"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

वेदान्त दर्शनम् (उत्तरमीमांसा)

वेदान्तदर्शनम् (उत्तरमीमांसा)
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

वेदान्त दर्शनम् (उत्तरमीमांसा) 

    वेदान्तो वेदस्य अन्तः अवसानभागः इति विग्रहेण उपनिषद उच्यन्ते । उपनिषद एव प्राचीनैवेदान्तशब्देनोक्ताः । उपनिषदोऽनेकाः , तासु क्वचिदापाततो विरोधोऽपि प्रतिभासते । तस्येव विरोधस्य दूरीकरणाय व्यासेन ब्रह्मसूत्राणि रचितानि । एतानि सूत्राणि पाणिनेरपि प्राचीनानि , यतः पाणिनिस्तानि ' पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ' इत्यत्र सूत्रे भिक्षुसूत्राणि इति पदेन सस्मार । 
वेदान्तदर्शनम् (उत्तरमीमांसा)
' ब्रह्मसूत्रपदैश्चैव ' इति गीतायां ब्रह्मसूत्रपैदेन तान्येववेदान्तसूत्राणि स्मृतानीति श्रीधरस्वामी । तदेवं तानि सूत्राणि ६०० ई ० पू ० समयतः पूर्वमेव तत्रैव वा सममे निमितानि । एषामेव ब्रह्मसूत्राणां व्याख्याभेदेन बहवो वेदान्तस्य शाखाः प्रचलिताः । 

१. शङ्कराचार्यस्य अद्वैतमतप्रतिपादक भाष्यं ७०० ख्रीष्टाब्दे सम्पन्नम् । 
२. भास्करस्य भेदाभेदमतप्रस्थानकं भाष्यं १००० खीष्टाब्दे जातम् । 
३. रामानुजस्य विशिष्टाद्वैतोपपादक भाष्य ११४० बीष्टाब्दे सम्पन्नम् । 
४. मध्वाचार्यस्य द्वैतमतप्रवत्तंक पूर्णप्रजभाष्यं १२३८ स्त्रीष्टाब्दे सञ्जातम् । 
५. निम्बार्कस्य द्वैताद्वैतसमर्थकं वेदान्तपारिजातभाष्य १२५० खोष्टाब्दे जातम् । 
६. श्रीकण्ठस्य शैवविशिष्टाद्वैतभाष्यम् १२७० खोष्टाब्दे प्रादुभूतम् । 
७. श्रीपतेः वीरशैवविशिष्टाद्वैतभाष्यं १४०० खोष्टाब्दे निर्मितम् । 
८. वल्लभाचार्यस्य शुद्धाद्वैतप्रकाशकम् अणुभाष्यम् १५०० खीष्टाब्दे जातम् । 
९ . विज्ञानभिक्षोः अविभागातवादि विज्ञानामृतभाष्यम् १६०० खोष्टाब्दे उत्पन्नम् । 
१०. बलदेवस्य अचिन्त्यभेदाभेदबोधक गोविन्दभाष्यम् १७२५ स्त्रीष्टाब्दे सञ्जातम् । 

    तदित्यं वेदान्तसूत्राणि स्वस्वमतसमर्थनायाचार्याख्यातानि स्वमत पोषणायोपनिषदो गीतां भागवतञ्चापि तथैव व्याख्यातवन्तस्ते ते आचार्याः ! रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषामाचार्याणां सिद्धान्तान् व्याख्यातुं तदनुयायिनोऽपि प्रावतन्त , तेनायं वेदान्तोऽतिविस्तृतः समजनि । एषु भष्पिं सांख्यपक्षपाति । प्रागुल्लिखितेषु भाष्येषु श्रीकण्ठश्रीपत्योर्भाष्ये शेवमतं पोषयतः । विज्ञानभिक्षो बलदेवबल्लभाचार्यनिम्बार्कमध्वरामानुजाचार्याणां भाष्याणि तानि तानि वैष्णवमतानि प्रवर्तयन्ति । भास्करस्य भाष्यं सम्प्रदाया सम्पूक्तम् । शङ्करस्यापि तथैव । सोऽयं वेदान्तद्रुमोऽतिविततशाखो नितान्तदुरा रोहशिखरञ्च सज्जातः । 

