"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

दृश्यकाव्यप्रकरणम् एवं नाटकानामुद्भवः

दृश्यकाव्यप्रकरणम् एवं नाटकानामुद्भवः
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

दृश्यकाव्यप्रकरणम् एवं नाटकानामुद्भवः 

संस्कृतसाहित्यस्य दृश्यकाव्यात्मकमङ्गमपि प्रभूतसमृद्धिशालि । शाकुन्तलं नाम कालिदासीयं नाटकं संस्कृतसाहित्यस्य गौरवं विदेशेषु ख्यापयामास ! हाव्यापेक्षया नाटकानां प्रतिष्ठाऽधिका भवति , यतोऽयंज्ञानविधुरोऽपि लोकवर्गः दृश्यभागाभिनयेनात्मानं विनोदयितुं प्रभवति । दृश्यवस्तुदर्शनजन्मानन्दः अव्यश्रवणजमानन्दमतिशेत इति प्रत्यक्षमेव सचेतसाम् । नहि नाविकारूप स्तुतिश्रवणं तथा मदयति युवानं यथा तदीक्षणम् । अत एवालङ्कारिकाः ' काव्येषु नाटकं रम्यम् ' इत्युद्घोषयन्ति । 
दृश्यकाव्यप्रकरणम् एवं नाटकानामुद्भवः

काव्यगतरसानुभूते कृते यादृशस्य कवित्व भयस्य वातावरणस्यावश्यकता भवति , नहि तत्र सर्वे क्षमन्ते , अत एव सहृदया एवं काव्यमास्वादयितुं प्रभवन्ति । अभिनये पुनवेशभूषाजवनिकादयः स्वयमेव रसानुकूल वातावरणमुपपादयन्तः साधारणजनेभ्योऽपि रसानुभवावसर ददति । अत एव तु नाटकान्तं कवित्वं प्रथते । नाटकानामुद्देश्यमपि नितान्तमहत्त्वपूर्ण भवति । लोके यानि वृत्तानि घटन्ते तेषां चित्रणमेव नाटकं कथ्यते । तत्र विषयोऽप्यसीमतां भजते । 

लोक त्रितयगतानां घटनानां प्रदर्शनं रूपकमङ्गीकरोति । नाटकानामुद्देश्यमपि विशालमेव । तद्धि विनेयजनेभ्योऽपि सुखपिण्डदानद्वारा हिताभिधानमत्र सुख साध्यभावेनावस्थितम् । नाटकावेक्षणेन केचनाशक्तयः पाक्ति लभन्ते , केचनो त्साहम् , अपरे धैर्यम् , केचन विवेकम् । अत एव ' नाटय भिन्नरचेर्जनस्य बहुधाप्येकं समाराधनम् ' उक्तम् । किमप्येतादृशं वस्तु नास्ति यन्नाटकाभिनेयता न यायादत एव नाट्यशास्त्रकारा आहुः

 ' न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला । 
न स योगो न तत् कर्म नाटऽस्मिन् यन्न दृश्यन्ते । ' 

यद्यपि वेदाः सर्वविधज्ञानखनय आख्यायन्ते परन्ते त्रैवणिकमात्रलभ्याः , नाटक पुनः सार्वजनिकतया ततो विशिष्यते । 

दृश्यकाव्यस्य प्राचीनता 

    संस्कृतसाहित्ये दृश्यकाव्यानामुदयः प्राचीनकाल एवाजायत । वैदिकयुगे दृश्यकाव्यानामस्तित्व प्रमाणितम् । ऋग्वेदीयसूक्तैः प्रतीयते यत् तदा दृश्य काव्यमप्रथत । सोमविक्रयसमये क्रियमाणस्याभिनयस्य वर्णनं तत्काले दृश्य संहिताब्राह्मणग्रन्थयोः शैलूषशब्दोपलब्धिरपि वैदिकयुगे दृश्यकाव्यस्यारितवं प्रमापयति । महानते पृष्टेः पशुसमृद्धेश्योपली सत्यां वह्वः समन्ततः कुमारिकाणा नृत्यस्य वर्णनं दृश्यते , तदप्यत्रार्थ प्रमाण भावं भजते । ऋग्वेदगताः यमयमीसंवादाः सरमापणिसंवादाश्च तदानी नाटकस्यास्तित्वं गमयितुं क्षमाः । सामवेदे गानप्रधाने ऋक्ष संवादात्मिकार च सतीषु नाटकानामस्तित्वं तदातनमपलपितुमशक्यमेव । 

