"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

हर्षनृपतिः नाटककार

हर्षनृपतिः नाटककार
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

हर्षनृपतिः नाटककार

' समयो जोवनवृत्तं च '

महाराजहर्षवर्धनः प्रभाकरवर्द्धनाद् यशोमत्यामजनि । अस्य भ्राता राज्य वर्धनः कनिष्ठा भगिनि च राज्यश्रीः आस्ताम् । पञ्चनदप्रदेशे बहूपद्रवतो हूणान् पराजेतुं प्रषिते भ्रातरि तमनुगच्छन्नयं मध्येमागं पितुरस्वास्थ्यं श्रुत्वा राजधानी परावृत्तः सन् पितुर्मरणे जाते तदीर्ध्वदेहिकं कृत्वा यावद् भातुरागमनं राज्यं शशास , आगते च तस्मिस्तद्राज्य भरतो रामायेव तस्मै प्रतिपादयामास । दुर्दैववशाद्राज्यवर्धनः शशाङ्कनामकेन वङ्गीयनृपतिना छलेन निहतः । तदनन्तरं हर्षवर्धनो राजा बभूव । अस्य राजधानी स्थाण्वीश्वरनामक स्थानमासीत् । अस्य राज्यकालः ६०६-६४७ खोष्टाब्दमासीदिति प्रतीतम् । 
हर्षनृपतिः नाटककार

अस्यैव राजत्वकाले प्रसिद्धचोनयात्री ह्वेनसांगो ' नाम भारतमाजगाम , योऽनेन सत्कृतः । तस्यैव संसर्गेण हर्षो बौद्धधर्मस्यादरकरः संवृत्तः । सर्वमपीदं वृत्तं बाणकृतहर्षचरित - वनसांगयात्रा विवरणाभ्यां ज्ञायते । 

 हर्षवर्द्धनस्य रूपकत्रयं प्रथते -
१ , रत्नावली , 
२. प्रियदर्शिका , 
३ , नागा नन्दञ्च । आदिमे द्वे नाटिके , चरमञ्च नाटकलक्षणयोगि ।

केचन ग्रन्थानामेषां कर्तारं धावकं नाम कवि मन्यन्ते । तेषामयमाशयः धावको नाम कविरथंक्रीतः सन् हर्षनाम्ना रूपकात्रय निरमात् , वस्तुतो हों नासीत् कविः । तेषामस्यां धारणायां मम्मटभट्टस्य ' श्रीहदिविकादीनामिव धनम् ' एतादृशः काव्यप्रकाशगतो लेख एवं मूलम् । क्वचित्पुस्तके धावकस्य स्थाने बाणस्योल्लेखः , तत्पाठानुसारिभिर्बाणस्यैव तद् पकत्रितयकत्तुं त्वं मन्यते । परं सर्वमपीदं भ्रान्तिमूलकम् , बाणभट्टेन ‘ राज्ञां सम्भाषणेषु परित्यक्तमपि मधु वर्षन्तम् , काव्यकबास्वपीतामृतमुवनन्तम् , अस्य कवित्वस्य वाचो न पर्याप्तो विषयः ' इत्यं प्रशस्यमानबेदुष्यकवित्वस्य तस्य राज्ञः स्वयमेव तद्ग्रन्थप्रणयन शक्तत्वात् । घावकाय बाणाय वाऽसौ बहुधनं दत्तवानिति कथनेन तदीयं विद्वत्प्रियत्वमात्र सिद्धथति न परकीयकृतिकेतृत्वम् । 

