पुर्लिंग शब्दरूप

संस्कृत शब्दरूप जनरेटर

संस्कृत शब्दरूप जनरेटर संस्कृत शब्दरूप जनरेटर एक डिजिटल उपकरण है जो संस्कृत शब्दों के विभिन्न रूपों (प्रथमा से लेकर सप्त…

सकारान्त पुर्लिंग " वेधस् " शब्द

सकारान्त पुर्लिंग " वेधस् " शब्द विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा वेधा वेधसौ वेधसः द्वितीया वेधसम् वेधसौ वेधसः तृतीया वेधसा वेधो…

सकारान्त पुर्लिंग " श्रेयस् " शब्द

सकारान्त पुर्लिंग " श्रेयस् " शब्द विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा श्रेयान् श्रेयांसौ श्रेयांसः द्वितीया श्रेयांसम् श्रेयांसौ श…

षकारान्त पुर्लिंग " द्विष् " शब्द

षकारान्त पुर्लिंग " द्विष् " शब्द विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा द्विट् द्विषौ द्विषः द्वितीया द्विषम् द्विषौ द्विषः तृतीया द्…

शकारान्त पुर्लिंग " तादृश् " शब्द

शकारान्त पुर्लिंग " तादृश् " शब्द विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा तादृक् तादृशौ तादृशः द्वितीया तादृशम् तादृशौ तादृशः तृतीया ता…

शकारान्त पुर्लिंग " विश् " शब्द

शकारान्त पुर्लिंग " विश् " शब्द विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा ‍विट् विशौ विशः द्वितीया विशम् विशौ विशः तृतीया विशा विड्भ्याम्…

मकारान्त पुर्लिंग " किम् " शब्द

मकारान्त पुर्लिंग " किम् " शब्द विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा कः कौ के द्वितीया कम् कौ कान् तृतीया केन काभ्याम् कैः चतुर्थी क…

नकारान्त पुर्लिंग " करीन् " शब्द

नकारान्त पुर्लिंग " करीन् " शब्द विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा करी करिणौ करिणः द्वितीया करिणम् करिणौ करिणः तृतीया करिणा करिभ्…

नकारान्त पुर्लिंग " पथिन् " शब्द

नकारान्त पुर्लिंग " पथिन् " शब्द विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा पन्थाः पन्थानौ पन्थानः द्वितीया पन्थानम् पन्थानौ पथः तृतीया पथ…

नकारान्त पुर्लिंग " मघवन् " शब्द

नकारान्त पुर्लिंग " मघवन् " शब्द विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा मघवा मघवानौ मघवानः द्वितीया मघवानम् मघवानौ मघोनः तृतीया मघोना …

नकारान्त पुर्लिंग " आत्मन् " शब्द

नकारान्त पुर्लिंग " आत्मन् " शब्द विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा आत्मा आत्मानौ आत्मानः द्वितीया आत्मानम् आत्मानौ आत्मनः तृतीया…

नकारान्त पुर्लिंग " राजन् " शब्द

नकारान्त पुर्लिंग " राजन् " शब्द विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा राजा राजानौ राजानः द्वितीया राजानम् राजानौ राज्ञः तृतीया राज्ञ…

दकारान्त पुर्लिंग " एतद् " शब्द

अकारान्त पुर्लिंग " एतद् " शब्द विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा एषः‌ एतौ एते द्वितीया एतम् एतौ एतान् तृतीया एतेन एताभ्याम् एतैः…

Site-map of Sanskrit Gyan

Modern Design with Thumbnails and Click Animation (Choose category)