    रामायणकाले दृश्यकाव्यानामस्तित्वस्य स्फुटप्रमाणमिह उपलभ्यते । रामायणे ' शेलूप ' - ' नट ' - ' नत्तंक'प्र - भूतीनां दृश्यकाव्याङ्गानामुल्लेखो विद्यते । ' साँची ' स्थाने प्राप्तासु मूत्तिषु कथकानां समूहस्य मूर्तयोऽप्यलभ्यन्त यामु तच्छेष्टाभिरभिनयः प्रकाश्यते । महाभारताङ्गभूते हरिवंशे रामचरितामिन यस्योल्लेखो लभ्यते । एभिः प्रमाणैस्तदात्वे दृश्काव्यसद्भावः प्रमापितो  भवति । 

पाणिनिप्रणीतायामष्टाध्याग्याम् ' पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः । ( ४॥३।११० ) ' कर्मन्दकृशाश्यादिनिः ' ( ४।३।१११ इति सूत्रद्वयं ) दृश्यते । अतः चाभिनयस्य प्रवप्रचारतां गमयति । सिद्धमिदं यत्तत्र समये नटानां शिक्षार्थ सूत्राणि विरच्यन्ते स्म । नटानां शिक्षा काव्यस्य सद्भावं गमयति । 

भगवतः पतञ्जलेर्महाभाष्यमपि तदीये समयेऽभिनयस्य सद्भाव प्रकट यति । तत्र हि - ' ये तावदेते शोभनिका नामैते प्रत्यक्षं कसं घातयन्ति , प्रत्यक्षं च बलि बन्धयन्ति ' इत्युक्तम् । प्रत्यक्षकंसवधबलिबन्धी सम्भवतोऽभिनय एवेति सिद्धपति तदाभिनयप्रचारः । 

द्वितीयशतकनिमिते वात्स्यायनीये कामसूत्रे लिखितम् - ' पक्षस्य मासस्य वा प्रज्ञातेहनि सरस्वत्या भवने नियुक्तानां नित्यं समाजः । कुशील वाश्चागन्तवः प्रेक्षकमेषां दद्युः ' । नागरिकाणां मनोरञ्जनस्य साधन तयाभिनयः प्रमीयतेऽनया वात्स्यायनोक्त्या । 

तदेवमुपरितनल्लेखेः प्रमाणितं तद्वैदिककालादारभ्य विक्रमसमयं यावत् अभिनयस्यात्र देशे प्रचुरः प्रचारः आसीत् । विक्रमसमयात्परतस्तु जाते कालि दासादीनामुदये नाटकप्रचारोऽत्राविच्छिन्नप्रवाह एवाभूत् । 

नाटकानामुद्भवः 

भारतीयनाटकानामुद्भवः कथमभूदिति विषये विचार्यमाणे प्रथमं पाश्च त्यपण्डितानां मतानि द्रष्टव्यानि । तत्र रिजजे - महोदयः वीरपूजामूलक भार तोयनाटकानामुद्भवं प्राह । तन्मतेन मतानां वीरपुरुषाणो सत्काराय समवेता लोका यत्तदोयचरितमनुचक्रस्सन्मूलिकेव भारते नाटकप्रवृत्तिः । रामलीला कृष्णलीला चात्र निदर्शनभावं भजतः ।


