"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

भासः नाटककार

भासः नाटककार
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

 भासः नाटककार

भासः

भासस्य काले निर्णये प्राचां कवीनां लेखकानाच लेखा अवलम्बनानि ।

१. कालिदासेन ' प्रथितयशसा भाससौमिल्लकविपुत्रादीनाम् ' इत्यादरा तिशयेन सह तदीया प्रचुरा प्रसिद्धिरुता । 

२. ' गौडवहो ' नामकप्राकृतप्रबन्ध वाक्पतिना ' भासम्मि जलनमित्ते ' इत्यभिधाय कथामेकां प्रतीङ्गितं कृतम् । सा च - भासो व्यासश्च प्राचीन मुनी ' विष्णुधर्म ' नामक ग्रन्थं स्वस्वनिर्मितं प्रकर्षपरीक्षार्थ पावके प्रचिक्षि पतुः । वह्निश्च विष्णुधर्मं भासकृतं नाधाक्षीत् । एषैव भासस्य ज्वलनमैत्री । 

३. उक्तमेवार्थ द्वादशशताब्दीसम्भूतो जयानको नाम कविः स्वीये ' पृथ्वी राजविजय'नामके काव्ये ' सकाव्यसंहारवियो खलानां दीप्तानि वहरपि मानसानि । भासस्य काव्यं खलु विष्णुधर्म सोऽप्याननात् पारदवन् - मुमोच ।। ' इति निवबन्ध । 
भासः नाटककार
४. अभिनवगुप्तः स्वकृतेऽभिनवभारतीग्रन्थे भासं स्मरन् पद्यगिदं तन्नाट काबुद्धतवान् । ' महाकविना भासेनापि स्वप्रबन्धे उक्तम् ' वैतापुगं तदिह हन्त न मैथिली सा रामस्य रागपदवी मृदु चास्य चेतः । लब्धा जनस्तु यदि रावणमस्य कार्य युक्तवान् । स्मृतः । प्रोत्कृत्य तन्न तिलशो न वितृप्तिगामी । ' 

५. बाणभट्टः स्वीये हर्षचरिते भासस्य विषये ' सूत्रधारकृतारम्भैः ' इत्या 

६. दण्डिनाऽपि भासः ‘ सुविभक्तमुखाद्यङ्गः ' इत्यादिनाध्वन्तिसुन्दरीकथायां 

७. प्रतिमानाटके बृहस्पतेरर्थशास्त्र स्मृतं न चाणक्यस्य । एतेन चाणक्याव प्राचीनता भासस्यापतिता । 

भासस्य -

 ' नवं शरावं सलिलैः सुपूर्ण सुसंस्कृतं दर्भकृतोत्तरीयम् । 
तत्तस्य माभून्नरकं स गच्छेयो भत्तु पिण्डस्य कृते न युध्येत् । ' 

पद्यमिदमुद्धरता चाणक्येनापि सा समर्थिता । 

८. राजशेखरः स्वकविविमर्श लिखितवान् 

' भासो रामिलसौमिलौ वररुचिः श्रीसाहसाङ्कः कवि 
मण्ठो भारविकालिदासतरलास्कन्धः सुबन्धुश्च यः । 
दण्डी बाणदिवाकरौ गणपतिः कान्तश्च रत्नाकरः 
सिद्धा यस्य सरस्वती भगवती के तस्य सर्वे वयम् ॥ ' '
 कारणं तु कवित्वस्य न सम्पन्नकुलीनता । 
धावकोऽपि हि यद् भासः कवीनामग्रिमोऽभवत् ।। 

९. आचार्यहेमचन्द्रेण दण्डिकृतकविहृदयव्याख्ययां स्वकृतायां लिखितं भासप्रसङ्गे ' सम्प्रति परां काष्ठामारूडेनापि भासेन भूतपूर्वा स्वीयदशा न विस्मृता । यतोऽनेन पूर्वचरितं घटखपरेणोदकवहनमेव प्रतिज्ञातम् । प्रतिज्ञा चेमामसह मानाः परे कवयः परिहसितुमनसो विक्रमार्कसभ्यमेनं भासं तज्जातिस्मारक घटखपरनाम्ना व्यवजहः । क्रमेण च स एव व्यपदेशो भासमहाकवेः सुप्रसिद्धः 

