शङ्कराचार्यस्य के स्तोत्र
6/14/2022 08:25:15 am
शङ्कराचार्यस्य स्तोत्राणि
शङ्कराचार्यविरचितत्वेन बहवः स्तोत्रग्रन्थाः प्रथन्ते । स्तोत्ररत्नाकरादिषु संग्रहग्रन्थेषु यावन्ति स्तोत्राणि सन्ति तानि योकत्र सङ्कलितानि स्युस्तदा महा भारतस्य विशालता तत्रापतिता स्यात् । तेषां स्तोत्राणां विषयाः भाषाशैल्यश्च था भिन्ना यथा तेषामनेककत्तू कत्वं मन्तव्यमेव भवति । अतो भिन्नभिन्नशङ्क चार्यकृतानि तानि मतानि ।
शङ्करभगवत्पादस्यासने ये प्रत्याशङ्करा अदास्ते सर्वेऽपि स्वभक्तिप्रकटनाय स्तोत्राणि निबबन्धुः । सम्प्रति कतम कर शङ्करस्य रचनाभूतं स्तोत्रमिति वक्तुमशक्यं यावद्भाषाशैलीप्रभूतिगुण जात विशिष्य नालोचितं स्यात् । एवमनिर्णये सत्यपि सौन्दर्यलहरी प्रथम शन भगवत एव कृतिरिव कथन सर्वानुमोदितम् । यद्यपि सर्वषां शङ्कराणां स्तोत्र |
सामान्यत उत्तमकोटिकानि , तथापि आद्यशङ्कराचार्यकृतायां सौन्दर्य लहरीन प्रकस्तुतौ यावान् काव्यगुणो लभ्यते तावानन्यत्र दुर्लभः । सौन्दर्य लहौरि नामकरणबोजमिदमेक पयं तदीयसौन्दर्यप्रकटनाय पर्याप्त मिति निदर्श नान्तर पहृत्य तन्मात्र निदश्यते -
' तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी
परीवाहस्रोतःसरणिरिव सोमन्तसरणिः ।
वहन्ती सिन्दूरं प्रबलकबरोभारतिमिर
त्विषां वृन्दैवन्दीकृतमिव नवीनार्ककिरणम् ॥