संस्कृत कवि

जगन्नाथ का रसगङ्गाधरः

जगन्नाथ का रसगङ्गाधरः      पण्डितराजजगन्नाथस्य रसगङ्गाधरः अस्य महापण्डितस्य परिचयः खण्डकाव्यप्रकरणे दत्तः । एतदीयो रस गङ्गाधरनामा ग्रन्थः साहित्यस्य …

विश्वनाथ का साहित्यदर्पणः

विश्वनाथ का साहित्यदर्पणः      विश्वनाथकविराजस्य साहित्यदर्पणः विश्वनाथ उत्कलवासी समृडकुलसम्भवश्चासीत् । अस्य कुलं पाण्डित्ये प्रसिद्धम् । एतत्पित्रा…

हेमचन्द्र का काव्यानुशासनम्

हेमचन्द्र का काव्यानुशासनम्  हेमचन्द्रस्य काव्यानुशासनम् हेमचन्द्रो नाम जैनाचार्यों १०८८-११७२ ई ० कालिकोऽलङ्कारशास्त्रे काव्या नुशासनं नाम ग्रन्थं स्…

रुय्यक का अलङ्कारसर्वस्वम्

रुय्यक का अलङ्कारसर्वस्वम्       रुय्यकस्य अलङ्कारसर्वस्वम् अयमपि काश्मीराभिजन आसीत् । अयं काश्मीरशासकस्य जयसिंहस्य मन्त्रिणो मलकस्य गुरुरासीत् । जर…

क्षेमेन्द्र का औचित्यविचारचर्चा

क्षेमेन्द्र का औचित्यविचारचर्चा      क्षेमेन्द्रस्य औचित्यविचारचर्चा स्वीयपाण्डित्येन साहित्यशास्त्रमत्युपकृतवान् मम्मटसमकालिकोऽयं काश्मीर वासी कविरा…

मम्मट का काव्यप्रकाश

मम्मट का काव्यप्रकाश मम्मटस्य काव्यप्रकाश यावन्मम्मटस्योदयो नाजायत तावत्काले ध्वनिविरोधिना शिरांस्युदनमन् , ध्वनिविरोधिनो ग्रन्था अरचिषत , परं मम्मटे…

भोजराज का सरस्वतीकण्ठाभरणम्

भोजराज का सरस्वतीकण्ठाभरणम्  भोजराजस्य सरस्वतीकण्ठाभरणम् महाराजो भोजो धारानगरशासकः परमारवश्यश्चासीत् । स हि १०१८ ईशवीये सिंहासनारूढो भूत्वा १०६३ पर…

महिमभट्ट का व्यक्तिविवेकः

महिमभट्ट का व्यक्तिविवेकः महिमभट्टस्य व्यक्तिविवेकः श्रीधैर्यतनयः काश्मीरवासी महिमभट्टो ध्वनिविरोधी आचार्यः , अनेन सर्वस्य ध्वनेरनुमानेऽन्तर्भावं कर्…

कुन्तक का वक्रोक्तिजीवितम्

कुन्तक का वक्रोक्तिजीवितम्      कुन्तकस्य वक्रोक्तिजीवितम् ध्वनिप्रस्थानस्य ध्वन्यालोकतल्लोचनाभ्यां परिष्कृतत्वेऽपि तद्विरोधाय कुन्तकः ' वक्रोक्त…

अभिनवगुप्त का ध्वन्यालोकलोचन

अभिनवगुप्त का ध्वन्यालोकलोचन      अभिनवगुप्तः आनन्दवर्धनस्य पुण्यप्रकर्ष एवं मन्ये मूतॊ भूत्वा अभिनवगुप्तात्मना प्रकटी भूतो यो ध्वन्यालोके लोचनमलिखत्…

आनन्दवर्धन का ध्वन्यालोकः

आनन्दवर्धन का ध्वन्यालोकः आनन्दवर्धनस्य ध्वन्यालोकः आनन्दवर्धनः काश्मीरक्षितिपालस्य अवन्तिवर्मणः सभापण्डित आसीत्  मुक्ताकणः शिवस्वामी कविरानन्दवर्धनः…

रुद्रट का काव्यालङ्कारः

रुद्रट का काव्यालङ्कारः  रुद्रटः काश्मीरवासी सामवेदी शतानन्दापरनामा वामुकनामस्य विदुषः , पुत्रश्चासीत् । अनेन प्रणीतस्य काव्यालङ्कारस्य उद्धरणानि राज…

उद्भट का काव्यलङ्कारसारसङ्ग्रहः

उद्भट का काव्यलङ्कारसारसङ्ग्रहः  उद्भटस्य  काव्यलङ्कारसारसङ्ग्रहः उद्भटो वामनसमकालिकः तदाधितजयापीडाश्रितश्च , यथोकं राजतर ङ्गिण्याम्  ' मनोरथः शङ…

वामन का काव्यालङ्कारसूत्रम्

वामन का काव्यालङ्कारसूत्रम्      वामनस्य काव्यालङ्कारसूत्रम् वामनो जयापीडनाम्नः काश्मीरराजस्य राष्ट्रकूटवंश्यस्य गोविन्दतृतीयस्य च सभापण्डितः सचिवान्…

दण्डि का काव्यादर्श

दण्डि का काव्यादर्श      दण्डिनः काव्यादर्शः दण्डिनः समयादिनिरूपणं गद्यकाव्यप्रसङ्ग द्रष्टव्यम् । एतदीयः काव्यादर्शः परमलोकप्रियो ग्रन्थो यतोऽस्य कन…

भामह का काव्यालङ्कार

भामह का काव्यालङ्कार      भामहस्य समयः क इति विषये महान् मतभेदो विद्यते । दण्डिभामहयोः कः पूर्ववर्तीति निर्णयोऽत्र प्रकाशमाघातुमलम् । सौभाग्येनाधुना …

भरतमुनि का नाट्यशास्त्र

भरत का नाट्यशास्त्र      पौराणिकवंशक्रमानुसारेण भरतो व्यासवाल्मीकिभ्यां पश्चाद्वर्ती भवन्नपि इतरेभ्यः समेभ्यः संस्कृतभाषायां लेखकेभ्यः प्राचीनः प्रत…

आर्यसूरिकृता जातकमाला

आर्यसूरिकृता जातकमाला  जातकमालाशब्देन बोधिसत्त्वानां पूर्वजन्मकथासंग्रहो बुध्यते । भगवता बोधिसत्त्वानां पूर्वजन्मस्मरत्वेन तत्कथा अत्र वर्णिताः । पाल…

विक्रमसेन का वेतालपञ्चविंशतिका

विक्रमसेन का वेतालपञ्चविंशतिका वेतालपञ्चविंशतिकायां नृपतिविक्रमसेन प्रति वेतालेन कथिताः पञ्चविंशति कथा निबद्धाः । क्वचित् स्वचित् नवीनेषु पुस्तकेयु व…

सोमदेवस्य कथासरित्सागरः

सोमदेवस्य कथासरित्सागरः  क्षेमेन्द्रण बृहत्कथामञ्जयां लिख्यमानायामेव कथासरित्सागरोऽलिख्यत ।  १०६३ तमेशवीयवर्षे समाप्तिश्च १०८१ तमेशवीय वर्षे जाता ।  …

Site-map of Sanskrit Gyan

Modern Design with Thumbnails and Click Animation (Choose category)