भासः नाटककार
6/14/2022 08:35:58 am
भासः नाटककार
भासः
भासस्य काले निर्णये प्राचां कवीनां लेखकानाच लेखा अवलम्बनानि ।
१. कालिदासेन ' प्रथितयशसा भाससौमिल्लकविपुत्रादीनाम् ' इत्यादरा तिशयेन सह तदीया प्रचुरा प्रसिद्धिरुता ।
२. ' गौडवहो ' नामकप्राकृतप्रबन्ध वाक्पतिना ' भासम्मि जलनमित्ते ' इत्यभिधाय कथामेकां प्रतीङ्गितं कृतम् । सा च - भासो व्यासश्च प्राचीन मुनी ' विष्णुधर्म ' नामक ग्रन्थं स्वस्वनिर्मितं प्रकर्षपरीक्षार्थ पावके प्रचिक्षि पतुः । वह्निश्च विष्णुधर्मं भासकृतं नाधाक्षीत् । एषैव भासस्य ज्वलनमैत्री ।
३. उक्तमेवार्थ द्वादशशताब्दीसम्भूतो जयानको नाम कविः स्वीये ' पृथ्वी राजविजय'नामके काव्ये ' सकाव्यसंहारवियो खलानां दीप्तानि वहरपि मानसानि । भासस्य काव्यं खलु विष्णुधर्म सोऽप्याननात् पारदवन् - मुमोच ।। ' इति निवबन्ध ।
४. अभिनवगुप्तः स्वकृतेऽभिनवभारतीग्रन्थे भासं स्मरन् पद्यगिदं तन्नाट काबुद्धतवान् । ' महाकविना भासेनापि स्वप्रबन्धे उक्तम् ' वैतापुगं तदिह हन्त न मैथिली सा रामस्य रागपदवी मृदु चास्य चेतः । लब्धा जनस्तु यदि रावणमस्य कार्य युक्तवान् । स्मृतः । प्रोत्कृत्य तन्न तिलशो न वितृप्तिगामी । '
५. बाणभट्टः स्वीये हर्षचरिते भासस्य विषये ' सूत्रधारकृतारम्भैः ' इत्या
६. दण्डिनाऽपि भासः ‘ सुविभक्तमुखाद्यङ्गः ' इत्यादिनाध्वन्तिसुन्दरीकथायां
७. प्रतिमानाटके बृहस्पतेरर्थशास्त्र स्मृतं न चाणक्यस्य । एतेन चाणक्याव प्राचीनता भासस्यापतिता ।
भासस्य -
' नवं शरावं सलिलैः सुपूर्ण सुसंस्कृतं दर्भकृतोत्तरीयम् ।
तत्तस्य माभून्नरकं स गच्छेयो भत्तु पिण्डस्य कृते न युध्येत् । '
पद्यमिदमुद्धरता चाणक्येनापि सा समर्थिता ।
८. राजशेखरः स्वकविविमर्श लिखितवान्
' भासो रामिलसौमिलौ वररुचिः श्रीसाहसाङ्कः कवि
मण्ठो भारविकालिदासतरलास्कन्धः सुबन्धुश्च यः ।
दण्डी बाणदिवाकरौ गणपतिः कान्तश्च रत्नाकरः
सिद्धा यस्य सरस्वती भगवती के तस्य सर्वे वयम् ॥ ' '
कारणं तु कवित्वस्य न सम्पन्नकुलीनता ।
धावकोऽपि हि यद् भासः कवीनामग्रिमोऽभवत् ।।
९. आचार्यहेमचन्द्रेण दण्डिकृतकविहृदयव्याख्ययां स्वकृतायां लिखितं भासप्रसङ्गे ' सम्प्रति परां काष्ठामारूडेनापि भासेन भूतपूर्वा स्वीयदशा न विस्मृता । यतोऽनेन पूर्वचरितं घटखपरेणोदकवहनमेव प्रतिज्ञातम् । प्रतिज्ञा चेमामसह मानाः परे कवयः परिहसितुमनसो विक्रमार्कसभ्यमेनं भासं तज्जातिस्मारक घटखपरनाम्ना व्यवजहः । क्रमेण च स एव व्यपदेशो भासमहाकवेः सुप्रसिद्धः