१० , भरतप्रवत्तितनाटकीयनियमानां समादरो भासेन स्वकृती न कृतः , यथा स्थापनायां न कविनामनिर्देशः अवतरणस्य स्थापनानाम्ना निर्देशो न प्रस्तावनानाम्ना । नान्दीपाठात् परता सूत्रधारप्रवेशः । विनापि भरतवाक्यं प्रन्थसमाप्तिः , मृत्युनिद्रायुद्धानां रङ्गमञ्चेऽवतारणा च । एतेन तस्य भरतप्राची नताऽध्याता । 

११. भासेन पाणिनिप्रवर्तितनियमानामनुरोधो नाचरितस्तेन तस्य पाणिन्य वेक्षया प्राचीनत्वम् । 

१२. रसपरिपाकमहिम्ना भाषाप्रवाहसाम्येन भासस्य व्यासवाल्मीकिसमय पतित्वमातिष्ठन्ते कतिपये । एभिदिशभिरपि कारण सस्य प्राचीनता सिद्धा भवति । सा च प्राचीनता कालिदासादपि प्राचीनमिमं साधयन्ती १०० ई ० पूर्वमितं कालं भासस्य 
( क ) ' प्रोफेसर वनंट ' महाशयो ' मत्त विलास ' नामकग्रन्थेन सहेषा भास स्तत्वेन प्रथमानानां रूपकाणां सम्बन्धविशेषं दृष्ट्वा स्त्रीष्टसप्तमशतकं भासस्य कालमाह । 
( ख ) ' स्टेनकोनो ' ' विण्टरनिज ' महाशयौ तु प्राकृतभाषापर्यालोचनया बोधयति । लोचनां कृतवान् संस्कृतसाहित्येतिहासः कालिदासाश्वपोषयोः प्राकृतयो- कालौ तदनन्तरालवर्ती कोऽपि कालो भास प्राकृतस्येति निश्चित्प खीष्टद्वितीयचतुर्थशतकयोरन्तराले कदाचिद् भासो बभूवेति तर्कयतः । 
( ग ) महामहोपाध्यायो रामावतारशर्मा शूद्रकस्य मृच्छकटिकस्य कुत्सितं संक्षेपमानं चारुदत्तमिति दुर्बलमाधारं समाश्रित्य बोष्टद्वादशशतक भवत्वं भासस्योक्तवान् । 

सर्वमिदं विभावयन जनः कामपि सन्देहदोलामिवाधिरोहति । तो विचारणीयम् - प्राकृतभाषाविचारेण केवलेन कालो निर्णतुमशक्य एव भासस्य रूपकाणां केरलेऽश्वघोषरूपकस्य च वाही केषु उपलम्भात् । 
खीष्टद्वितीयशतकोत्कोणषु रुद्रदामशिलालेखेषु दृश्यमाना कृत्रिमा काव्य शेली भासरूपकेषु न दृश्यते , प्राचीनाः पाणिनिनाऽविचारिताः प्रयोगाश्च दृश्यन्ते । पञ्चरात्रस्य कथा सम्प्रत्युपलभ्यमाने महाभारते नास्ति । 

अतिप्राचीन आलङ्कारिको भामहो भासकृतस्य प्रतिज्ञायौगन्धरायणस्या प्रागुपन्यस्तास्ता भासस्य काल : खोष्टपूर्व चतुर्थशतकमिति बोधयितु मलम् । परमियं भासकालस्य पूर्वसीमा । अपरा सीमा स्त्रीष्टद्वितोयं शतकम् , यतोऽऽनेन कौटिल्यार्थशास्त्रमस्मृता बाईस्पत्यं तत्स्मृत , पाणिनिविरुद्धः प्रयोगः कृतः , कालिदासस्वा स्मृतवान् । 

