"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

भट्टनारायणः नाटककार

भट्टनारायणः नाटककार
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

भट्टनारायणः  नाटककार

भट्टनारायणः स्वीयेन एकमात्रेण वेणीसंहारनाम्ना नाटकेन भट्टनारायणः संस्कृत साहित्येऽतितरां प्रख्यातः । किंवदन्ती प्रसिद्धा यद् गौडदेशशासकेन आदिशूरेण ब्राह्मणधर्ममुन्नेतुं कान्यकुब्जदेशादानीय निवासितेषु ब्राह्मणेष्वयमध्येक इति । आदिशूरः पालवंशोत्थानतः पूर्ववर्ती राजेति तस्य समयः सप्तमशताब्या उत्तरार्धमास्थातुं युक्तम् । दशमशतकोत्पन्नो धनिको वेणीसंहारमुद्धरति , आनन्दवर्धनोऽपि ध्वन्यालोके ' कर्ता द्यूतच्छलानामित्यादि पद्ममुद्धृतवान् , वामनोऽपि महतादरेण वेणीसंहारगतं पद्यम् - ' पतितं वेत्स्यसि क्षितौ ' इति समुद्धृत्य मीमांसा चक्रे । एतत्सर्वमालोच्यन्तो विद्वांसो भट्टनारायणस्य समय मष्टेशतेकमध्यभाग निर्णयन्ति । 
भट्टनारायणः  नाटककार

धर्मकीतिकृताया रूपावतारस्य नोवीनामिकायाष्टीकाया हस्तलिखितप्रते रेकस्या अवगम्यते यद् बाणप्रेरणया भट्टनारायणः कस्यचिद् बौद्धभिक्षोः शिष्यो जातः । तदनन्तर भट्टनारायणो धर्मकीर्तिश्च मिलित्वा रूपावतारमलिखताम् । एतेनापि भट्टनारायणस्य बाणभट्टसमकालिकत्वं प्रतीयते । 

अस्य कान्यकुब्जाभिजनत्वं प्रति तु न कस्यापि विमतिः ।

वेणीसंहारम् 

नाटकमिद महाभारतीय कथावस्त्वाश्रित्य विरचितम् । दुःशासनापमान सन्तप्ता द्रौपदो घोरा प्रतिज्ञामकृत , यद् ' अहं दु : शासने निहत एव केश्यसंय मन करिष्यामि । अस्या एव घटनायाः पूतॊ महाभारतस्य या कथा सान वणिता । 

अत्र नाटके षट् अङ्काः सन्ति । प्रथमोऽङ्कः कृष्णचन्द्रस्य दौत्यात् प्रारभ्यते यत्र विफले भगवति कृष्णे कुपिते च युधिष्ठिरे समरदुन्दुभिरताव्यत । द्वितोये इंदुर्योधनभानुमत्योः संवादः । तृतीये प्रवेशकेन धृष्टद्युम्नकृतद्रोणवधावगमः कुपितस्याश्वत्थाम्नः सकलराजन्यकनिन्दा , कर्णाश्वत्थाम्नोक्किलहश्च प्रधान वस्तु । चतुर्थेङ के सुन्दरकद्वारा युद्धस्थिती दुःशासनभीषणवधपर्यन्तायां निवेदि . ताया दुर्योधनस्य खेदः । पञ्चमेके धृतराष्ट्रगान्धार्यो दुःखितत्वेन दुर्योधन वञ्चनया यावद्युधिष्ठरो वह्निप्रवेशमभिलष्यति तावदेव सत्ये विदिते सर्व पाण्डवैः सह सन्धि विधातुमागृह्णीतः , परं नासो मन्यते । षष्ठेले चार्वाकमुनि आनन्दन्ति , द्रौपदी च दुःशासनासृजा केशान् संयमयति ।