१० , भरतप्रवत्तितनाटकीयनियमानां समादरो भासेन स्वकृती न कृतः , यथा स्थापनायां न कविनामनिर्देशः अवतरणस्य स्थापनानाम्ना निर्देशो न प्रस्तावनानाम्ना । नान्दीपाठात् परता सूत्रधारप्रवेशः । विनापि भरतवाक्यं प्रन्थसमाप्तिः , मृत्युनिद्रायुद्धानां रङ्गमञ्चेऽवतारणा च । एतेन तस्य भरतप्राची नताऽध्याता ।
११. भासेन पाणिनिप्रवर्तितनियमानामनुरोधो नाचरितस्तेन तस्य पाणिन्य वेक्षया प्राचीनत्वम् ।
१२. रसपरिपाकमहिम्ना भाषाप्रवाहसाम्येन भासस्य व्यासवाल्मीकिसमय पतित्वमातिष्ठन्ते कतिपये । एभिदिशभिरपि कारण सस्य प्राचीनता सिद्धा भवति । सा च प्राचीनता कालिदासादपि प्राचीनमिमं साधयन्ती १०० ई ० पूर्वमितं कालं भासस्य
( क ) ' प्रोफेसर वनंट ' महाशयो ' मत्त विलास ' नामकग्रन्थेन सहेषा भास स्तत्वेन प्रथमानानां रूपकाणां सम्बन्धविशेषं दृष्ट्वा स्त्रीष्टसप्तमशतकं भासस्य कालमाह ।
( ख ) ' स्टेनकोनो ' ' विण्टरनिज ' महाशयौ तु प्राकृतभाषापर्यालोचनया बोधयति । लोचनां कृतवान् संस्कृतसाहित्येतिहासः कालिदासाश्वपोषयोः प्राकृतयो- कालौ तदनन्तरालवर्ती कोऽपि कालो भास प्राकृतस्येति निश्चित्प खीष्टद्वितीयचतुर्थशतकयोरन्तराले कदाचिद् भासो बभूवेति तर्कयतः ।
( ग ) महामहोपाध्यायो रामावतारशर्मा शूद्रकस्य मृच्छकटिकस्य कुत्सितं संक्षेपमानं चारुदत्तमिति दुर्बलमाधारं समाश्रित्य बोष्टद्वादशशतक भवत्वं भासस्योक्तवान् ।
सर्वमिदं विभावयन जनः कामपि सन्देहदोलामिवाधिरोहति । तो विचारणीयम् - प्राकृतभाषाविचारेण केवलेन कालो निर्णतुमशक्य एव भासस्य रूपकाणां केरलेऽश्वघोषरूपकस्य च वाही केषु उपलम्भात् ।
खीष्टद्वितीयशतकोत्कोणषु रुद्रदामशिलालेखेषु दृश्यमाना कृत्रिमा काव्य शेली भासरूपकेषु न दृश्यते , प्राचीनाः पाणिनिनाऽविचारिताः प्रयोगाश्च दृश्यन्ते । पञ्चरात्रस्य कथा सम्प्रत्युपलभ्यमाने महाभारते नास्ति ।
अतिप्राचीन आलङ्कारिको भामहो भासकृतस्य प्रतिज्ञायौगन्धरायणस्या प्रागुपन्यस्तास्ता भासस्य काल : खोष्टपूर्व चतुर्थशतकमिति बोधयितु मलम् । परमियं भासकालस्य पूर्वसीमा । अपरा सीमा स्त्रीष्टद्वितोयं शतकम् , यतोऽऽनेन कौटिल्यार्थशास्त्रमस्मृता बाईस्पत्यं तत्स्मृत , पाणिनिविरुद्धः प्रयोगः कृतः , कालिदासस्वा स्मृतवान् ।
