साहित्य विषयक

संस्कृत का प्रारम्भ // beginning of sanskrit

संस्कृत का प्रारम्भ // beginning of sanskrit द्वितीय सहस्राब्दी ई० पू० मे किसी समय भारत-यूरोपीय जातियों ने, पूर्णरूप मे अथवा लगभग पूर्णरूप में, ईरान,…

संस्कृतसाहित्य का उपसंहार

संस्कृतसाहित्य का उपसंहार      संस्कृतसाहित्यस्य प्रारम्भतः सम्प्रति यावज्जातस्य विकासस्यात्र सक्षिप्य चर्चा कृता । पाठकाः शक्नुवन्ति भावयितुं यथा धा…

औचित्य सम्प्रदायः

औचित्यसम्प्रदायः  अयं सर्वसम्प्रदायादृतः कस्यापि मतस्याविरोधी च सम्प्रदायः क्षेमेन्द्रेण प्रवत्तितः ।  काव्यस्य सर्वेष्वपि अङ्गेष्वौचित्यं नितान्तमप…

ध्वनि सम्प्रदायः

ध्वनिसम्प्रदायः  रसो न वाच्य इति साधयितुं प्रवर्त्तमान आचार्य आनन्दवर्धनो ध्वने रावश्यकतामनुभूय ध्वनिसम्प्रदाय प्रवत्तितवान् ।  आनन्दवर्धनात्पूर्व …

वक्रोक्ति सम्प्रदायः

वक्रोक्तिसम्प्रदायः       ' वक्रोक्तिः काव्यजीवितमित्यवदन् कुन्तकादयः । वक्रोक्तिः प्रसिद्धाभिधान व्यतिरिक्ता विचित्रेवाभिधा । सेव वेदग्ध्यभङ्गोभ…

रीति सम्प्रदायः

रीतिसम्प्रदायः       अस्य सम्प्रदायस्य प्रवर्तको वामनः , तन्मते रीतिरात्मा काव्यस्य । पद सङ्घटना  री तिः , सेयं पदसङ्घटना गुणेष्वायत्तेति रीतिसम्…

अलङ्कार सम्प्रदायः

अलङ्कारसम्प्रदायः       अलङ्कारसम्प्रदायो भामहेन प्रवत्तितोऽपि तद्ग्रन्थव्याख्यातृभिः उद्भटादि भिरेव स्थिरता प्रापितः । एतत्सम्प्रदायानुसारिणां मते…

रस सम्प्रदायः

रससम्प्रदायः   सम्प्रत्युपलभ्यमानो रससिद्धान्तो भरतेन प्रवर्तितः । तदीयम् - ' विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः ' इति सूत्रमेव रसस्व…

साहित्यशास्त्र के सम्प्रदाय

साहित्यशास्त्र के सम्प्रदाय साहित्यशास्त्र सम्प्रदायाः साहित्यशास्त्रीयपरम्परायाः पर्यालोचनेन ज्ञायते यदत्र कतिपये वर्गाः सञ्जाताः , तेषां परिचयाय तन…

साहित्यशास्त्रम् , अलङ्कारशास्त्रं

साहित्यशास्त्रम् , अलङ्कारशास्त्रं   साहित्यशास्त्रशब्देन मया तत् साहित्याङ्ग विवक्षितं यत्र काव्यभेदतत्स्व रूपतद्गतदोषगुणालङ्कारादिनिरूपणं क्रियते ।…

Site-map of Sanskrit Gyan

Modern Design with Thumbnails and Click Animation (Choose category)