"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

शूद्रक नाटककार

शूद्रक नाटककार
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

शूद्रक नाटककार

संस्कृतसाहित्ये शूद्रकस्य महती प्रसिद्धिः । वेतालपञ्चविंशतिकायां दश कुमारचरिते बाणस्य कादम्बयाँ राजतरङ्गिप्पां कथासरित्सागरे चास्य नामानुश्रूयते । 

अस्य कालनिर्णये बहवो मतभेदाः 

( १ ) स्कन्दपुराणमतेन विक्रमादित्यात् पूर्ववर्ती नृपोऽयम् । 
( २ ) अनेके विद्वांसो राज्ञा शिमुकेनान्ध्रभृत्यकुलोत्पन्नेन सहास्यामेदं कल्पयन्तोऽस्य समयं विक्रमप्रथमशतकं कल्पयन्ति । 
( ३ ) वामनः स्वग्रन्थे शूद्रकं स्मरति । वामनपूर्ववर्ती दण्डी स्वीये काव्या दर्श ' लिम्पतीव तमोऽङ्गानोति शूद्रकपद्यमुद्धरति । एतेन सप्तमशतकपूर्ववत्ति स्वमायाति । 
( ४ ) मृच्छकटिके मनुस्मृतेर्दण्डविधानमनुसृतं दृश्यते , मनुस्मृतिश्च द्वितीय शतकस्य कृतिरिति शूद्रकस्यातत्पूर्ववत्तित्वमास्थातव्यम् । 
( ५ ) मृच्छकटिकस्य नवमेऽके बृहस्पतिमङ्गलविरोधितया स्मयंते , वराह मिहिरश्च तयोमैत्रीमाह । एतेनास्य ग्रन्थस्य वराहमिहिरकालपूर्वभवत्वे सिद्धे वराहमिहिरस्य षप्तशतकोत्पन्नतायां प्रतीतायां शूद्रकस्य तत्पूर्वकालिकत्वं मन्तव्यम्। 
शूद्रक नाटककार

चन्द्रबली पाण्डेयोऽमून्येवैतिहासिकतत्त्वान्याश्रित्य शूद्रक वसिष्ठीपुत्रं श्रीपुलमाविनाऽभिन्न प्रतीत्व १३०-१५५ स्रोष्टाब्दकालिकं प्रमापयति । 

मृच्छकटिकस्य कथाभागः 

अत्र रूपके चारुदत्तवसन्तसेनयोः प्रणयकथायाः सरसं चित्रण कृतं , परं तेनैव सह तात्कालिकसमाजस्य चित्रमप्यङ्कितम् । एतत्प्रकरणगतकथा भागद्वय विभवता । प्रथमो भागश्चारुदत्तवसन्तसेनयोः प्रेमकथालङ्गितां निनोषति , द्वितोयश्च भाग आर्यकस्य राज्यप्राप्ति प्रगुणयति । प्रथमोऽयो भासकृतस्य दरिद्धचारुदत्तनामकस्य रूपकस्य शब्दसोऽर्थशश्चानुकरणं करोति । द्वितीयों शाश्व कविप्रतिभासृष्टः । द्वयोरंशयोर्योजने कवेश्चातुर्य स्फुटम् । दशाङ्क : निबद्ध ऽत्र रूपके कविना क्वचन गुणवति वदान्यतया दरिद्रं च विप्रे चारुदत्ते वैश्यकुलोत्पन्नाया वसन्तसेनाया वेश्याया निरुपधिः प्रेमा , शकारस्य तत्रानु रागोदयस्तस्यामनुरागमनवदधत्या द्वेषस्तन्मूला सवधप्रवृत्तिः , ततश्च न्यायालये चारुदत्तस्य प्राणदण्डः , भाग्यवशात्तदुज्जीवनम् , राज्यपरिवर्तनेनार्यकस्य राज्य प्राप्तिश्चारुदत्तवसन्त-सेनयोविवाहश्चेत्यादयोऽर्था निपुणं वर्णिताः । 

मृच्छकटिकस्य चरित्राणि 

वसन्तसेना उज्जयिन्या वेश्या यात्र प्रधाननायिका । वेश्यापि सा प्रेम कत्तुं जानाति , मात्राऽऽगृहीताऽपि सा शकारे नानुरागं भजते । शकारे तद्वध प्रवृत्तेऽपि सा स्वगुणैरेव जीवति । तस्यां न केवलं प्रेमप्रकर्षः , पर स्त्रियाम पेक्षिता दयादाक्षिण्यादयोऽपि प्रचुरमात्रायामुपलभ्यन्ते । 

