वक्रोक्ति सम्प्रदायः
6/14/2022 10:05:36 am
वक्रोक्तिसम्प्रदायः
' वक्रोक्तिः काव्यजीवितमित्यवदन् कुन्तकादयः । वक्रोक्तिः प्रसिद्धाभिधान व्यतिरिक्ता विचित्रेवाभिधा । सेव वेदग्ध्यभङ्गोभणितिशब्देन स्फुटीकृता वक्रोक्तिजीविते ।
भामहेन अतिशयोक्तिरेव वक्रोक्तिनाम्ना उक्ता , सैव चालङ्काराणां बीजं यथार्थम् तेनेव
' सेषा सर्वत्र वक्रोकिरनयाऽयों विभाव्यते ।
यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ।। '
ध्वनिमत परिचिन्वन्नपि कुन्तको वक्रोक्तः स्वरूपं तथा विस्तृतं चक्रे यथा ध्वनिस्तत्रैव समाहितः । उपचारवक्रतायां ध्वनेः समावेशस्तदभीष्टः । सोऽयं वक्रोक्तिसम्प्रदायोऽनन्तरभाविभिराचार्य दृतः ।
रुद्रटा वक्रोक्ति सामान्यत एकमलङ्कारं मत्वा तत्स्वरूपं समकोचयत् ।