"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

राजशेखरः नाटककार

राजशेखरः नाटककार
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

 राजशेखरः नाटककार

राजशेखरः

राजशेखरः स्वनाटकप्रस्तावनासु स्वजीवनसम्बन्धे यदुक्तवांस्तदाधारण यायावरवंशेऽस्य जन्माऽऽसीत् , यो वंशोकालजलदसुरानन्दतरलकविराजादीनां जन्मग्रहणेन गौरवान्वितः कथ्यते । अयं राजशेखरो महाराष्ट्रदेशीयः अकाल जलदस्य पौत्रः दकस्य शोलवल्याश्च पुत्र आसीत् । अयं क्षत्रियचौहानवंशो वाम् अवन्तिसुन्दरी नाम ललनामुपयेमे । इयमवन्तिसुन्दरी महाविदुषी बभूव । राजशेखरः पाकपरिभाषाविषये तन्मतमप्युपन्यस्तवान् । 

राजशेखरः नाटककार

यथा - ' आग्रहपरि ग्रहादपि पदस्थेपर्यवसायः , तस्मात्पदानां परिवृत्तिवे मुख्यं पाक इति वामनः । ' इत्यमशक्तिनं पुनः पाकः ' इत्यवन्तिसुन्दरी । हेमचन्द्रदेशीयनाममालायाम अवन्तिसुन्दरीकृतं ' देशोषशब्दकोषम् ' स्मूतवान् , तथाऽवन्तिसुन्दर्या कृतं कति पयशब्दाना नवस्यार्थस्य चर्चामपि कृतवान् । अवन्तिसुन्दर्याः प्राकृतकविता प्रियतायाः प्रमाणमिद यत्तदनुरोधेनेव राजशेखरः कर्पूरमञ्जरीसट्टकं प्राकृत भाषामयं निर्मितवान् । 

महाराष्ट्र देशोद्भवोऽयं कान्यकुब्जराजस्योपाध्यायपदमलमकृत । एतदाश्रय दातुर्नाम महेन्द्रपाल इत्यासीद्यः प्रतिहारवंश्यनृपेषु गौरवशाली समाख्यातः । एतदादेशेनैव बालरामायणं प्रथममभिनीयते स्म । कियतः कालस्य कृतेऽयमन्यं कश्चन नृपमप्याधयत् । यदादेशेन विद्धशालभञ्जिकाया अभिनयो जातः । महेन्द्रपालानन्तरमयं पुनस्तत्तनयस्य महीपालस्य सभ्यभावेन स्थिति यदादेशेन बालभारतस्याभिनयः प्रथमं पदमवत्त । एषां राज्ञां कालस्य पर्यालोचनया राजशेखरस्य कालः खीष्टनवमशतकस्या वसानभागो दशमशतकस्य पूर्वभागश्च सिद्धयति । य महेन्द्रपालमयं स्मरति तेन कारितौ शिलालेखी १०३ , ९ ०७ स्त्रीष्टाब्दयोरुत्कीर्णो , नवमशतकोत्पन्न स्मयंते , मानन्दवर्धनमयमुद्धरति , मुञ्ज ( ९ ७५ - ९९ ३ ) कृपाश्रयेण धनञ्जयेन चायं सर्वमपीदम्मदुक्तमनुमोदयति । 

राजशेखरस्य ग्रन्थाः 

बालरामायणगतं विद्धि नः षट् प्रबन्धान् ' इति वचनमाधारीकृत्य राज शेखरेण षट् ग्रन्था रचिता इति वक्तुं शक्यते -

१ . काव्यमीमांसा , 

२. बाल रामायणम् , 

३. बालभारतम् , 

४. कर्पूरमञ्जरी , 

५. विद्धशालजिका , 

६. हरविलास । 

एषु प्रथमे पञ्च प्राप्ताः प्रकाशिताश्च । षष्ठस्य हरविलासस्योद्धरणं हेमचन्द्रण काव्यानुशासनविवेके दत्तम् तावतैव तस्य सत्वमनुमीयते । 

१ - काव्यमीमांसा कविकर्तव्यतत्स्वरूपादिप्रतिपादनाय रचितः साहित्य विद्याविषयको हृद्यो ग्रन्थः । अत्र कविताविषयक बहु ज्ञातव्यं निर्दिष्टम् । 

२ -- बालरामायणे रामायणस्य कथा नाटकीयरूपमापादिता । तत्प्रणयने कविः सर्वमपि स्वं पाण्डित्यं प्रदर्शितवान् । भवभूतेः कवित्वमनुध्याय प्रवृत्तोऽप्ययं वर्णनबाहुल्येन तमतिशेतुमयतिष्ट । अपत्या कथा तदनामभिरप्याख्यातेति तानि निदिश्यन्ते -१ , प्रतिज्ञापौलस्त्यः , २ . रामरावणीयः , ३. विलक्षलक केश्वरः , ४. भार्गवभङ्गः , उन्मत्तदशाननः , ६. निर्दोषदशरथः , ७. असमपराक्रमः ८. वीरविलासः , ९ . रावणविद्रावणः , १० , सानन्दरघुनन्दनः । 