इमे सर्वेऽपि वेदान्ता निम्नलिखितविषयेसु मतैक्यं धारयन्ति 

( क ) अनादिरनुवर्तमानोऽयं संसारोऽपास्य एव ।
( ख ) ज्ञानापेक्षया कर्मणो गौणत्वम् , कर्मणां चित्तशुद्धिजननद्वारा ज्ञाने सहायकत्वमात्रम् , व्यवहारे कमपिक्षा । 
( ग ) ब्रह्मादीन्द्रियातीतवस्तुनिरूपणे वेदाः प्रधानतया प्रमाणानि , तदनु मोदिता एव तस्तित्र प्रसरभाजः । 
( घ ) उपनिषदो गीता ब्रह्मसूत्राणि चेति प्रस्थानत्रयो मतसाधनायाव लम्बनम् । 
( ङ ) ब्रह्मव्यापकं नित्यञ्बेतनच । 
( च ) बाँव जगज्जन्मस्थितिप्रलयकारणं नान्यदचेतनं प्रकृत्यादि । 

    इयति साम्ये सत्यपि वेदान्तेष्ववान्तरसिद्धान्ता भिद्यन्ते । तेषामेवा वान्तरसिद्धान्तानां पोषणासार्याः परस्परं विप्रतिपद्यमाना दृश्यन्ते । शङ्करमते मायावादः प्रधानम् । वैष्णववेदान्ता मायाया भक्तिविरुद्धवान्मा यावादस्य विरोधिनः सजाताः । 

    सोऽयं मायावादः संहितास्वपि बीजभावेनावस्थितः , शङ्करभगवत्पादस्य परमगुरुणा गौडपादाचार्येण माण्डूक्यकारिकायां निर्धारितस्वरूपता प्रापितः शङ्करेण च प्रपधितः । शङ्करमते ब्रह्मसत्यं जगन्मायाकल्पितमत एव चानि वचनीयम् । सत्ता त्रिविधा - पारमार्थिकी , व्यावहारिकी , प्रातिभासिकी च । परमार्थसत्त्वं ब्रह्मण एवं जगतः सत्त्वं व्यावहारिकम् । शुक्तिरजतादेश्च सत्त्वं प्रातिभासिकम् । ब्रह्मणो द्वयो विधा , निर्गुणं सगुणच तत् मायाशबलं ब्रह्म सगुणं तदेवेश्वरः , निर्गुण ब्रह्म तु माययाऽदृष्टपूर्वम् । शङ्करमते ज्ञानादेव मुक्तिः कर्माणि चित्तशुद्धावुपयोगीनि । वैष्णववेदान्तास्तु - ईश्वर एव सर्वगुणशाली , स एव ब्रह्मापि । जीवो जगच्च तस्यैव प्रकारौ । जीवजगद्रूपप्रकारद्वयविशिष्ट ईश्वर एक एवेति विशिष्टाद्वैतमतम् । 

    निम्बार्कमते - जीवेश्वरी व्यवहारकाले भिन्नो , अत एवेदं द्वैताद्वैतमतमुच्यते । माध्वमते जीवेश्वरयोरेक्यं कदापि नोप पद्यते । यत्रान्यमतानि अवस्थाभेदेनेक्यं स्वीकुर्वन्ति जीवेश्वरयोस्तत्र माध्याः सदा भेदवादिनः । माध्वा ईश्वर जगतो निमित्तकारणमध्युपगच्छन्ति नोपादान कारणम् । अत एवेद द्वेतमतम् । 

    बल्लभाचार्या मायावाद प्रतिषेधन्तोऽपि अद्वैत स्वोकुर्वन्ति अतस्तदीयं मतं . मायामिश्रितवरहिततया शुद्धाद्वैतमतमुच्यते । 
    चैतन्यसम्प्रदायो माघ्वसम्प्रदायस्यैवाङ्गभूतः , परन्त्वनयोमंतयोदर्शनयोर्महान् ' भेदः । चैतन्यमते ईश्वरजीक्योर्भेदोऽभेदश्चेत्युभयं विद्यते परन्तदचिन्त्यम् । अत एवायं वादोऽचिन्त्यभेदाभेदवादनाम्ना व्यपदिश्यत । 

सर्वेषामेव वैष्णवदर्शनानां निम्नलिखिता समता .