एवञ्च खीष्टपूर्वचतुर्थशतकस्य खोष्टद्वितीयशतकस्य च मध्ये कदाचित् भासो जात इति स्थूलरूपेण वक्तुं शक्यम् । मृच्छकटिकचारुदत्तसाम्यमूलकस्तकंस्तु चारुदत्ते तत्तदशुद्धिदर्शनान्मृच्छ कूलमेव । कटिकस्यैव पूर्वभवचारुदत्तानुकृतिरूपत्वं प्रमापयतीति सर्व पूर्वोक्तिनिर्णयानु यस्य समये निर्णेये इयती विगोतिस्तस्य चरितं कथं निश्चीयतामिति तद्विषये मौनमेव शरणम् । 

भासस्य रूपकाणि 

महाकविभासस्य त्रयोदश निम्नलिखितानि रूपकाणि प्रसिद्धानि 
  • १. प्रतिज्ञायौगन्धरायणम् 
  • २. अविमारकम् 
  • ३. स्वप्नवासवदत्तम् 
  • ४. प्रतिमानाटकम् 
  • ५. अभिषेकनाटकम् 
  • ७. पञ्चरात्रम्
  • ६. मध्यमव्यायोगः 
  • ८. दूतवाक्यम् 
  • ९ . दूतघटोत्कचम् 
  • १०. कर्णभारः 
  • ११. ऊरुमङ्गम् 
  • १२. बालचरितम् 
  • १३. दरिद्रचारुदत्तम् 
 गोण्डलनिवासी राजवैद्यजीवरामकालिदासमहोदयः १ ९ ४१ खोष्टाब्दे ' यज्ञ फल ' नामकं रूपकमेकं प्रकाशितवान् , तदपि भासकृतित्वेनास्यायते । एवं सति भासस्य चतुर्दश रूपकाणि जातानि । 

एषु प्रतिज्ञायौगन्धरायणस्वप्नवासवदत्ताऽविमारकाणि श्रीणि बृहत्कथाऽधा राणि । प्रतिमानाटकमभिषेकश्चेति । रामायणमूले । मध्यम व्यायोगपञ्चरात्र दूतघटोत्कचकर्णभारोरुभङ्गयज्ञफलदूतवाक्यानि सप्त महाभारताश्रयाणि , बाल चरितं भागवताश्रयम् , दरिद्रचारुदत्तं च कल्पितकथमिति विवेकः । 

१. मध्यमव्यायोगे - 

हिडिम्बानामकराक्षस्या सह भोमस्य प्रणयः , घटोत्कच नामकपुत्रद्वारा चिरविरहितयोस्तयोः सङ्गश्च वर्णितः । 

२. दूतघटोत्कचे - 


हिडिम्बाभीमयोरात्मजस्य घटोत्कचस्प महाभारतीय चरितम् । 

३. कर्णभारे -


 कर्णस्योदात्तं चरितम् , तेन होन्द्राय कवचकुण्डले दत्ते । 


४. करूभङ्गे -


भीमेन प्रियापरिभवप्रतप्तेन दुर्योधनस्प जो भग्ने । संस्कृत साहित्ये शोकान्तनाटकस्येदमेकं निदर्शनम् । 

५. दूतवाक्ये - 


दूतभूतस्य श्रीकृष्णस्य सदाशयतया सहैव दुर्योधनस्या भिमानित्वं वणितम् । 

६. पञ्चरात्रे - 


कल्पिता कथा । द्रोणेन कौरवाणां यज्ञे आचार्यकत्वं कृतम् , दक्षिणायां स पाण्डवानां राज्यं याचितवान् । पञ्चदिनाभ्यन्तरेऽन्वेषणे क्रियमाणे लभ्यं तदिति दुर्योधनस्याश्वासने द्रोणेन तथा कृतम् । 

७. बालचरिते - 


कृष्णस्य बाललीला भागवताचारेण कृता । 

८. अविमारके - 


या कथा सा सम्भवतो गुणाढ्यकृतबृहत्कथातो गृहीता । राजकुमारस्याविमारकस्य कुन्तिभोजकुमार्या कुरङ ग्या सह प्रणयोऽत्र बणितः ।