एवञ्च खीष्टपूर्वचतुर्थशतकस्य खोष्टद्वितीयशतकस्य च मध्ये कदाचित् भासो जात इति स्थूलरूपेण वक्तुं शक्यम् । मृच्छकटिकचारुदत्तसाम्यमूलकस्तकंस्तु चारुदत्ते तत्तदशुद्धिदर्शनान्मृच्छ कूलमेव । कटिकस्यैव पूर्वभवचारुदत्तानुकृतिरूपत्वं प्रमापयतीति सर्व पूर्वोक्तिनिर्णयानु यस्य समये निर्णेये इयती विगोतिस्तस्य चरितं कथं निश्चीयतामिति तद्विषये मौनमेव शरणम् ।
भासस्य रूपकाणि
महाकविभासस्य त्रयोदश निम्नलिखितानि रूपकाणि प्रसिद्धानि
- १. प्रतिज्ञायौगन्धरायणम्
- २. अविमारकम्
- ३. स्वप्नवासवदत्तम्
- ४. प्रतिमानाटकम्
- ५. अभिषेकनाटकम्
- ७. पञ्चरात्रम्
- ६. मध्यमव्यायोगः
- ८. दूतवाक्यम्
- ९ . दूतघटोत्कचम्
- १०. कर्णभारः
- ११. ऊरुमङ्गम्
- १२. बालचरितम्
- १३. दरिद्रचारुदत्तम्
गोण्डलनिवासी राजवैद्यजीवरामकालिदासमहोदयः १ ९ ४१ खोष्टाब्दे ' यज्ञ फल ' नामकं रूपकमेकं प्रकाशितवान् , तदपि भासकृतित्वेनास्यायते । एवं सति भासस्य चतुर्दश रूपकाणि जातानि ।
एषु प्रतिज्ञायौगन्धरायणस्वप्नवासवदत्ताऽविमारकाणि श्रीणि बृहत्कथाऽधा राणि । प्रतिमानाटकमभिषेकश्चेति । रामायणमूले । मध्यम व्यायोगपञ्चरात्र दूतघटोत्कचकर्णभारोरुभङ्गयज्ञफलदूतवाक्यानि सप्त महाभारताश्रयाणि , बाल चरितं भागवताश्रयम् , दरिद्रचारुदत्तं च कल्पितकथमिति विवेकः ।
१. मध्यमव्यायोगे -
हिडिम्बानामकराक्षस्या सह भोमस्य प्रणयः , घटोत्कच नामकपुत्रद्वारा चिरविरहितयोस्तयोः सङ्गश्च वर्णितः ।
२. दूतघटोत्कचे -
हिडिम्बाभीमयोरात्मजस्य घटोत्कचस्प महाभारतीय चरितम् ।
३. कर्णभारे -
कर्णस्योदात्तं चरितम् , तेन होन्द्राय कवचकुण्डले दत्ते ।
४. करूभङ्गे -
भीमेन प्रियापरिभवप्रतप्तेन दुर्योधनस्प जो भग्ने । संस्कृत साहित्ये शोकान्तनाटकस्येदमेकं निदर्शनम् ।
५. दूतवाक्ये -
दूतभूतस्य श्रीकृष्णस्य सदाशयतया सहैव दुर्योधनस्या भिमानित्वं वणितम् ।
६. पञ्चरात्रे -
कल्पिता कथा । द्रोणेन कौरवाणां यज्ञे आचार्यकत्वं कृतम् , दक्षिणायां स पाण्डवानां राज्यं याचितवान् । पञ्चदिनाभ्यन्तरेऽन्वेषणे क्रियमाणे लभ्यं तदिति दुर्योधनस्याश्वासने द्रोणेन तथा कृतम् ।
७. बालचरिते -
कृष्णस्य बाललीला भागवताचारेण कृता ।
८. अविमारके -
या कथा सा सम्भवतो गुणाढ्यकृतबृहत्कथातो गृहीता । राजकुमारस्याविमारकस्य कुन्तिभोजकुमार्या कुरङ ग्या सह प्रणयोऽत्र बणितः ।
९ . प्रतिज्ञायौगन्धरायणे -
मन्त्रिणो यौगन्धरायणस्य नीतिरुदयनवासव दत्तयोः प्रणयकथा चात्रोपनिबद्धा ।
