जगन्नाथ का रसगङ्गाधरः
6/14/2022 10:01:20 am
जगन्नाथ का रसगङ्गाधरः
पण्डितराजजगन्नाथस्य रसगङ्गाधरः अस्य महापण्डितस्य परिचयः खण्डकाव्यप्रकरणे दत्तः । एतदीयो रस गङ्गाधरनामा ग्रन्थः साहित्यस्य सर्वाधिकः प्रौढो मर्मप्रकाशकः शास्त्रीयविवेचना पूर्णः । एतस्य समये नव्यन्यायशास्त्रं प्रचुरप्रचारमजायत , अतोऽनेन स्वग्रन्थे तदनुसारिणी सूक्ष्मेक्षिका समाधिता , येन पदार्थनिर्वचने स्थूलता पदं नाधात् ।
रसनिरूपणेऽनेन महती स्पष्टता सूक्ष्मता च प्रकटीकृता , माधुर्यादिनिरूपण मपि नितान्तनूतनं कृतम् । अलङ्काराणां लक्षणं सूत्रोल्या निबध्य तद्भाष्यमपि नितान्तप्रोढं कुलम् । अनेन कल्यलकारा निरूपयितुमिष्यन्तेस्म , इति तु स कालः प्रष्टव्यो यो रसगङ्गाधरमपूरितवन्तमेव पण्डितराज लोकान्तरमनैषीत् ।
प्रसिद्धा अन्येऽलङ्कारशास्त्रसृजः
- गोविन्दठक्कुरः - काव्यप्रदीपः - सप्तदशशतकम्
- केशवमिश्रः - अलङ्कारशेखरः - सप्तदशशतकम्
- वाग्भट - वाग्भटालङ्कारः - पञ्चदशशतकम्
- अप्पय्यदीक्षितः - कुवलयानन्दचित्रमीमांसे - षोडशसप्तदशशतकम्
- विश्वेश्वरपण्डितः - अलङ्कारप्रदीपः - सप्तदशशतकम्
अत्र प्रसङ्ग इतोऽधिकमपि ज्ञातुमिच्छुभिर्मदीया काव्यादर्शटीकाभूमिका द्रष्टव्या ।