 कीथमहोदयस्तु - प्राकृतिकपरिवर्तनानां मूर्त रूप साधारणजन समक्षमवतारयितुमेव नाटकानामुदयो जातः । कंसवधनामके  महाभाष्य  मदिष्टे नाटके कृष्णपक्षीया रक्तमुखाः कंसपक्षीया श्याममुखा भवन्ति । वसन्तस्य हेमन्तोपरि विजय एव दर्शयितुमभिलषितः । कृष्णविजयेन प्रकृतिप्रकोप प्रति प्रकाश आधीयत ' इत्याह ।

डाक्टर - पिशेलमहोदयस्तु - पुत्तलिकानृत्यमूलं नाटकानामुदयमाह । नाटकेषु प्रचलिताः सूत्रधारव्यवस्थापकादिशब्दा एतन्मतमुपोद्वलयन्ति । सूत्रधारः सूत्रमादाय पुत्तलिकां नत्तयति , व्यवस्थापकश्च तामादाय यथास्थानं रक्षति । इमो शब्दो पुत्तलिकानृत्ये व्यवह्रियते स्म , सम्प्रति नाटकेषु व्य ह्रियेते इति पुत्तलिकानृत्यमूला नाटकप्रवृत्तिः सम्भाव्यते । 

कतिपये पाश्चात्यविद्वांसो भारतीयनाटकानामुदयं पोलनृत्याधारमाहुः । शीतप्रधाने पाश्चात्त्यदेशे मईमासोऽतिहृयो भवति । तस्मिन् मासे ध्वजाकारं वंशमेकमारोप्य तदधः स्त्रीपुंससमाजो नृत्यति स्म । एतदाधारेव नाटकाना मृत्पत्तिः । अमुमाधारमगणयन्तो विद्वांसा विचारमिममक्षोदक्षमं मन्यन्ते । 

अपरे भारतीया विद्वांसो नाटकानामुदयं वेदस्थितसूक्तमूलकमाहुः । ऋग्वे देऽनेकानि कथनोपकथनप्रधानानि यमयमोसूक्त - सरमापणिसंवादसूक्तोवंशी पुरूरवःसंवादसूक्तप्रभृतीनि सूक्तानि सन्ति , यान्याधारीकृत्य नाटकानि जातानि दृष्टान्तरूपेणोवंशीपुरूरवःसंवादमूलं कालिदासीयं विक्रमोर्वशीयं नाम त्रोटक मपस्थापयितुं शक्यते । 

जर्मनविद्वान् डाक्टरोदरमहोदयोऽपि विचारमिममनुमोदयति । स हि संवादसूक्तेष्वेषु गानमामनति । तदिदं गायनं नृत्येनाभिनीयते स्म , तदिष्य तेऽस्य संवादसूक्तनिवहस्य धार्मिकनाटकरूपता । एतन्मूलैव च भारतीयनाटक प्रवृत्तिः इत्याह । 

डाक्टर - हटलमहोदयोऽपि श्रोदरमहोदयस्य विचारमनुमोदयति । अपरे पुनविद्वांसो विण्डिश - ओल्डेनवर्ग - पिशेल मुख्या अभिप्रयन्ति यत् संवादसूक्तानि पुरा गद्यपद्यात्मकान्यासन् । पद्यभागोऽतिरोचकतया सम्प्रत्यवशिष्यते । गद्य नागस्तु के वलवर्णनपरतया लुप्तप्रायतां गतः । नाटके यदधुना गद्यपायोनिधणं भूयते तदप्येतादृशसंवादसूक्तमूलकमेव । एते विद्वांसः ऐतरेयब्राह्मणगतं शुनः पोपाख्यानं शतपथब्राह्मणगतमुवंशीपुरूरव - उपाख्यानं चात्र साक्षिभावेनोप स्थापयन्ति । 

नाटकानामुत्पत्तेविषये भारतीयं भरतानुसारिमतमधो निर्दिश्यते

 ' महेन्द्रप्रमुखैर्देवैरुक्तः किक पितामहः । 
कीडनीयकमिच्छामो दृश्य श्रव्यं च यद्भवेत् ॥