धूता पतिपरायणा सा हि स्वपतिप्रीतये कष्टसड्नोद्यता । सा हि स्वपति कलङ्कप्रक्षालनायु स्वीयान्यमूल्यान्याभरणान्यपि वसन्तसेनायास्तुच्छानामा भरणानों परिवर्ते दातुमुद्यता । 

शकारो नितान्तगर्वी चारुदत्तस्थाकारणशत्रुश्च । स हि वसन्तसेनायाः कण्ठ मर्दयति तद्दोषं च चारुदत्तस्य शिरसि न्यस्यति , तथापि चारुदत्तस्तस्मै क्षमां ददाति । 

अन्येषामपि पात्राणां साधु चित्रणमत्र कृतमिति रूपकमिदं सजीवमिव सम्पन्नम् । 
अत्रत्यानि पात्राणि न कल्पितस्वरूपाण्यपि तु सर्वत्र सुलभानीति विशेषः । 

तात्कालिकी समाजवशा 

शूद्रकस्यैकैवेयं मृच्छकटिकं नाम कृतिस्तात्कालिकसमाजदशायाः प्रस्फुटितं चित्रं प्रकटीकरोति । तस्मिन्समये उज्जयिनी भारतस्य समृद्धा नगरी , फलत स्तत्र चौर्यातयोः प्ररूठः प्रचारोऽवर्तत । वेश्यालयानां प्राचुर्य विलासितायाः प्रमाणम् । मनुस्मृतियायालयेष्वाद्रिययाणाऽऽसीत् । ब्राह्मणा अपि व्यापारा जितविभवाः श्रेष्ठिनः कथ्यन्ते स्म । राज्ञां प्रभुत्वमधिकं परं ते मन्त्रिणा सहयोगमपेक्ष्यैव कार्य चालयन्ति स्म । चैत्यानि विहाराश्च भूयसा निरमोयन्त यत्र रोगिणां शुश्रूषाऽपि व्यधीयत । क्रोतदासप्रथाऽवतंत । राजशक्तेल तायाः प्रधानं प्रमाणं कियतैव कालेन राज्यपरिवर्तनं दृश्यते । बौद्धधर्मो यद्यपि सम्पन्नदशस्तथापि तत्र दोषाः समाविष्टा आसन् । 

काव्य - शैली शूद्रकस्य 

काव्यशैली सरलतमा , दीर्घः समासो , गाढो बन्धश्च नानेनादृतः । नवानां भावानामुद्भावने जागरूकमतेरस्य काव्ये शृङ्गारस्य पुष्टं रूपं दृश्यम् । वर्षाया वर्णनं नितान्तहृद्यम् । शूद्रकेण राजन्यायभवनस्य यद् वर्णनं कृतं तदति हृद्यम् । दृश्यताम् 

' चिन्तासक्तनिमग्नमन्त्रिसलिल दूतोमिशङ्काकुलं 
पर्यन्तस्थितचारनक्रमकर नागाश्वहिस्राश्रयम् । 
नानावाशककङ्कपक्षिरुचिरं कायस्थसस्पिदं 
नीतिक्षुण्णतटं च राजकरणं हिंस्रः समुद्रायते ।। ' 

हासप्रयोगेऽपि कवेरस्य साफल्यम् । यज्ञोपवीतस्योपयोगे विवार्यमाणे ' यज्ञोपवीतं हि नाम ब्राह्मणस्य महदुपकरणद्रव्यं विशेषतोऽस्मद्वि घस्य , कुतः -

‘ एतेन मापयति भित्तिषु कर्ममार्गा 
नेतेन मोचयति भूषणसम्प्रयोगान् । 
उद्घाटको भवति यन्त्रदृढे 
कपाटे कोटभुजगैः परिवेष्टनञ्च ॥ 

सर्वांशतो विचारेण नाटकमिदमतिसफलम् । आधुनिकयुगेऽप्यस्य चमत्का रित्वमा एणमत एव पाश्चात्त्या आलोचका नाटकमिदं प्रशंसन्ति । 


About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.