अलङ्कार सम्प्रदायः
6/14/2022 10:04:30 am
अलङ्कारसम्प्रदायः
अलङ्कारसम्प्रदायो भामहेन प्रवत्तितोऽपि तद्ग्रन्थव्याख्यातृभिः उद्भटादि भिरेव स्थिरता प्रापितः । एतत्सम्प्रदायानुसारिणां मते अलङ्कारा एवं काव्य जीवातवः ।
' अङ्गीकरोति या काव्यं शब्दार्थावनलकृती ।
असौ न मन्यते कस्मादनुष्णमनलङ्कृती ॥ '
इति कथयन् जयदेवोऽपि काव्ये जीवनाधायकतयाऽलङ्कारानेव स्वीकरोति । अलङ्कारा द्विविधाः शब्दालकारा अलकाराश्च । अनुप्रासोपमादीपकरूप काख्याश्चत्वार एवालङ्कारा भरतेनोक्ताः । त एवानुदिनं वर्धमानाः कुवलया नन्दे १२५ संख्यकताङ्गताः ।
अलङ्काराणां लक्षणमपि तेषु तेषु अन्येषु विद्यमानं प्राप्यते । अलङ्कारसम्प्रदायप्रवर्तका रसतत्त्वं जानन्ति स्म , अत एव ते रसवदादि कानलहारानुक्तवन्तः । रसा अपि अलङ्कारा एव न पृथक्तत्त्वान्तरमिति तेषामाशयः ।