"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

कालिदासः नाटककार

कालिदासः नाटककार
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

 कालिदासः नाटककार

संस्कृतसाहित्ये यावन्तो नाटककाराः प्रथन्ते तेषु कालिदासस्य स्थान सर्वोच्चमिति निश्चयेन वक्तुं पार्यते । कालिदासस्य तिस्रः नाटककृतयः प्रसिद्धास्तत्रापि शाकुन्तलमप्रतिस्पद्धिभावेनावस्थितम् –'काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला । पाश्चात्त्या विद्वांसोऽपि शाकुन्तल मुक्तकण्ठं प्रशंसन्ति । 

कालिदासो महाभारतीयों कथामाश्रित्य शाकुन्तलं नाम नाटक प्रणीतवान् । महाभारतीया शकुन्तलाकथा निम्नलिखितस्वरूपा - मृगया - गतो दुष्यन्त आश्रम प्रविशति , शकुन्तला प्रत्यक्षयति , द्वयोर्हदययोः प्रेमाङ्कुर उत्पद्यते , शकुन्तला प्रौढस्त्रीव दुष्यन्तेन सह विवाहं तदेव कत्तु तत्परा भवति यदा दुष्यन्तस्तत्पुत्र राज्येऽभिषेक्तुमनुमनुते , द्वयोः परिणयपूर्वकः सङ्गमः प्रवर्तते , कियत्कालानन्तर राजा स्वां राजधानीमागच्छति , राज्यकार्यासक्तश्च स शकुन्तला विस्मरति ।
कालिदासः नाटककार

प्रसूतपुत्रां शकुन्तलां कण्वो राजान्तिकं प्रेषयति , राजा तयोग्रहणं नानुमन्यते , अत्रैव समये जातायाम् ' तवेवायं पुत्र ' इत्याकाशवाण्यां राजा तद्ग्रहणं प्रति पद्यते । इयमीदृशी कथा नितान्तनिष्प्राणा । यदि राजा कामाततॊ यत्किञ्चित् प्रतिज्ञाय वाकुन्तलामङ्खशायिनों करोति , परतश्च स्वजनभयात्तदपलपति , जातायां पुनराकाशवाण्यां प्राप्तबल इव ता पुनरादत्ते , तदात्र कि रामणीयकम् ?


 कालिदासस्तु तामेव कथा क्वचिल्लघूकरोति , यथा- शकुन्तला स्वपुत्र राज्यं न प्रतिज्ञापयति , राजा स्वयं न विस्मरति । कविरष दुर्वाससः शापं मध्येकृत्य तस्यास्मृति रचयति । जाते च शापापगमे राजा तां स्मृल्योन्मनोभवति ।

 शकुन्तलायाः शीलस्य रक्षार्थ कालिदासेन प्रियंवदानुसूये नाम सख्यौ कल्पिते , ये राजानं शकुन्तलामनोभावं कथयतः । शकुन्तलाप्रत्याख्यानतत्तपश्चरणपुनर्मि लनानि कालिदासकल्पितानि नाटक चमत्कारि कुर्वन्ति । चरित्रचित्रणं कालि दासस्य शिल्पम् । 

महाभारतकथायां या शकुन्तला रूक्षप्राया स्वपुत्रस्य भाविना राज्याभिषेकेणात्मानं विक्रीतवती ; सैव शकुन्तला कालिदासेन केवलप्रणय भूतिश्चित्रिता । महाभारतस्य दुष्यन्तः प्रियामपि शकुन्तला लोकभयाद्विस्मृता प्रत्याययति , जातायां चाकाशवाण्यां तां स्वीकरोति , पर कालिदासस्य दुष्यन्तः शापवशात्तां विस्मरति , शापापगमे च तदर्य खिन्नमनास्तप.पूत इव तो पुनरा पोति , दुष्यन्तस्य प्राथमिकः प्रणयो भावोद्रेकोदितो राजसः शापकृतविस्मरण बशाच्छोधित इवावसाने सात्त्विकत्वं प्राप्य चरममुत्कर्ष भजत इत्येव कालिदासन निदर्शितम् । 

कालिदासः स्वीये शाकुन्तले सौन्दर्य भावनायां रससिद्धौ च परा सिद्धि प्राप्तवान् । प्रकृतिकोडे व्यतिगतबाल्यायाः शकुन्तलायाः स्वरूपे वयंमाने 

' अधरः किसलयेरागः कोमलविटपानुकारिणी बाहू । 
कुसुममिव लोभनीय यौवनमङ्गेषु सन्नद्धम् ॥ ' 

पद्यमिदं पठन् सहृदयः बाह्यप्रकृतेरन्त प्रकृत्या सामन्जस्य प्रतियन शकुन्तला कमनीयलतारूपां प्रत्यक्षीकुरुते । सौन्दर्यभावनाया सौकुमार्यमावेदयितुं कविरयं यत्र तत्र कृतप्रयासः 

' पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् । ' 

रससिद्धौ पुनरयमाचार्य एव । यथावसर भावानां बोधनेन रसः पुष्यत इत्यस्य कवित्वे प्रत्यक्षदृश्यम् । शकुन्तलायाः प्रतिगृहप्रयाणावसरे 

' यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया , 
कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् । ' 