न वेदव्यवहारोऽयं संश्राव्य शूद्रजातिषु ।
तस्मात्सुजापर वेदं पचर्म सावणिकम ।।
एवमस्त्विति तानुक्त्वा देवराज विमृग्य च । 
सस्मार चतुरो वेदार योगमारवाय तत्ववित् ।। 
धम्यंमस्यं यास्य च सोपदेशं ससंग्रहम् । 
भविष्यतश्च लोकस्य सर्गकर्मानुदर्शकम् ।
 सर्वशास्त्रार्थसम्पन्न 
नाटयसंशमिम वेद सेतिहासं करोम्यहम् ।।
 एवं सङ्कल्प्य भगवान् सर्ववदाननुस्मरन् ।
 नाटयवेदं ततश्चक चतुर्वेदाङ्गसम्भवम् ।। 
जग्राह पाठयमृग्वेदात्सामभ्यो गीतमेव च । 
यजुर्वेदादभिनयान रसानाथर्वणादपि ।। 
वेदोपवेदैः सम्बो नाटयवेदो महात्मना । 
एवं भगवता सृष्टो ब्रह्मणा ललितात्मकम् ।। 
आशापितो विदित्वाहं नाटयवेदं पितामहात् । 
पुत्रानध्यापयं योग्यान प्रयोगं चास्य तत्त्वतः ।।
 एवं प्रयोगे  प्रारज्ये देत्यदानवनाशने ।
अभवन् क्षुभिताः सर्वे देत्या ये तत्र सङ्गताः ।। 
देवनानामृषीणां च राज्ञामथ कुटुम्बिनाम् । 
कृतानुकरणं लोके नाटयमित्यभिधीयते ॥ ' 
( भरतस्य नाटयशास्त्रात् ) 

शारदातनयो निजे " भावप्रकाशना'भियेये ग्रन्थे स्वं विचारमत्र प्रसाइम निम्नलिखितरूपमाविष्कृतवान् -

' कल्पस्यान्ते कदाचित्तु दग्धा लोकान् महेश्वरः । 
स्वे महिम्नि स्थितः स्वरं नृत्यन्नानन्दनि रम् ॥ 
मनसेवासृजद्विष्णु ब्रह्माणं महेश्वरः ।
नियोगादेवदेवस्य ब्रह्मा लोकानथासृजत् ॥ 
सृष्ट्या स देवदेवस्य पुरावृत्तमथास्मरत् । 
दिव्यं चरित्रमेशं मे कथमध्यक्षतामियात् ॥ 
इति चिन्तापरे तस्मिन्नन्यगानन्दिकेश्वरः । 
स नाटयवेदमध्या सप्रयोग चतुर्मुखम् ॥ 
उवाच वाक्यं भगवान् नन्दी तच्चिन्तितार्थवित् । 
नाट्यवेदोपदिष्टानि रूपकाणि च यानि तु ॥
विधाय तेषामेकं तु रूप लक्षणान्वितम् । 
भरतेषु प्रयोज्यं तत्त्वया सम्यग् विजानता ।।
 तस्मिन् प्रयुक्ते भरतैर्भावाभिनयकोविदः । 
प्राक्तनानि च कर्माणि प्रत्यक्षाणि भवन्ति ते ॥ 
एवं ब्रुवन्नन्तरधाद् नन्दी स भगवान् प्रभुः । 
श्रुत्वेतद्वचनं प्रीतो ब्रह्मा देवेः समन्वितः ॥
 ततलिपुरदाहाख्यं सम्यमभ्यधात् । 
अध्याप्य भरतानेतत् प्रयुध्वमिति चाब्रवीत् ॥ 
ततत्रिपुरदाहाख्ये कदाचित् ब्रह्मसंसदि । 
प्रयुज्यमाने भरतैर्भावाभिनयकोविदः ॥ 
तदेतत् प्रेक्षमाणस्य मुखेभ्यो ब्रह्मणः क्रमात । 
वृत्तिभिः सह चत्वारः शृङ्गाराद्या विनिर्गताः ।। .

