्राज्यपरिवर्तनमजायत , वैदेशिक शासनम् प्रारभत , ईस्टइण्डियाकम्पनी स्वं शासनं प्रचारयामास । तत्रापि काले बाणेश्वरभट्टा चार्येण विवादाणबसेतुनामक पुस्तकं प्रणीतं येन अंग्रेजन्यायाधीशाः शासने उपकृता बभूवन् । अस्मिन्नेव समये विश्वेश्वरेण पर्वतीयेनार्यासप्तशत्यपरा प्रणीता । 

    इतः परतो विक्टोरिया नामकशासिकायाः काले कविताक्षेत्रस्यापेक्षया व्यवस्थितशाखाध्ययनाध्यापनक्षेत्रे महती उन्नतिरजायत । कलकत्ता - वाराणसी लाहौरप्रभृतिस्थानेषु संस्कृतमहाविद्यालयाः स्थापिता येषु शास्त्रीयमध्ययन विधिवद् व्यधीयत अस्मिन् समये उत्तरभारते बहवो विद्वांसः काव्यशास्त्रप्रणेतारोऽभवन् , येषु दुःखभञ्जनशुक्ल - गुमानीपन्तप्रभूतयो मुख्याः । 
    तदनन्तरं विशशतकस्यारम्भकाले बहवः कवयस्तानि तानि काव्यानि प्रणीतवन्तो येषु बच्चाझापामणः सुलोचनामाधवम् , हर्षनाथशर्मणो राधानयन द्विशतीखण्डकाव्यम् , बङ्गीयस्य पञ्चाननस्यामरमङ्गल नाम नाटकम् , झोपा ह्वस्व जीवनाथस्य प्रभुनारायणचरितम् , चन्द्रशेखरस्य राजीचरितप्रकाशकाव्यम् , गङ्गाधरशास्त्रिणोऽलिविलासि संलापकाव्यम् इत्यादिकानि काव्यानि प्रथन्ते । 
    तदनन्तरभवेषु कविषु जयपुरीयो मथुरानाथशास्त्री , मैथिलो बदरीनाथझा , वङ्गीयो हरिदाससिद्धान्तबागीयाः , महाराष्ट्रीया क्षमारावमहोदया च प्रसिद्धाः कवयः । 

    सेयं संस्कृत काव्यधाराऽविच्छिन्ना चिरायानुवृत्ताऽग्रेऽपि सततं शतधार तामुपेतु । शमिति 
यथा वसन्तः पुष्पाणि विकासयति सर्वतः । 
सश्चिन्त्य तानि कुरुते मालाकारः नजं शुभाम् ।। 
तथैव पण्डितैरन्यैर्भाषासु विविधास्वपि । 
अथितं वृत्तमादाय ग्रन्थोऽयं रचितो मया ।। 
यच्च क्वचिद् वस्तु नूनंन्यासि तत् सूत्रमात्मनः । 
मालाकारस्य मन्येऽहं किमितोऽधिकमुच्यताम् ।।

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.