यच्च केचिद्राजकार्यासक्तस्य तस्य ग्रन्थप्रणयनक्षमसमयालाभ हेतुमुपस्थाप यन्तस्तद्रचितग्रन्थानपलपन्ति , ते तु दयनीयाः । यदि वर्तमानयुगस्य प्रधान मन्त्रिणो अन्यान् लिखितुं समयं लभन्ते , तदा तस्य युगस्य राजा समयं न लभेतेति कथनस्यामूलकत्वात् । तस्मात् अन्यास्तत्कृता एव । किन्च यदि ते ग्रन्था धावकरचिता अभविष्यस्तदा तदतिरिक्ता काचन बावककृतिरवश्य प्रथिताऽभविष्यत् । बाणेन यदि ते ग्रन्था रचिता अभविष्यस्तदा बाणस्य शैली तेषु अन्येषु प्राप्स्यत । अतः सिद्धमिदं यत्ते त्रयोऽपि ग्रन्था हर्षनृपतिप्रणीता एव । 

इतिहासे बहवो हर्षनामानो नृपतयः श्रुतास्तत्कतमोऽयं रूपकत्रितयप्रणेता हर्ष इति सम्भवति प्रश्नः । तत्र १११३-११२५ ख्रीष्टाब्दवर्ती कदमीरराजः हर्षोऽमीषां रूपकाणां प्रणेतेति कवनं न सम्यक् , यतः अष्टमशतकान्तभागे वर्तमानेन नृपतिययापोडमन्त्रिणा दामोदरेण स्वीये कुट्टिनीमते रत्नावलीश्लोक उद्धृतोऽतो रत्नावलीकर्तुरष्टमशतकपूर्ववत्तित्वं निश्चितम् । इत्सिङ्गलेख साक्ष्येण च शीलादित्यापरनामकस्य हर्षस्यैव तत्कत्तुं त्वं सिद्ध्यतीति वृथा कल्प नान्तरम् ।

त्रयाणामपि रूपकाणामेककत्तूंकत्वम् 

त्रिध्वपि रूपकेषु प्रस्तावनायां हर्षस्य नाम स्मयंते , एतेनेषामेक - कर्तृकत्वं सिद्धम् । पद्यमेक रत्नावलोप्रियदर्शिकयोः समानम् , पद्यद्वयं च प्रियदर्शिका नागानन्दयोः समानमिति समाना शैली , कथावस्तुसादृश्यं चेति सर्व मिलित्वा प्रयाणामपि सपकाणामेककत्तू कत्वं व्यवस्थापयति । 

रत्नावल्याः कथावस्तु 

रत्नावल्याः कथावस्तु उदयनसागरिकयोः प्रणयमाधारीकरोति पोतभङ्गेन दुरवस्थतां गमिता रत्नावलीनाम्ना स्वमप्रख्याप्य सागरिकानाम्ना उदयनराज भवने प्रविश्य तन्महिष्या वासवदत्ताया दासी बभूव । उदयनसागरिकयोनुरागे विदिते पतिसुखकामनया स्वसुखं विहाय वासवदत्ता तयोविवाहमनुमेने । 

अस्याः कमाया आधार इतिहासो जनश्रुतिति न ज्ञायते । इयं कथा कालिदासकृतस्य मालविकाग्निमित्रस्य कथामनुहरति । 

प्रियदशिकायामुदयनारण्यिकयोः प्रणयकथा वणिता विद्यते । अङ्गराजस्य दृढवर्मणः सुता प्रियदशिका उदयनस्य वाग्दत्ता वधूरासीत् । तयोविवाहात प्रागेव दृढवर्मा कलिङ्गराजेन वन्दीकृत इति प्रियदर्शिका आरप्यिकेति कल्पित नाम्नोदयनराजभवन समागत्य नानाघटनापरिवर्तनान्तरं जाते परिचये राज्ञा परिणीता । कथानकमिदं रत्नावलीकथानकच्छायानुहायेव ।