 ९ . प्रतिज्ञायौगन्धरायणे - 

मन्त्रिणो यौगन्धरायणस्य नीतिरुदयनवासव दत्तयोः प्रणयकथा चात्रोपनिबद्धा । 
मन्त्री यौगन्धरायणः पद्मावत्या मगधराज भगिन्या सहोदयनस्य विवाहं कारयित्वा राजशक्ति वर्दयतुमैच्छत् । ध्रिय माणायां च वासवदत्तायां न सम्भवतीदमिति कदाचिद् दयने मृगयार्थ गते मन्त्रिसम्मत्या वासवदत्ता दग्धेति प्रचार्यते । राज्ञा चिरं विषद्यापि न तप्रेमणि मालिन्यमानीयते पश्चात् पद्मावत्यां परिणीतायां स्वप्नक्रमेणैव वासवदत्ता लभ्यते । 

१०. दरिद्रचारुदत्ते - 

वसन्तसेनाचारुदत्तयोः प्रणयकथा वणिता । अस्य चत्वार एवाङ्का उपलभ्यन्ते । वणिता ।

 ११. अभिषेके - 

रामायणोक्ता बालिवधादारभ्य रामराज्याभिषेकान्ता कथा 

१२. प्रतिमानाटके - 

रामायणप्रोक्तं रामस्य पूर्वचरितमुपनिबद्धम् । 

१३ , यज्ञफले - 

कथाभागोऽत्यल्प एवं युधिष्ठिरयशसम्बन्धी । सर्वेषामेषां रूपकाणामेकककत्वम् 

उपरिदिनिष्टनामानि रूपकाणि समानकर्तृकाणि यत् एषु आश्चर्यजनक साम्यं प्रतिभासते । 
यथा - 
.
  • १. सर्वाष्पपौमानि नाट कानि - नान्यन्ते ततः प्रविशति सूत्रधारः ' एभिरेव शब्दः प्रारभ्यन्ते । 
  • २. एषु रूपकेषु क्वापि रचयितुर्नाम परिचयादिकं नोपलभ्यते । 
  • ३. प्रायः सर्वत्र प्रस्तावनायाः स्थाने स्थापनाशब्दप्रयोगः कृतः । कर्णभारमात्रे प्रस्तावनाशब्दप्रयोगः । 
  • ४. एषु सर्वत्र भरतवाक्यं समानम् । 
  • ५. एषां रूपकाणां भाषाऽऽश्चर्यजनक साम्यं वहति । 
  • ६. सर्वेष्वप्येषु रूपकेषु पताकास्थानस्य मुद्रालङ्कारस्य च समानः प्रयोगः । 
  • ७. अप्रधानपात्राणां नामसाम्यम् , व्याकरणलक्षणहीनप्रयोगप्राचुर्यम् , समानं वाक्यम् , सर्वत्र बाहुल्येन लभ्यते ।
  • ८. भरतकृतनाट्यशास्त्रीयनियमानां सर्वत्र समभावेनानादरः । 
  • ९ . नाट्यनिर्देशस्य अभावः समानः । 
  • १०. एषां सर्वेषां रूपकाणां नामानि केवलमन्त एवं ग्रन्थस्य लभ्यन्ते नान्यत्र स्वापि । 

 भासस्य द्विरवतारः 

यद्यपि बहवो विद्वांसो गणपतिशास्त्रिणा प्रकाशितानि सर्वाप्यपि रूपकाणि प्राचीनभासकृतानीत्युक्तवन्तः प्रमाणानि चोपस्थापितवन्तः , परन्तु जातेन बहुविधानुसन्धानेनेषां कर्ता प्राचीनो भासो न सिद्धयति , यतो भासकृतत्वेनोदा हतानि पद्यानि लभ्यमानग्रन्थेषु नासाद्यन्ते , अतः सर्वाण्यपीमानि रूपकाणि केरलदेशीयेन केनचित् कविना कृतानीति सुवचम् । म ० म ० रामावतारशर्माऽपि लभ्यमानरूपकाणामंशविशेषा एव भासकृता इति मन्यते । अत एव चैषां केरल एवोपलब्धिरिति समुपन्यस्यति तदुपोद्वलकं प्रमाणम् । केरलीया नटा अद्यापि भासनाटकान्यभिनीय लोकान् रञ्जयन्ति । 