१. भक्तिरेव मोक्षसाधनम् । 
२. अनन्तगुण ईश्वर एव ब्रह्म ।
३. चेतनजीवजडजगतोः सत्यता तथैव यथेश्वरस्य । 
४. जीवेश्वरभेदः सनातनः । 
५. जीवोऽणुरनन्तसंख्यश्च । 
६. विष्णुरेवेश्वरः अत एव तदवतारपूजां वैष्णवदार्शनिकाः प्रचारितवन्तः । 

रामानुजाचार्यः प्राचीनमानसम्प्रदायरच लक्ष्मीनारायणोपासनां पोषयतः । निम्बार्कवल्लभचैतन्यसम्प्रदायाः राधाकृष्णोपासनासमर्थकाः । 

शङ्कराचार्यस्य परमगुरखो गौडापादाचार्याः माण्डूक्यकारिकानामके ग्रन्थे पढीजमवाप्सुस्तदेव शाङ्करभाष्यनाम्ना व्यकसत् , ७०० खोटाब्दे शङ्कराचार्यण तहाष्यं प्रणीतम् । अत्र मते सुरेश्वराचार्यस्य वात्तिकग्रन्यः , पद्मपादाचार्यस्य पचपादिका , प्रकाशात्मयतिप्रणीतो विवरणग्रन्थः पचपादिकाव्याल्यात्मकः , सर्वज्ञात्ममुनेः सपिशारीरकम , श्रोहस्य खण्डनवायञ्चेत्यादयो बहवो ग्रन्थाः प्रसिद्धा नव्यन्यायभाषायां लिखिता अढे तसिद्धयादयो ग्रन्या अपि शास्त्रस्यास्य तत्त्वं सूक्ष्मतां नयन्ति । 

वैष्णवदर्शनेषु रामानुजदर्शने रामानुजप्रणीतं श्रीभाष्यम् , सुदर्शनस्य श्रीभाष्यटोका श्रुतप्रकाशिका , वेङ्कटनाथस्य तत्त्वटीकातत्त्वमुक्ताकलाप , गीतातात्पर्यायंचन्द्रिका चेत्यादयो ग्रन्थाः प्राचोनाः , शतदूषणीप्रभूतमश्च नवीन पढत्या रचिता अन्याः । 

निम्बाकाचार्यमते तदीयं पारिजातभाष्यम् , श्रीनिवासाचार्यस्य वेदान्त कौस्तुभनाम्नी तट्टीका , केशवभट्टस्य कौस्तुभप्रभानाम्नी तट्टीका च प्रसिद्धाः । पुरुषोत्तमाचार्यकृतः श्रुत्यन्तसुरमः , देवाचार्यस्य सिद्धान्तजाह्नवी चात्र दर्शने प्रौढतमो पन्यो ।

 माध्वमते - मध्वाचार्येण स्वयं प्रस्थानत्रयीभाष्यं लिखितं , तद्व्याख्या जयतीर्थेन कृता । व्यासतीर्थस्य न्यायामृतमप्यत्र दर्शने नितान्तमोलिको ग्रन्थः । 

वल्लभमते वल्लभाचार्यस्याणभाष्य , भागवतस्य सुबोधिनी , विठ्ठलनाथस्य विद्वन्मण्डनम् , कृष्णचन्द्रस्य भावप्रकाशिका , गिरिधरस्प शुद्धा तमार्तण्डायो अन्याः प्रथिताः । 

चैतन्यसम्प्रदाये बलदेवविद्याभूषणस्य गोविन्दभाष्यम् , श्रीरूपगोस्वामिनः लघुभागवतामृतम् , उज्ज्वलनीलमणिः , भक्तिरसामृतसिन्धुएच , सनातनगोस्वा मिनः वृहद्भागवतामृतवेण्णवतोषिणीहरिभक्तिविलासाः , जीवगोस्वामिनः षट् सन्दर्भः , इति ग्रन्थाः स्तम्भभूताः । 

तदेवं सङ्क्षिप्य वणितो वेदान्तसमुदयः । भारतीय दर्शनं वेदान्तपर्य वसायि , यतोऽत्र सर्वत्र दर्शनेषु क्रमविकास इव प्रतीयते । प्रथम कणादस्या रम्भवादः तदनन्तरं गौतमस्य परमाणुवादः , तत्परतोऽपि सांख्यस्य परिणाम बादः , सर्वान्ते वैदिको विवर्त्तवादः । सोऽयं विकासो वेदान्तपर्यवसायितां बोधयति दर्शनानाम् ।



About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.