मन्त्री यौगन्धरायणः पद्मावत्या मगधराज भगिन्या सहोदयनस्य विवाहं कारयित्वा राजशक्ति वर्दयतुमैच्छत् । ध्रिय माणायां च वासवदत्तायां न सम्भवतीदमिति कदाचिद् दयने मृगयार्थ गते मन्त्रिसम्मत्या वासवदत्ता दग्धेति प्रचार्यते । राज्ञा चिरं विषद्यापि न तप्रेमणि मालिन्यमानीयते पश्चात् पद्मावत्यां परिणीतायां स्वप्नक्रमेणैव वासवदत्ता लभ्यते ।
१०. दरिद्रचारुदत्ते -
वसन्तसेनाचारुदत्तयोः प्रणयकथा वणिता । अस्य चत्वार एवाङ्का उपलभ्यन्ते । वणिता ।
११. अभिषेके -
रामायणोक्ता बालिवधादारभ्य रामराज्याभिषेकान्ता कथा
१२. प्रतिमानाटके -
रामायणप्रोक्तं रामस्य पूर्वचरितमुपनिबद्धम् ।
१३ , यज्ञफले -
कथाभागोऽत्यल्प एवं युधिष्ठिरयशसम्बन्धी । सर्वेषामेषां रूपकाणामेकककत्वम्
उपरिदिनिष्टनामानि रूपकाणि समानकर्तृकाणि यत् एषु आश्चर्यजनक साम्यं प्रतिभासते ।
यथा -
.
- १. सर्वाष्पपौमानि नाट कानि - नान्यन्ते ततः प्रविशति सूत्रधारः ' एभिरेव शब्दः प्रारभ्यन्ते ।
- २. एषु रूपकेषु क्वापि रचयितुर्नाम परिचयादिकं नोपलभ्यते ।
- ३. प्रायः सर्वत्र प्रस्तावनायाः स्थाने स्थापनाशब्दप्रयोगः कृतः । कर्णभारमात्रे प्रस्तावनाशब्दप्रयोगः ।
- ४. एषु सर्वत्र भरतवाक्यं समानम् ।
- ५. एषां रूपकाणां भाषाऽऽश्चर्यजनक साम्यं वहति ।
- ६. सर्वेष्वप्येषु रूपकेषु पताकास्थानस्य मुद्रालङ्कारस्य च समानः प्रयोगः ।
- ७. अप्रधानपात्राणां नामसाम्यम् , व्याकरणलक्षणहीनप्रयोगप्राचुर्यम् , समानं वाक्यम् , सर्वत्र बाहुल्येन लभ्यते ।
- ८. भरतकृतनाट्यशास्त्रीयनियमानां सर्वत्र समभावेनानादरः ।
- ९ . नाट्यनिर्देशस्य अभावः समानः ।
- १०. एषां सर्वेषां रूपकाणां नामानि केवलमन्त एवं ग्रन्थस्य लभ्यन्ते नान्यत्र स्वापि ।
भासस्य द्विरवतारः
यद्यपि बहवो विद्वांसो गणपतिशास्त्रिणा प्रकाशितानि सर्वाप्यपि रूपकाणि प्राचीनभासकृतानीत्युक्तवन्तः प्रमाणानि चोपस्थापितवन्तः , परन्तु जातेन बहुविधानुसन्धानेनेषां कर्ता प्राचीनो भासो न सिद्धयति , यतो भासकृतत्वेनोदा हतानि पद्यानि लभ्यमानग्रन्थेषु नासाद्यन्ते , अतः सर्वाण्यपीमानि रूपकाणि केरलदेशीयेन केनचित् कविना कृतानीति सुवचम् । म ० म ० रामावतारशर्माऽपि लभ्यमानरूपकाणामंशविशेषा एव भासकृता इति मन्यते । अत एव चैषां केरल एवोपलब्धिरिति समुपन्यस्यति तदुपोद्वलकं प्रमाणम् । केरलीया नटा अद्यापि भासनाटकान्यभिनीय लोकान् रञ्जयन्ति ।
अस्यां स्थितौ युक्तमिदं यद् भासद्वयं मन्यताम् , तत्रैकः प्राचीनो भासो यो महाकविकालिदासादिना स्मृतः । अपरश्च केरलीयो नवो द्वादशशताब्दी भासः १२५ समुद्भवो भासो यस्य रूपकाणि चतुर्दश म ० म ० गण पतिशास्त्रिभिः प्रकाश्यं नीतानि ।
