अलङ्कार सम्प्रदायः

अलङ्कारसम्प्रदायः 

    अलङ्कारसम्प्रदायो भामहेन प्रवत्तितोऽपि तद्ग्रन्थव्याख्यातृभिः उद्भटादि भिरेव स्थिरता प्रापितः । एतत्सम्प्रदायानुसारिणां मते अलङ्कारा एवं काव्य जीवातवः । 

' अङ्गीकरोति या काव्यं शब्दार्थावनलकृती । 
असौ न मन्यते कस्मादनुष्णमनलङ्कृती ॥ '

 इति कथयन् जयदेवोऽपि काव्ये जीवनाधायकतयाऽलङ्कारानेव स्वीकरोति । अलङ्कारा द्विविधाः शब्दालकारा अलकाराश्च । अनुप्रासोपमादीपकरूप काख्याश्चत्वार एवालङ्कारा भरतेनोक्ताः । त एवानुदिनं वर्धमानाः कुवलया नन्दे १२५ संख्यकताङ्गताः । 

अलङ्कार सम्प्रदायः

    अलङ्काराणां लक्षणमपि तेषु तेषु अन्येषु विद्यमानं प्राप्यते । अलङ्कारसम्प्रदायप्रवर्तका रसतत्त्वं जानन्ति स्म , अत एव ते रसवदादि कानलहारानुक्तवन्तः । रसा अपि अलङ्कारा एव न पृथक्तत्त्वान्तरमिति तेषामाशयः । 

साहित्यशास्त्र के सम्प्रदाय

१. रससम्प्रदायः

२. अलङ्कारसम्प्रदायः

३. रीतिसम्प्रदायः

४. वक्रोक्तिसम्प्रदायः

५. ध्वनिसम्प्रदायः 

६ औचित्यसम्प्रदायः