अस्यां स्थितौ युक्तमिदं यद् भासद्वयं मन्यताम् , तत्रैकः प्राचीनो भासो यो महाकविकालिदासादिना स्मृतः । अपरश्च केरलीयो नवो द्वादशशताब्दी भासः १२५ समुद्भवो भासो यस्य रूपकाणि चतुर्दश म ० म ० गण पतिशास्त्रिभिः प्रकाश्यं नीतानि । 

भासस्य नाटकनिर्माणनंपुष्यम् 


बहूनां रूपकाणां लेखको भासो जीवनस्य विविधानि क्षेत्राणि दृशोः पात्रतां नीतवानिति वक्त सुशकम् , अत एव चास्य रूपकेषु विविधता समायाता । एतदीयकृतिषु कतिचन नाटकानि पूर्णविकसितानि नाटकानि , यथा - स्वप्न वासवदत्तम् , प्रतिज्ञायौगन्धरायणम् , प्रतिमानाटकन्छ । मध्यमव्याव्योगदूतघटो कचदूतवाक्पकर्णभारोरुभङ्गानि एकाङ्करूपकाणि कथयितुं शक्यन्ते । भासस्य रूपकेषु अभिनययोग्यतैवासाधारणभावेन स्थिता सती तानि प्रख्यापयति । अभिनेयताहेतवश्च - एषां रूपकाणामादितोऽन्तं यावदभिनये सौकर्यम् , सुबोधा सरला संक्षेपवती च वाक्यावलिः , वर्णनविरहः , अविस्तृतानि पात्राणां कथनो पकथनानि , इत्यादिकाः सर्वेषु रूपकेषु दृश्यन्ते । भासः संवादतत्वाभिज्ञ इति तदीयाः कृतयः संवादसौष्ठवं विभ्रति सर्वत्र सुलभम् । 

भासो निजेषु रूपकेषु स्वाधारभूताः कथास्तथैवोपन्यस्यापि केवलेन सरलत्वकथनोपकथनचातुर्यादि योजनेन तानि रमणीयतां प्रापयतीति भासस्य नाटकनिर्माणनपुण्यं सुखमवगन्तुं शक्यम् । 

भासकृतिभिरन्यकविकृतिसाम्यम् 

भासस्य कृतयोऽन्येषां कृतिभिः सह साम्यं बिभ्रति । यथा - शाकुन्तले चतुर्थेऽके वृक्षलतादीन प्रति शकुन्तलाया यः कोमलो मनोभावः - ' पातुं न प्रथमं व्यवस्पति जलं युष्मास्वपोतेषु या ' इत्यादिना वणितस्तत्तुल्य एव भास स्याभिषेके ' यस्यां न प्रियमण्डनापि महिषी देवस्य मन्दोदरी ' इत्यादौ मनोभावो वयते । यथा शाकुन्तले आश्रमवासिना पीडनं परिहर्तुमादिश्यते तथैव स्वप्न वासवदत्ते -'न परुषमाश्रमवासिषु प्रयोज्यम् ' इत्यादिश्यमानं दृश्यते । यथैव शाकुन्तले - ' तव सुचरितमङ गुरीय नूनं प्रतनु ममेव विभाव्यते फलेन ' इति दुष्यन्तेनाङ गुरीयक प्रत्युच्यते , तथैव स्वप्नवासदत्ते - ' श्रुतिसुखनिददे कथं नु देव्याः स्तनयुगले जघनस्थले च सुप्ता ' इति वीणादोर्भाग्यमाकुम्यते । 

एवमेव शूद्रकस्य मृच्छकटिकेन सह चारुदत्तस्य सशिगतं सादृश्य मासाद्यत । 

तदत्र केन कस्याघमण्यं गृहीतमिति विचारे क्रियमाणे कालिदासशूद्रको एवोत्तमों भास एव तयोः अधमर्ण इति मम विश्वासस्तत्रायं भासो द्वितीयो भास इति च । प्रथमो भासः कालिदासादोनां पथि प्रदर्शकः सम्भवति , परं तदोवाः कृतयोः नोपलभ्यन्ते , यश्चार्य केरलोषो रूपकसमूहः स तु नवस्य मासस्य एव हि मन्यमाने सर्वमप्युपपन्नं भवतोति 

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.