उपरि निर्दिष्टोद्धरणाभ्यामिदमवगम्यते यत् भारतीया विचारका नाट्यं वेदाविर्भूतरूपं मन्यन्ते । अस्याः कलाया जन्म दुःखाकुले त्रेतायुगे जातम् , गुसभये सत्ययुगे कलेयं कलयापि नासीत् । भारतीया नाट्यकला प्रारम्भत व स्वाभाविको , पुरुषाणां भूमिका पुरुषास्तथा स्त्रीणां भूमिका स्त्रियो धारयन्ति स्म ।

 भारतीयनाटकसाहित्योपरि ग्रीकनाटकानां प्रभावस्यालोचना 


केचन पाश्चात्त्या विद्वांसोऽभिप्रयन्ति यत् - भारतीयं नाटकसाहित्यं ग्रीक नाटकैः प्रभावितम् । सिकन्दरनामको राजा नाटकप्रिय आसीत् , तस्य विनोद साप नाटकानि प्रचुरमभिनीयन्ते स्म । भारते निवसतां ग्रीकदेश्यानामन्यभूपा नमपि सभास्वभिनयस्य प्रचुरः प्रचार आसीत् । अस्य प्रभावः संस्कृतनाटक नाहित्यस्योपरि पतितः । भारतीया प्रतिभा लोकनाटकानां प्रभावमात्मसा कृतवतो । 

परमेतत्कथनं नितान्तभ्रममूलकम् । यदि भारतीयनाटकसाहित्यं वेदाधारक यते तदा ग्रीकप्रभावकल्पना किम्मूला ? यदि विकासस्तन्मूलोऽभ्युपगमम्यते वातत्र स्वतन्त्रेऽपि सम्भवति परकीयप्रभावकल्पनं किमर्थम् ? ग्रोकनाटकैः समं भारतीयनाटकानां तुलनात्मकमध्ययनमपि भेदमेव प्रमापयति । तदस्यां भारतीयनाटकोपरि ग्रीकनाटकप्रभावस्य कल्पने किचितवनमात्रम्, नववंगतोऽपि सारवत् । केचन पण्डितम्मन्याः संस्कृतनाटकेषु ' जवनिका ' शब्द दृष्ट्वा तत्र ' यवनिका ' शब्दं शुद्ध मन्यमाना भारतीयनाटकसाहित्य युनान् - देशोयनाटकसाहित्याधमणं मन्यन्ते । परमिदमतितुच्छम् , यवनशब्दसम्बन्धस्य दूरपराहतत्वात् । 

जवनिका हि द्रुतगामिवस्त्रखण्डपटिताया उपकार्याया नामान्तरम् । उपकार्या भारतीयसाहित्ये यूनानदेशसम्पर्कतः प्रागपि वयत स्म । किश यदि यवनसम्बन्धमूलोऽस्य शब्दस्य प्रयोगोऽभविष्यत् तदा चवगंतृतीया दित्वं कथमघटिष्यत । वस्तुतो राजशेखरेण ' जवनिका ' शब्दः प्रयुक्तः । तदीय प्राकृतं संस्कृते परिणमयन्त इमे ‘ यवनिका ' शब्द कल्पयन्तो यवनसम्बन्धमुभा वितवन्तः । तदिदमज्ञानमूलक कथनमक्षोदक्षममेवेति विरम्यते । 

संस्कृतरङ्गमञ्चः 


भारतीयरङ्गमञ्चस्य व्यवस्थापूर्णत्वमपि यूनानप्रभाववर्णनविपरीतम् । भारतीयरङ्गमञ्चस्य व्यवस्थापूर्णतयैवास्य प्रसारो यावा - सुमात्रा - प्रभृतिदेशेष्वपि पर्याप्तरूपेणोपलभ्यते । रङ्गमञ्चस्य पर्यायी प्रेक्षागृहरङ्गशालाशब्दो प्रथेते । नाटकानि प्रथमतो मुक्ताकाशेऽभिनीयन्ते स्म । यदवधि तथाकरणे विघ्नाः प्रारभ्यन्त ततो गृहस्य प्रयोजनमदृश्यत ।