अत्रोक्तो कीदृशं हृदयद्रावकं स्वाभाविकं च वर्णनम् । श
कुन्तलाया प्रस्थानकाले कम्बस्य रोदनं सर्ववेद्यम् , सखीनां बाष्पोदयः सर्वानुमेयः , परमचेतनायाः प्रकृतेः शोकावेगस्तु कालिदासेनैवावेक्षितः 

' उद्गीणंदर्भकवला मृगी परित्यक्तनतना मयूरी । 
अपसृतपाण्डुपत्रा मुञ्चन्त्यधूणीव लताः ।  

यत्र कालिदासीयनाटकेषु पात्राणि जीवनशक्तिसम्पन्नानि ; उपमाः स्थानीय शोभावर्धनायेव विन्यस्ताश्च भवन्ति , तत्रैव हृदयपक्षोऽपि नानादरभाजनता नोयते । 

कालिदासस्य नोणि रूपकाणि प्रसिद्धानि

१ . अभिज्ञानशाकुन्तलम्, 
२. मालविकाग्निमित्रम्, 
३. विक्रमोर्वशीयञ्च । 

१. अभिज्ञानशाकुन्तलम् 

अस्य कथानकमतिप्रथितम् । राजा दुष्यन्तो मृगयार्थ वनं गतो यावत्कण्या श्रममादरादवलोकयितुमुपैति , तावत्तत्र बालपादपान सिञ्चन्ती शकुन्तलामालोक्य तस्यै स्निायति , तदीयं जन्म मनसा जिज्ञासते , जाते परिचये गान्धर्वेण विवाहेन तामुपयच्छति , कार्यानुरोधाच्च राजधानी प्रति परावर्तते । 

राजपरिणीता तद्वियोगखिन्ना च पाकुन्तला आश्रमागतस्य दुर्वाससः समुचितमातिथ्यमविधाय तच्छापभाजनं भवति , कण्वेन यथाऽवसर पत्युः समीपं प्रेषिताऽपि शकुन्तला शापव्यवहितस्मृतिना पल्या दुष्यन्तेनापरिगृहीता मरीचेराश्रमे सुतमसूत तत्रैव चातिष्छन् । अथ जातेऽङ्गुलीयकदर्शने सञ्जातशकुन्तलास्मृतिदेवकार्यानुरोधेन दिवं गत्वा ततः परावृत्तश्च राजा मुनिगौरवादाश्रमं गतो यावच्छकुन्तला पश्यति तावदेव सा सपुत्रा राज्ञास्वीकृताऽविराममानन्दमाससादेति । 

इयमियती कथा कालिदासस्य नाटकरचनाप्रावीण्येन तां मनोहरतामा पादिता यया शाकुन्तलस्य मनोहरत्वं परां कोटिमभजत । उत्तमनाटकेऽपेक्षितानां कथोपकथनचरित्रचित्रणप्रकृतिवर्णनरससृष्टीनां प्रागुण्येन नाटकमिदमतिप्रशंसा भाजनमजनि । तत्र जमनविदुषा गेटेमहाशयेन कृतस्य शाकुन्तलस्तवस्य संस्कृतरूपं बलदेवोपाध्यायेनोवृतं मया ततः प्रत्युद्भियते - 

 ' वासन्तं कुसुमं फलच युगपद्ग्रीष्मस्य सर्व च यत् 
यच्चान्यन्मनसो रसायनमतः सन्तर्पणं मोहनम् । 
एकीभूतमभूतपूर्वमववा स्वर्लोकभूलोकयो 
रेश्वयं यदि वाञ्छसि प्रियसखे शाकुन्तलं सेव्यताम् ।। " 

२. मालविकाग्निमित्रम् 

लघुकायेऽस्मिन्नाटके विदर्भराजदुहितुर्मालविकायाः मालवेन्द्रेण सह प्रणयस्य कथामनोहरया शैल्योपनिबद्धा । नाट्य कलाप्रदर्शनाय रङ्गमवतीर्णाया माल , विकया वर्णने कविना नाट्यशास्त्ररहस्यज्ञानमपि प्रकटीकृतम् । इदं नाटक कालिदासस्याथा कृतिरिति ग्रन्थान्तरखदत्र प्रौढि वाप्यते । अत्र रूपके भूम्ना लौकिकी कथोपनिबद्धा ।

३. विक्रमोर्वशीयम् 

कुबेरमाराध्य प्रतिनिवृत्तोर्वशी मध्येमार्ग केशिनाम्ना राक्षसेन वलादाहि यमाणा श्रुतरमणीरुदितोपस्थितेन राज्ञा पुरुरवसा राक्षसत्रासाग्मोचयित्वा स्वरयेऽवस्थाप्याप्सरोनिकेतं नीयमाना जातप्रबोधमात्रैव तस्मिन्नासक्तिमभजतेति कथाबीजम् । 

अत्र नाटके प्रायशो दिव्यानि पात्राणि , उर्वशी स्ववेश्या तत्सहचर्योप्सरसः , पुरूरवा अपि दिव्यादिव्य इति भूयसा दिव्यपात्राण्यत्रावतारितानि । तदेवं त्रिष्वपि रूपकेषु कालिदासेन स्वीयपाण्डित्यप्रकर्षो दर्शितः । ग्रन्थानां प्रातिस्विकं विशदञ्चालोचन ग्रन्थगौरवभयान्मुच्यते ।

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.