औचित्य सम्प्रदायः

औचित्यसम्प्रदायः 

अयं सर्वसम्प्रदायादृतः कस्यापि मतस्याविरोधी च सम्प्रदायः क्षेमेन्द्रेण प्रवत्तितः । 

औचित्य सम्प्रदायः

काव्यस्य सर्वेष्वपि अङ्गेष्वौचित्यं नितान्तमपेक्षितम् । 

' अदेशजो हि वेषस्तु न शोभा जनयिष्वति ' 

इति नाट्यशास्त्रेऽस्य सम्प्रदायस्य बीज दृश्यते । समुद्रबन्धोयविवेचनाननुबद्धोऽप्ययं सम्प्रदायः सर्वेरादृतः । 

' अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । 
औचित्योपनिबन्धस्तु रसस्योपनिषत्परा ॥ ' ( इति ध्वन्यालोकः ) 

साहित्यशास्त्र के सम्प्रदाय

१. रससम्प्रदायः

२. अलङ्कारसम्प्रदायः

३. रीतिसम्प्रदायः

४. वक्रोक्तिसम्प्रदायः

५. ध्वनिसम्प्रदायः 

६ औचित्यसम्प्रदायः