नाटककार

श्रीकृष्णमिश्रः नाटककार

श्रीकृष्णमिश्रः नाटककार श्रीकृष्णमिश्रः प्रबोधचन्द्रोदय -  प्रस्तावनायां कीत्तिवर्मण उल्लेखो दृश्यते , कीर्तिवर्मणः समयश्च १०४ ९ तमखीष्टान्दतः ११०० त…

जयदेवः नाटककार

जयदेवः नाटककार  जयदेवः प्रसन्नराघवस्य प्रस्तावनात एतावदस्य विषये ज्ञायते , यदस्य जयदेवस्य पिता महादेवो माता च सुमित्राऽऽसीत् । कौण्डिन्यगोत्रश्चायम ।…

मुरारिः नाटककार

मुरारिः नाटककार  मुरारिः ' मुरारिपदचिन्ता चेत्तदा माघे रतिङ्कुरु ।  मुरारिपदचिन्ता चेत्तदा माघे रतिङ , कुरु ।। '  ' मुरारिपदचिन्तायां भवभ…

राजशेखरः नाटककार

राजशेखरः नाटककार राजशेखरः राजशेखरः स्वनाटकप्रस्तावनासु स्वजीवनसम्बन्धे यदुक्तवांस्तदाधारण यायावरवंशेऽस्य जन्माऽऽसीत् , यो वंशोकालजलदसुरानन्दतरलकविरा…

भासः नाटककार

भासः नाटककार भासः भासस्य काले निर्णये प्राचां कवीनां लेखकानाच लेखा अवलम्बनानि । १. कालिदासेन ' प्रथितयशसा भाससौमिल्लकविपुत्रादीनाम् ' इत्याद…

शूद्रक नाटककार

शूद्रक नाटककार संस्कृतसाहित्ये शूद्रकस्य महती प्रसिद्धिः । वेतालपञ्चविंशतिकायां दश कुमारचरिते बाणस्य कादम्बयाँ राजतरङ्गिप्पां कथासरित्सागरे चास्य नाम…

भट्टनारायणः नाटककार

भट्टनारायणः  नाटककार भट्टनारायणः  स्वीयेन एकमात्रेण वेणीसंहारनाम्ना नाटकेन भट्टनारायणः संस्कृत साहित्येऽतितरां प्रख्यातः । किंवदन्ती प्रसिद्धा यद् गौ…

हर्षनृपतिः नाटककार

हर्षनृपतिः नाटककार ' समयो जोवनवृत्तं च ' महाराजहर्षवर्धनः प्रभाकरवर्द्धनाद् यशोमत्यामजनि । अस्य भ्राता राज्य वर्धनः कनिष्ठा भगिनि च राज्यश्री…

भवभूतिः नाटककार

भवभूतिः  नाटककार भवभूतिः  संस्कृतभाषायां नाटकानां प्रणेतृषु प्रधानान्यतमस्य भवभूतेर्वास्तविक नाम श्रीकण्ठ इत्यासीत् । " गिरिजायाः स्तनौ वन्दे भव…

विशाखदत्तः नाटककार

विशाखदत्तः नाटककार  विशाखदत्तः  विशाखदत्तस्यैकमेव ' मुद्राराक्षस ' नाम नाटकमस्य स्थानं नाटककारेषु प्रधानं प्रमापयति । स्वग्रन्थप्रस्तावनाया…

कालिदासः नाटककार

कालिदासः नाटककार संस्कृतसाहित्ये यावन्तो नाटककाराः प्रथन्ते तेषु कालिदासस्य स्थान सर्वोच्चमिति निश्चयेन वक्तुं पार्यते । कालिदासस्य तिस्रः नाटककृतयः…

Site-map of Sanskrit Gyan

Modern Design with Thumbnails and Click Animation (Choose category)