मुरारिः नाटककार
मुरारिः नाटककार
मुरारिः
' मुरारिपदचिन्ता चेत्तदा माघे रतिङ्कुरु ।
मुरारिपदचिन्ता चेत्तदा माघे रतिङ , कुरु ।। '
' मुरारिपदचिन्तायां भवभूतेस्तु का कथा ।
भवभूतिमनादृत्य मुरारिमुररीकुरु ॥
इत्यादिना प्रशंसितपाण्डित्यस्य मुरारेः कः काल इति विचारे प्रस्तुते ( क ) भवभूतेः पद्यद्वयस्योद्धरणात्तत्तोऽर्वाचीनो मुरारिः ( ख ) काश्मोरनुप स्थावन्तिवर्मणः ( ८५५-८८४ ) काले वर्तमानः तत्कृपोपजोवो च हरविजय का रत्नाकरः ' अङकोत्थनाटक इवोत्तमनायकस्य नाशं कविव्यंधित यस्य मुरारिरित्यम् इत्यादिनां मुरारि स्मृतवानिति ततोऽयं प्राचीनः । ११३५ खोष्टाब्द वर्तमानो श्रीकण्ठवरितरचयिता मङ्खः मुरारि राजशेखरात् प्राचीनं मन्यते । इदं सर्व विचार्य खोष्टनवमशतकपूर्वाद मुरारिरजायतेति प्रतीयते ।
मुरारिपाण्डित्यम्
संस्कृतकविषु मुरारेमहती प्रतिष्ठा विद्यते । भाषाप्रौढिव्यांकरणपाटवं चास्य विपश्चितो रञ्जयति । स हि बालवाल्मीकिर्महाकविश्वास्यायते । तस्म प्रशंसा न केवलमितरेः कृताऽपि तु स स्वयमप्याह-
' देवीं वाचमुपासते हि बह्वः सारं तु सारस्वतंजानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः ।अधिक्षित एव वानरभटैः किन्त्वस्य गम्भीरतामापातालनिमग्नपीवरतनुर्जानाति मन्याचलः ।।
मुरारे: अनर्घराघवम्
‘ क्रियाणां रक्षायै दशरथमुपस्थाय विमुखेमुनौ विश्वामित्र भगवति गते सम्प्रति गृहान् ।तपोलेशक्लेशानुपशमितविघ्नप्रतिभये ,प्रवृत्ते वा यष्टुं रघुकुलकथैवास्तमयते ॥ '