"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

साहित्यशास्त्र के सम्प्रदाय

साहित्यशास्त्र के सम्प्रदाय
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

साहित्यशास्त्र के सम्प्रदाय

साहित्यशास्त्र सम्प्रदायाः साहित्यशास्त्रीयपरम्परायाः पर्यालोचनेन ज्ञायते यदत्र कतिपये वर्गाः सञ्जाताः , तेषां परिचयाय तन्मतानि विवेचनीयानि भवन्ति । अलङ्कारसर्वस्वटीकाकृता समुद्रबन्धेनोक्तम् 

' इह विशिष्टौ शब्दार्थों काव्यम् , तयोश्च वैशिष्टयम् , धर्ममुखेन , व्यापार मुखेन व्यङ्गयमुखेन वेति त्रयः पक्षाः । आयेऽलङ्कारतो गुणतो वेति द्वैविध्यम् । द्वितीयेऽपि भणितिवैचित्र्येण भोगकृत्त्वेन वेति द्वैविध्यम् । इति पञ्चसु पक्षेष्वाद्य उद्भटादिभिरङ्गीकृतः द्वितीयो वामनेन , तृतीयो वक्रोक्तिजीवितकारेण , चतुर्थो भट्टनायकेन , पञ्चम आनन्दवर्धनेन । '

 अयमाशयः - रमणीयौ शब्दार्थो काव्यनाम्ना व्यपदिश्येते , शब्दार्थयो रमणीयता च धर्ममुखेन याच्यते तदा गुणः अलङ्कारश्चेति द्वौ तादृशौ धर्मों सम्भवतः , तत्र गुणकृतवैशिष्टयवादिनौ दण्डिवामनौ काव्यस्य जीवनाधायक गुणमाहतुः । अलङ्कारकृतं वैशिष्टयमाद्रियमाणा उद्भटादयश्चालङ्कारान काव्यजीवनाधायकानु स्वीकुर्वन्ति । 

साहित्यशास्त्र के सम्प्रदाय

    यदि च शब्दार्थयो रमणीयता तद्व्यापार द्वारा मन्यते तदाऽपि व्यापारो द्विविधः सम्भवति भणितिवैचित्र्यमूलो भोग कृत्त्वमूलश्च , तत्र भणितिवैचित्र्यकृतं वैशिष्टयमभ्युपगच्छन्तः कुन्तकादयो ' वक्रोक्तिः काव्य जीवितमिति मन्यन्ते , भोगकृत्त्वमूलकं वैशिष्ट्य भट्टनायकादयो भोजकत्वरूपं व्यापारान्तरं मन्यन्ते , तदेव तत्र वैशिष्टयमभ्युप गच्छन्ति । भट्टनायको रससम्प्रदायान्तर्गत एव । केवलं भोजकत्वव्यापार स्वीकुर्वन्ति , यथाऽनन्दवर्धनादयः ।। मात्रमस्य नूतनम् । ये पुनर्व्यङ्ग्यमुखेन शब्दार्थयोवैशिष्ट्यमाहुस्ते ध्वनिप्रस्थान 

एवमत्र शास्त्रे बहवः सम्प्रदायाः प्रचलिताः । ते चात्र यथाक्रमं परिचिताः क्रियन्ते ।

साहित्यशास्त्र के सम्प्रदाय

१. रससम्प्रदायः

२. अलङ्कारसम्प्रदायः

३. रीतिसम्प्रदायः

४. वक्रोक्तिसम्प्रदायः

५. ध्वनिसम्प्रदायः 

६ औचित्यसम्प्रदायः


About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.