संस्कृतनाटयशास्त्रानुसारेण वेणीसंहारं शास्त्रीयदृष्टया दर्शभूतम् 

यद्यप्यत्र नाटके नाटकीयवस्तूनां विन्यासस्तथा सुश्लिष्टतया घटितो यथा नाटकीयवस्तूदाहरणायैव निर्मितमिदं नाटकमिति सन्देहः सम्भवति , परन्तु नेयं वस्तुस्थितिः , सिद्धनाटककारप्रतिभोद्भूते रूपके नाटकीयवस्तूनि स्वतो यथास्थानं निविशन्ते यान्युदाहरति नाट्यरीतिकारः । 

वेणीसंहारस्य पात्रसमीक्षा 

वेणीसंहारस्य पात्राणीतिहासप्रसिद्धचरितानि । तेषां केवलं रञ्जनमत्र कृतम् । भीमसेनस्य चरितं व्यापक प्रभावपूर्णश्च । दृढप्रतिज्ञो भीमो निजां प्रतिज्ञां पूरयति , द्रौपद्यपमानदीपस्तदीयहृदये यावत्प्रतिज्ञापूत्तिस्तावदतन्द्रभावेन प्रज्वलति । भीमः स्वबलावलिप्त इति तत्कृतविकत्यनाभिः प्रतीयते । दुर्योधनोऽत्रात्मविश्वासिभावेन चित्रितः । युद्धे प्रवृत्ते तस्य भानुमत्या सह शृङ्गारप्रथनमोषदुद्वेजकम् । 
जाते कुलक्षये केवलमात्मनो रक्षार्थमसी पाण्डवैः सह सन्धि नानुमन्यत इति तस्य वीरत्वप्रशस्तिः । अश्वत्थामाऽत्र पुत्रकृत्ये सावधानः । पितरि निहते कुपितोऽकेशवं जगद्विधा तुमिच्छति कर्णस्यात्मश्लाघयाऽसौ नितान्तं क्षुभ्यति । अप्राप्तविकासं तस्य शौर्य तस्मिन्नेव लीयते । 

वेणीसंहारस्य शैली 

यद्यपि भट्टनारायणेनात्र वेणीसंहारे पात्राणां चित्रणं साघु कृतम् , पात्राणां व्यक्तित्वं च विशदीकृतम् , परन्तु कथायां कापि मन्दतेव प्रतिभासमाना नाटको पयुक्तं क्रियावेगं विषटयति । वीररसस्यौजसश्चात्र प्रवाहः । भवभूतिरिव भट्ट नारायणोऽपि संस्कृते प्राकृतेऽपि च दीर्घसमासं वाक्यजातं प्रायुक्त । भट्टनारा पणो निशावर्णनं साधु कृतवानिति निशानारायण आख्यायते । काव्यदृष्ट्या भट्टनारायणस्य कृतिरियं वीररसं समेधयितुं प्रयतते । भट्टनारायणो वैष्णवः कविरिति स नान्द्यामेव राधाकृष्णयोः केलि वर्णयति । स हि कृष्णचन्द्रस्य भगवद्भावं महत्त्वं चैभिः शब्दः प्रकाशयति -

 आत्मारामा विहितमतयो निर्विकल्पे समाधी 
सत्त्वोन्द्र काद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः । 
यं वीक्षन्ते कमपि तमसा ज्योतिषां वा परस्तात् 
तं मोहान्धः कथमयममं वेत्तु देवं पुराणम् ।। ' 

वष्य वीरभावे कीदृशी शब्दावली प्रयुज्यते इत्यस्मिन्नयं सिद्धहस्तः । ' चञ्चभुजभ्रमितचण्डगदाभिघातनिष्पीडितोफ्युगलस्य सुयोधनस्य । स्त्यानावनधनशोणितशोणपाणिरुत्तंसयिष्यति कचांस्तव देवि भीमः ॥ ' नाटकदृष्टया नितान्तनिर्दोष काव्यदृष्ट्याऽपि परमरमणीयमिदं नाटकम् , अत एव चेकेनैवानेन अन्येन भट्टनारायणोऽमरो जातः 



About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.