भासस्य नाटकनिर्माणनंपुष्यम्
बहूनां रूपकाणां लेखको भासो जीवनस्य विविधानि क्षेत्राणि दृशोः पात्रतां नीतवानिति वक्त सुशकम् , अत एव चास्य रूपकेषु विविधता समायाता । एतदीयकृतिषु कतिचन नाटकानि पूर्णविकसितानि नाटकानि , यथा - स्वप्न वासवदत्तम् , प्रतिज्ञायौगन्धरायणम् , प्रतिमानाटकन्छ । मध्यमव्याव्योगदूतघटो कचदूतवाक्पकर्णभारोरुभङ्गानि एकाङ्करूपकाणि कथयितुं शक्यन्ते । भासस्य रूपकेषु अभिनययोग्यतैवासाधारणभावेन स्थिता सती तानि प्रख्यापयति । अभिनेयताहेतवश्च - एषां रूपकाणामादितोऽन्तं यावदभिनये सौकर्यम् , सुबोधा सरला संक्षेपवती च वाक्यावलिः , वर्णनविरहः , अविस्तृतानि पात्राणां कथनो पकथनानि , इत्यादिकाः सर्वेषु रूपकेषु दृश्यन्ते । भासः संवादतत्वाभिज्ञ इति तदीयाः कृतयः संवादसौष्ठवं विभ्रति सर्वत्र सुलभम् ।
भासो निजेषु रूपकेषु स्वाधारभूताः कथास्तथैवोपन्यस्यापि केवलेन सरलत्वकथनोपकथनचातुर्यादि योजनेन तानि रमणीयतां प्रापयतीति भासस्य नाटकनिर्माणनपुण्यं सुखमवगन्तुं शक्यम् ।
भासकृतिभिरन्यकविकृतिसाम्यम्
भासस्य कृतयोऽन्येषां कृतिभिः सह साम्यं बिभ्रति । यथा - शाकुन्तले चतुर्थेऽके वृक्षलतादीन प्रति शकुन्तलाया यः कोमलो मनोभावः - ' पातुं न प्रथमं व्यवस्पति जलं युष्मास्वपोतेषु या ' इत्यादिना वणितस्तत्तुल्य एव भास स्याभिषेके ' यस्यां न प्रियमण्डनापि महिषी देवस्य मन्दोदरी ' इत्यादौ मनोभावो वयते । यथा शाकुन्तले आश्रमवासिना पीडनं परिहर्तुमादिश्यते तथैव स्वप्न वासवदत्ते -'न परुषमाश्रमवासिषु प्रयोज्यम् ' इत्यादिश्यमानं दृश्यते । यथैव शाकुन्तले - ' तव सुचरितमङ गुरीय नूनं प्रतनु ममेव विभाव्यते फलेन ' इति दुष्यन्तेनाङ गुरीयक प्रत्युच्यते , तथैव स्वप्नवासदत्ते - ' श्रुतिसुखनिददे कथं नु देव्याः स्तनयुगले जघनस्थले च सुप्ता ' इति वीणादोर्भाग्यमाकुम्यते ।
एवमेव शूद्रकस्य मृच्छकटिकेन सह चारुदत्तस्य सशिगतं सादृश्य मासाद्यत ।
तदत्र केन कस्याघमण्यं गृहीतमिति विचारे क्रियमाणे कालिदासशूद्रको एवोत्तमों भास एव तयोः अधमर्ण इति मम विश्वासस्तत्रायं भासो द्वितीयो भास इति च । प्रथमो भासः कालिदासादोनां पथि प्रदर्शकः सम्भवति , परं तदोवाः कृतयोः नोपलभ्यन्ते , यश्चार्य केरलोषो रूपकसमूहः स तु नवस्य मासस्य एव हि मन्यमाने सर्वमप्युपपन्नं भवतोति