गद्यकाव्य

महाकवि दण्डी

महाकविदण्डी  ' दण्डिनः पदलालित्यम् '   इत्युक्तिरपि तस्य प्रसिद्धी प्रमाणम् । गद्य मकयु दण्डी स्वं विशिष्टं स्थानं रक्षति ।  दण्डिनः समयनिरूप…

बाणभट्ट

बाणभट्ट           प्राचीनश्चीनदेशोद्भवो यात्री ह्वेनसांगनामा ६२ ९ तः ६४५ स्त्रीष्टीयवर्ष पर्यन्तं भारत बनाम । स हि स्वपात्रावर्णनप्रसङ्गे उत्तरभारतस…

सुबंधु

सुबंधु गद्यस्य साहित्यिक स्वरूपं प्रकटोकृत्यात्मानं गौरवान्वितं कृतवत्सु कविषु सुबन्धुरेव प्रथमत्वेन प्रतिपन्नः सर्वः । तस्य सुबन्धोः समयः कः ? विचार…

गद्य काव्यानि

गद्य काव्यानि          संस्कृते पद्यसाहित्यमिव गद्यसाहित्यं परप्रकर्षम् । वेदकालेऽपि गद्यस्य प्रयोगः प्रचुरप्रचार आसीत् । संहिताग्रन्थेषु गद्यस्य भूय…

Site-map of Sanskrit Gyan

Modern Design with Thumbnails and Click Animation (Choose category)