ध्वनि सम्प्रदायः

ध्वनिसम्प्रदायः 

रसो न वाच्य इति साधयितुं प्रवर्त्तमान आचार्य आनन्दवर्धनो ध्वने रावश्यकतामनुभूय ध्वनिसम्प्रदाय प्रवत्तितवान् ।

ध्वनिसम्प्रदायः

 आनन्दवर्धनात्पूर्व ध्वनेर भाववादः , लक्षणास्वरूपतावादः , अनिर्वाच्यतावादश्च प्रथते स्म । ध्वनिवादः सर्वाधिकव्यवस्थितरूपेण प्रचरितः ।  


साहित्यशास्त्र के सम्प्रदाय

१. रससम्प्रदायः

२. अलङ्कारसम्प्रदायः

३. रीतिसम्प्रदायः

४. वक्रोक्तिसम्प्रदायः

५. ध्वनिसम्प्रदायः 

६ औचित्यसम्प्रदायः