३. बालभारतस्य द्वावेवाङ्गो लभ्येते , मन्ये तत्रापि महाभारतस्य कथोप निबदा स्यात् ।

४. कर्पूरमञ्जरीसट्टके कर्पूरमजर्या सह राज्ञः चण्डपालस्य प्रेमकथाङ्किता । सैयं कयोदयनकथासम्बद्ध-रत्नावल्यादिसुप्रसिद्धनाटकादीनि स्मारयति । 

५. विद्धशालभजिकाऽपि प्रेमकथावर्णनपरैव चतुरङ्का नाटिका । 

राजशेखरस्य कवित्वम् 

यद्यपि स्वविषये राजशेखरेण 

' बभूव वल्मीकभवः पुरा कविस्ततः प्रपेदे भुवि भर्तृमण्ठताम् । 
स्थितः पुनर्यो भवभूतिरेखया स राजते सम्प्रति राजशेखरः ।। ' 

इत्युक्तं , येन तस्य कवित्वगौरवं व्यक्तीभवति , तथाप्यसो यावत् शब्दचयने बोरतावर्णने च सिद्धो न तावत् मधुरभावचित्रणे । अयं यदि नाटकस्थाने महाकाव्यं निरमास्यत्तदा साफल्यमधिकमध्यगमिष्यदिति कथनं सत्यपि कटत्वे मुत्यसमीपगतम् । 

राजशेखरः संस्कृतप्राकृतपैशाच्यपभ्रंशाभिधासु चतसृष्वपि भाषासु निपुणो विद्वानत एव तस्मिन् कविराज इति संज्ञाऽन्वर्था । तन्मतानुसारेणेकाधिक भाषायां सफलकविरेव कविराज इति कथ्यते । राजशेखरस्य पाब्दगुम्फनव्यग्रता तस्य शब्दकवित्वं प्रकाशयति । वर्णननेपुण्यं पुनस्तस्य तत्राप्यव्याहतमेव , यथा करमन्नाम् । 

' परं ज्योत्स्ना उष्णा गरलसदृशश्चन्दनरसः 
क्षतक्षारो हारो रजनिपवना देहपतनाः । 
मृणाली बाणालो ज्वलयति च जलस्तनुलतां 
वरिष्ठा यद् दृष्टा कमलवदना सा सुनयना ।। ( प्राकृतपद्यानुवादोऽयम् ) 

सीतारूपवर्णने कविचमत्कारो दृश्यताम्- 

' इन्दुलिप्त इवाजेन जडिता दृष्टिमृगीणामिव 
प्रम्लानारुणिमेव विद्रुमलता श्यामेव देहातिः 
पारुष्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं 
सीतायाः पुरतश्च हन्त शिखिना बहाः सगही इव । 

डॉ ० कीथमतानुसारेण यद्यनुप्रासः कवितायाः प्रमाणं मन्यते तदा राज शेखरस्य महाकवित्वं सिद्ध भवति । संस्कृतप्राकृतच्छन्दसां नानाविधानां सम्यक्प्रयोगे कवेरस्य महान् संरम्भो दृश्यते । अयं कविर्लोकभाषाशब्दान संस्कृते प्रयुङ्क्ते । अन्त्यानुप्रासस्यापि कविनाऽनेन प्रयोगः प्राचुर्येण कृतः । 

शार्दूलविक्रीडितच्छन्दसः प्रयोगे प्रसिद्धिरस्य , तथा चोक्तं सुवृत्ततिलके- 

' शार्दूलक्रीडितैरेव प्रख्यातो राजशेखरः । 
शिखरीव परं वक्र : सोल्लेखेरुच्चशेखरः ॥ ' 

राजशेखरेण स्वस्य नाटककलायामक्षमत्वं स्वयं ज्ञायते स्म , अत एवासी स्वनाटकेषु भणितिगुणानेवोक्तवान्न पुनर्नाट्यगुणान् । तथा च बालरामायणम् - 

' ब्रूते यः कोऽपि दोषं महदिति 
सुमतिलिरामायणेऽस्मिन् 

प्रष्टव्योऽसौ पटीयानिह 
भूणितिगुणो विद्यते वा न वेति 
 ' 

राजशेखरकृतेषु रूपकेषु गतिशीलताया अभावेऽपि पात्राणां सजीवता न होयते । रसपरिपाकः हृदयभावाविष्कारपाटवं , प्रकृतिमनुष्ययोः स्वरसवाही परिचयश्चात्र नास्तीति अस्य कवित्वशक्तावक्षतायामपि रूपकाणि समधिक काव्यलक्षणयोगीनीव प्रतीयन्ते ।

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.