नागानन्दे जीमूतवाहनस्य यशो गौतम् । पञ्चाङ्कोपनिबद्धेत्र नाटके प्रथमेऽङ्के , जीमूलकेतावाश्रमं गते जीमूतवाहनोऽपि पितृप्रदत्तं राज्यं विहाय तत्रैव तत्सेवायां गच्छति , तत्रैव गौरोमन्दिरे वीणावादनपरायां मलयवत्या मनुरज्यते च । द्वितीये के जीमूतवाहनमलयवत्योविवाहः प्रस्तूयते । तृतीये : केऽपि तदनुबन्ध एव । चतुर्वेः , समुद्रतीरं गतो जीमूतवाहनः शैलशिखरं गच्छति , तत्र गत्वा जानाति यत् गरुडः प्रतिदिनमेकं नागमत्ति , अद्य शङ्खचूडस्य पर्यायः । निषेधत्यपि वाचूडे दयापरवशोऽसौ तस्य स्थाने स्वं गरुडभोज्यमुप कल्पयति , तदीयेन त्यागेन पुष्पवृष्टि यते , गौरीप्रसादात् सर्वे जीवनं प्रतिपद्यन्ते येन रुदत्याः प्रियायाः विलयतोर्जननीजनकयोश्च नबनानि जोमूतवाहनः स्वदर्शनेन शिशि यति ।

नाटकेऽस्मिन् बौद्धहिन्दुधर्मयोरतिमधुरा संसृष्टिरस्ति । 

रत्नावल्याः प्रसिद्धिः 

रत्नावली स्वीपेन गुणगणेन प्राचीनकालादेव प्रसिद्धा । शास्त्रीयपद्धति माश्रित्य प्रणीतमिदं रूपकमिति हेतुना दशरूपकेऽतीवादरोऽस्या जातः । साहित्यदर्पणेऽपि सन्धितदङ्गानां निरूपणस्य प्रसङ गे रत्नावली प्रचुरमादृता । श्रीहर्षः आदर्शभूतं कथानकमाश्रित्य भव्यं रूपकमिदं कृतवान् यदुदाहरन्ति यथाप्रसङ्ग रीतिकृतः । 

श्रीहर्षस्य काव्यशैली 

श्रीहर्षस्य काव्यशैली सरला सुबोधा वैदर्भीपरिष्कृता । वर्णनस्य स्वाभा विकता विशदता च हृदयमाकर्षतः । यद्यप्पस्य कृतौ सूक्ष्मेक्षिकाया उत्प्रेक्षायाश्च वैरल्यमेव , तथापि प्रसादगुणो नितान्तहृदयावर्जकः । 

रोमाञ्चकदृश्यकाव्यस्य यावन्ति कमनीयान्युपकरणानि सम्भवन्ति तेषां सर्वेषां प्रयोगेऽयं सदा जागरूकः । वर्णनचातुरी चास्य सर्वमनोहरा । 
दृश्यताम् - 

' यातोऽस्मि परवदने समयो ममेष 
सुप्ता मयैव भवती प्रतिबोधनीया । 
प्रत्यायनामयमितीव सरोरुहिण्याः 
सूर्यास्तमस्तकनिविष्टकरः करोति ॥ ' 

' कि पद्मस्य रुचि न हन्ति नयनानन्दं विधत्ते न कि 
वृद्धि वा झषकेतनस्य तनुते नालोकमात्रेण किम् । 
वक्वेन्दौ तव सत्ययं यदपरः शीतांशुरुज्जृम्भते 
दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे । '

 निम्ननिर्दिष्टं चन्द्रोदयवर्णनं कवेः सूक्मनिरीक्षणं व्यञ्जयति - 

' उदयतटान्तरितमियं प्राची सूत्रयति दिङ , निशानाथम् । 
परिपाण्डुना मुखेन प्रियमिव हृदयस्थितं रमणी ॥ '


श्रीहर्षनृपतिरयं रूपकरचनायां कालिदासमनुकुर्वन्निव प्रतीयते । भवभूतिरस्य गर्भाङ्कयोजनामनुहरतीति गौरवमप्यस्य महत्त्वं गमयति । 





About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.