बौद्ध स्तोत्राणि
6/14/2022 08:25:01 am
बौद्ध स्तोत्राणि
बौद्धानां महायानसम्प्रदाये ज्ञानस्य स्थाने भक्तरुपयोगो मन्यतेऽतोऽत्र सम्प्रदाये बहवो ग्रन्थाः स्तोत्रविषयाः प्राप्यन्ते । महायानसम्प्रदायस्य भिक्षवः संस्कृतभाषायां प्रशस्तानि स्तोत्राणि रचितवन्तः । शून्यवादप्रतिष्ठापक आचार्यो नागार्जुनो यद्भक्तिपूर्ण स्तोत्रसाहित्यमसृजत् तदनतिचिरकालपर्यन्त मप्राप्तमासीत् , सम्प्रति तदुपलब्धिर्जाता नागार्जुनविरचितानां चतुर्णा स्तवानां संग्रहः चतःस्तवनाम्ना प्रसिद्धः । एषां सर्वेषां तिब्बतीयभाषानुवाद प्राप्यते ।
अयोनीनानाख्याय कवये गौरवं वितरन्तु च , परं भक्तिपाकोऽन नावलोक्यते । भक्तानामातिरीदृशीनां कल्पनानां कठिनानि बानि नाव लम्बते , सा तु सद्यो निजप्रभोरन्तिकमुपसत्तू कामाऽनावृत चरणेवोपतिष्ठते विनव च भूमिका स्ववक्तव्यं समुपहरति । यथा
' सविर्षरिव भीमपन्नगेविषयेरेभिरल परिक्षतम् ।
अमृतरिख सम्भ्रमेण मामभिषिशाशु दयावलोकनैः ।। '
सदित्यं स्तोत्रसंज्ञयैव कस्यापि स्तोत्रतां वास्तविकतां न प्रतिपद्यत इति विभाव्यं बुधैः । स्तोत्रसाहित्यप्रसङ्गस्य समाप्तेरबसरे कतिचन शाक्तस्तोत्राणां चर्चा यदि न क्रियते तदा तेषां विषयेऽपराध इव जायते । आगमस्य तन्त्रस्य चात्र देशे पुरा प्रचुरः प्रचार आसोदतो भगवत्याः स्तुतयोऽपि कविभिबहवो मनोहराश्च विरचिताः ।
तत्र प्रायो बीजोद्धारादि रहस्यं वस्तु विद्यते यत् काव्यकोटौ नापाति , केवलमुपासकास्तरुपक्रियन्ते । अथापि तानं शान् विहायापि तत्र यद् रामणीयकं तदादरमहति । अस्मिन् प्रकरणे – महाकालकृतः कपूरस्तवः प्रथम मुल्लेखमहति । एवमेव त्रिपुरास्तोत्रमपि शङ्कराचार्यस्य । भुवनेश्वरीस्तोत्रस्य कतिचन पद्यानि तु काव्यकोटावपि प्रामुख्यमधिगन्तुमीशते
नात्यायत रुचिरकम्बुविलासचौर्य
भूषाभरेण विविधन विराजमानम् ।
कण्ठे मनोहरगुणं गिरिराजकन्ये
सश्चिन्त्य तृप्तिमुपयामि कदापि नाहम् ॥ '
तदिदं शिवविष्णुदुर्गागङ्गादिस्तोत्रशाखासु विततं स्तोत्रसाहित्य संस्कृत ' साहित्यस्यामूल्यं रत्नमिति ।