"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

नास्तिक और आस्तिक दर्शन

नास्तिक और आस्तिक दर्शने
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

नास्तिक और आस्तिक दर्शने

दर्शनानि 

    मनुष्यः स्वभावतो मननशीलः प्राणी विद्यते । मत्वा कर्माणि सीव्यतीति तन्निरुक्तिरपि पूर्वोक्तानुकूला । स हि कोऽहं कस्मादहमित्यादिसमस्याः सततं भावयित्वा ' आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ' इति दर्शनबीजमुद्भावितवान् । आत्मदर्शनायैव सर्वाणि दर्शनानि प्रवृत्तानि । आत्म दर्शन दुःखनिवृत्तयेऽपेक्षितं , दुःखनिवृत्तिरेव च सर्वरभीप्सिता । 

नास्तिक और आस्तिक दर्शन

    पाश्चात्त्यदेशेषु आचारविचारयोः किमपि सामञ्जयस्य नासाद्यते । दर्शनानि कण्ठस्थीकृत्यापि नाटकेषु पात्राणां प्रसाधने व्याप्रियन्ते तत्रत्याः । तत्रत्यं दर्शनं ज्ञानमात्रम् । फिलासफी ' ( Philosophy ) शब्दस्य मौलिकोऽर्थोऽपि तदनुकूल एव । 

    भारतवर्षे तु विचारस्यानुसारेणैव आचारोऽपि नियम्यते प्रायशः । भारतस्य विचारप्रधानदेशत्वं सर्वेरभ्युपगतम् । अन्येषां देशानां जीवनसंग्राम एव तथा भीषणो यत् तत्रत्या जना जीवनसाधनेष्वेव सर्व समयं यापयितुं बाधिता भवन्ति । भारतीयास्तु प्रकृतिप्रवत्ताना जीवनसाधनानां सौलभ्येन ऐहिकी चिन्तां विमुच्य पारलौकिकी चिन्तामेव सततमाचरन्ति । सर्वप्रधानमत्र देशे अध्यात्मज्ञानमेव । भगवानपि ' अध्यात्मविद्या विद्यानाम् ' इत्युक्त्वा विद्यामिमा प्रधानतया योजितवान् । 

    भारते दमनस्योदयो वेदकाल एवाजायत । ऋग्वेदे प्रजापतिपरमेष्ठी जगतो मूलतत्त्वं मीमांसमानः प्राप्यते । स हि - ' आनीदवातम् , इत्यादिमन्त्रेषु तदेव तत्त्वं विमुशन दृश्यते । अपरोऽपि संवनन आङ्गिरसो नामर्षिः ' सङ्गच्छध्वं संवदध्वं सं वो मनांसि जानताम् ' इत्यादिमन्वेस्तस्यैव तत्त्वस्यान्वेषणाय लोकान् प्रेरयन् प्रतिभाति । अनयोः ऋष्योश्चिन्ता धारयोयी दिशा - प्रथमा चिन्तनप्रवृत्तिः , द्वितीया तर्कप्रवृत्तिः । इमे द्वे अपि मिलित्वा दर्शनान्यङ्करयितुं प्राभवताम् । 

    वेदसंहितायामङ्कुरितस्य दर्शनद्रुमस्य उपषित्काले पल्लवितत्वं जातम् । ' तत्त्वमसि ' इति मन्त्रेण तदेव तत्त्वं प्रकटं प्रतिपादितम् । तदनन्तरं सूत्रकाले दर्शनगुमस्य शाखा विभक्ताः । 

    सोऽयं दर्शनद्रुमः शाखाभेदेन बहुधा विभक्तः । तत्र स्थूलरूपेण प्रथमं द्वौ भागौ - वैदिकानि दर्शनानि अवैदिकानि च दर्शनानि । अवैदिकानि दर्शनानि नास्तिकदर्शनपदेन व्यवह्रियन्ते वैदिकानि च आस्तिकपदेन व्यवह्नियन्ते । तत्र अवैदिकदर्शनानि - चार्वाकदर्शनम् , बौद्धदर्शनम् , जैनदर्शनञ्चवैदिकदर्शनानि च - न्यायदर्शनम् , वैशेषिकदर्शनम् , सांख्यदर्शनम् , योगदर्शनम् , मीमांसादर्शनम् , वेदान्तदर्शनश्च ।

नास्तिक और आस्तिक दर्शने

वैदिकदर्शनानि च - 

न्यायदर्शनम् , 

वैशेषिकदर्शनम् , 

सांख्यदर्शनम् , 

योगदर्शनम् , 

मीमांसादर्शनम् , 

वेदान्तदर्शनम् (उत्तरमीमांसा)

अवैदिकदर्शनानि - 

चार्वाकवर्शनम्,

बौद्धदर्शनम् , 

जैनदर्शनञ्च । 

संस्कृतसाहित्य का उपसंहार




About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.