वक्रोक्ति सम्प्रदायः

वक्रोक्तिसम्प्रदायः 

    ' वक्रोक्तिः काव्यजीवितमित्यवदन् कुन्तकादयः । वक्रोक्तिः प्रसिद्धाभिधान व्यतिरिक्ता विचित्रेवाभिधा । सेव वेदग्ध्यभङ्गोभणितिशब्देन स्फुटीकृता वक्रोक्तिजीविते । 

वक्रोक्ति सम्प्रदायः

भामहेन अतिशयोक्तिरेव वक्रोक्तिनाम्ना उक्ता , सैव चालङ्काराणां बीजं यथार्थम् तेनेव 

' सेषा सर्वत्र वक्रोकिरनयाऽयों विभाव्यते । 
यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ।। ' 

ध्वनिमत परिचिन्वन्नपि कुन्तको वक्रोक्तः स्वरूपं तथा विस्तृतं चक्रे यथा ध्वनिस्तत्रैव समाहितः । उपचारवक्रतायां ध्वनेः समावेशस्तदभीष्टः । सोऽयं वक्रोक्तिसम्प्रदायोऽनन्तरभाविभिराचार्य दृतः । 

    रुद्रटा वक्रोक्ति सामान्यत एकमलङ्कारं मत्वा तत्स्वरूपं समकोचयत् ।  


साहित्यशास्त्र के सम्प्रदाय

१. रससम्प्रदायः

२. अलङ्कारसम्प्रदायः

३. रीतिसम्प्रदायः

४. वक्रोक्तिसम्प्रदायः

५. ध्वनिसम्प्रदायः 

६ औचित्यसम्प्रदायः