 भारतोक्त्यनुसारेण प्रेक्ष्यगृहस्य त्रयो भेदाः -

१ . विकृष्टम् , 
२. चतुरस्त्रम् , 
३. त्र्यस्रञ्च । 

विकृष्टम् १०८ हस्तपरिमितं सर्वतो विशाल देवमात्रार्थम् । प्रायो गोलाकारम् । 

चतुरस्र ६४ हस्तपरिमितायाम ३२ हस्तमितपरिणाहन्थ । चतुरस्त्रत्वञ्चास्य स्वनामसिद्धम् । आदर्शभूतमिदं प्रेक्षागृहं राज्ञां कृते प्रसिद्धम् । 

त्र्यस्रञ्च ३२ हस्त मितसकलभुजं लघुनाटकोपयोज्यं त्रिकोणम् । 

एषु प्रेक्षागृहेषु चतुरस्र नाम प्रेक्षागृहं सर्वोत्तमम् । एतद्वर्णनावसरे भरतस्य वैज्ञानिक वैदुष्यं प्रकाशते आदर्शप्रेक्षा-गृहनिर्माणकाले दर्शका यथा सर्वमप्यभिनेयं द्रष्टुं गेयं च श्रोतुं प्रभवे युस्तत्र प्रभूतं ध्यानं रक्ष्यते स्म । तथा च नाट्यशास्त्रम् -

' यश्चाप्यास्यगतो भावो नानादृष्टिसमन्वितः । 
स वेश्मनः प्रकृष्टत्वाद् व्रजेदव्यक्ता पराम् ।। 
यस्मात्याव्य च गेयं च तत्र श्रव्यतरं भवेत् । 
प्रेक्षागृहाणां सर्वेषां तस्मान्मध्यममिष्यते ॥ ' 
( १२२३-२४ )
    
      रङ्गमञ्चस्य सर्वप्रथमो भागो रङ्गशीर्षपदेनाभिधीयते । रङ्गशीर्षस्य विस्तारो ८४४ हस्तमितो विधीयते स्म । तत्राभिनयविघ्नोपशान्तये देवानां पूजनं क्रियते स्म । तदनन्तरं तत्तुल्यपरिमाणं नेपथ्यगृहं निरमीयत । 

नाट्यमण्डपस्य द्विभूमता दर्पणवत् समतलता च भारतीयनाट्य शास्त्र 

' कूर्मपृष्ठं न कर्त्तव्यं मत्स्यपृष्ठं तथैव च । 
शुद्धादर्शतलाकार रङ्गशीर्ष प्रशस्यते । 
कार्यः शैलगुहाकारो द्विभूमिर्नाट्य मण्डपः । 
मन्दवातायनोपेतो निर्वातो धीरशब्दवान् । ' 

दर्शकानामुपवेशनस्य व्यवस्थाऽपि हृद्या विधीयते स्म । सम्प्रति यथा निम्नोन्नता आसनपरम्परा ' गैलरी ' - शब्दव्यवहार्या निर्मीयते तादृश्येवासन परम्परा प्रागाप निर्मीयते स्म । तथा चोक्तम् -

' स्तम्भाना बाह्यतश्चापि सोपानाकृतिपीठकम् । 
इष्टकादभिः कार्य प्रेक्षकाणां निवेशनम् ।। 
हस्तप्रमाणरुत्सेधैर्भूमिभागसमुत्थितः 
रङ्गपीठावलोक्यं तु कुर्यादासनज विधिम् ॥ " 

तदित्थं प्राचीनो रङ्गमञ्चः सुव्यवस्थितरूपो भारतीयनाट्यकलायाः स्वोप जतां प्रकाशयति । भारतोयो रङ्गमञ्चः स्वीयेन वैज्ञानिकबुद्धप्रभवत्वेन सुव्यवस्थाशालित्वेन च विश्वस्य सर्वमपि रङ्गमञ्चमधःकुरुते स्वाधमर्णतां वा प्रापयतीति कथनं न मृषा ।

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.