"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

विशाखदत्तः नाटककार

विशाखदत्तः नाटककार
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

विशाखदत्तः नाटककार

 विशाखदत्तः 

विशाखदत्तस्यैकमेव ' मुद्राराक्षस ' नाम नाटकमस्य स्थानं नाटककारेषु प्रधानं प्रमापयति । स्वग्रन्थप्रस्तावनायां दत्तेन परिचयेन कवेरस्य राजवंशोभू वत्वं प्रकाश्यते , अत एव चास्य राजनीतिनिपुणत्वं स्वाभाविकम् । विशाखदत्तो राजनीतौ निपुणो दर्शने ज्योतिषे च कृताधिकारः प्रतीयते । 

मुद्राराक्षसस्य रचनाकालसम्बन्धे मतत्रयं विद्यते । भरतवाक्ये पाठभेदेन ' दन्तिवर्मा ' , ' अवन्तिवर्मा ' , ' चन्द्रगुप्तः ' इति पाठेखीण्यपि मतानि पुष्यन्ति । 
विशाखदत्तः नाटककार

दन्तिवर्मा दक्षिणदेशे पल्लवनरेशो हि ७२० तमे स्त्रीष्टान्दे भुवं शशास ( अस्मिन् समये म्लेच्छोपद्रवो नासीदिति भरतवाक्यमत्र नान्वेति ) द्वितीय चन्द्रगुप्तः ३७५-४१३ खीष्टाब्दकाले आसीदिति तत्रैव काले विशाखदत्तस्य समयः इति जायसवालः ( इदमपि मतं न तथ्यं , यतः चन्द्रगुप्तकालात् ५० वर्षतः परतो हूणानामाक्रमणमजायतातो न भरतवाक्यसङ्गतिः ) । ' अवन्तिवर्मा एकः काश्मीरकः , अपरश्च कान्यकुब्जशासिता मौखविंश्यः । अस्यैव पुत्रो अहवर्मा महाराजहर्षवर्धनस्य भगिनीं राज्यश्रियं नाम परिणीतवान् । अस्यैव समये विशाखदत्तो मुद्राराक्षसं विरचितवानिति मतमेव इतिहाससमथितं यतोऽत्रैव काले हूणानामुपद्रवः पश्चिमोत्तरभारतेऽजायत । इयं घटना ५८२ स्त्रीष्टाब्दसमीपे जाता , अतो मुद्राराक्षसस्य प्रणयनकालः षष्ठशताब्दी सिद्धयति । 

मुद्राराक्षसस्य विशिष्टता 

असत्यामपि शृङ्गारकथायामसत्यपि च प्रणयव्यापारकाले नाटकमिद मलौकिकेन सरसत्वेनामूलमाचूलं चाप्यायितं वर्तते । ओजोगुण एवात्र तथा समृद्धो यथा सामाजिकमनोरञ्जनाय वस्त्वन्तर नापेक्षते । स्त्रीपात्रस्याभावे विदूषकस्य चाभावे सत्यपि यदिद नाटकमेतावत्सरसं जातं तदस्य रचयितुः काव्यकलाप्रवीणतायाः परमं प्रमाणम् ।

 यद्यपि वेणीसंहारनामक नाटकमपि भूयसा प्रोक्तगुणशालि , परं युद्धत्य वातावरण दर्शकानां मनसि किमपि विचित्र भीतिमिथं वैरस्य सृजति अस्मिस्तु ' विनैव सुद्धादायेंण जितं दुर्जय परबलमिति परा तृप्तिः । 

यथाऽऽधुनिकेयूपन्यासेषु गहनः कथातन्तुर्वाचकानाकर्षति , मध्ये विरन्तु मवसरं न ददाति , तवैवान पाठकानां जिज्ञासा कदापि मध्ये न विधान्ति मासादयति । कुतूहलवर्धकमाख्यानं नाट्यस्य जीवितं तदा पर्याप्तभावेनाव स्थितमिति चमत्कारि नाटकमिदम् । सुघटितकथावस्तुयोजनायो व्यक्तित्व पूर्णपात्र चरित्रचित्रणे , ओजस्विवातावरणोपन्यासे च नाटकमिदमद्वितीयमिति सर्वसम्मतम् । 

मुद्राराक्षसे नायकः 

अस्य नाटकस्य नायकचन्द्रगुप्तश्चाणक्यो वेति विचारविषयः । केचित् प्रधानफलाश्रयतया चन्द्रगुप्तं नायकं मन्यन्तेऽपरे कथातन्तुसञ्चालनप्रधानतया चाणक्यमेव नायक स्वीकुर्वन्ति । वस्तुतत्त्वे चिन्त्यमाने चाणक्य एव नायकः सिद्धयति । मुद्रया निगृहीतो राक्षसो यत्र तन्मुद्राराक्षसमिति व्युत्पत्ती मुद्रा प्रवत्तकस्य नायकत्वं सिद्धिप्रायम् । सत्यव्रतसिद्धिजेन्द्रनाथावपि मतमिदं समर्थवतः । 

विशाखदत्तस्य देवीचन्द्रगुप्त नाम नाटकान्तरम् 

विशाखदत्तकृत देवीचन्द्रगुप्त नामकं नाटकान्तरमपि प्राप्यते । रामचन्द्रगुण चन्द्रकृते नाटकदर्पणे नाम ग्रन्थेऽस्य विस्तृतमुद्धरणं प्राप्यते । भोजस्य सरस्वती कण्ठाभरणे अभिनवगुप्तस्य अभिनवभारत्यां चास्योल्लेखो दृश्यते । अत्र नाटके शकराजस्य कारागारात् रामगुप्तस्य महिष्या ध्रुवदेव्याः चन्द्रगुप्तकृत उद्धारो वर्णितः । एतन्नाटकेतिवृत्तमादायैव जयशङ्करप्रसादेन हिन्दीभाषायां ' ध्रुवस्वा मिनो ' नाम नाटकं प्रणीतम् । 

मुद्राराक्षसे काव्यगुणाः 

मुद्राराक्षसस्य शैली विलक्षणतमा , अलङ्काराणां प्रयोगऽपि हृद्यतमः । आदावेव 

' आस्वावितासिरदशोणितशोणशोभा 
सन्ध्यारुणामिव कलां शशलाञ्छनस्य । 
जृम्भाविदारितमुखस्य मुखात्स्फुरन्ती 
को हर्तुमिच्छति हरेः परिभूय दंष्ट्राम् । 

इति पद्यमोजोगुणगुम्फिततया नितान्तमनोरमम् । अत्रत्यं शरदृतोवर्ण नमतिरमणीयम् - 

' आकाशं काशपुष्पच्छविभिभवता भस्मना शुल्कयन्ती 
शीतांशोरंशुजालेजलभरमलिनां क्लिन्दती कृत्तिमैभीम् ।
कापालीमुहन्ती सजमिव धवलां कौमुदीमित्यपूर्वा 
हासधीराजहंसा हरतु तनुरिव क्लेशमैशो शरदः ।। '


About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.