"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

गोवर्धनाचार्यः एवं आर्या सप्तशती

गोवर्धनाचार्यः एवं आर्या सप्तशती
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

 गोवर्धनाचार्यः एवं आर्या सप्तशती

गोवर्धनाचार्यः अयं गोवर्धनाचार्यो मैथिलः पण्डितो वङ्गीयस्य राज्ञो लक्ष्मणसेनस्य सभायां विद्यमान आसीत् । तथा चोक्तम् -

' गोवर्धतश्च शरणो जयदेव उमापतिः । 
कविराजश्च रत्नानि समिती लक्ष्मणस्य तु । '

 श्रीजयदेवकविनाऽपि स्ययंतेऽयम् 
' शृङ्गारोत्तरसत्प्रमेयरचनेराचार्यगोवर्धनस्पर्धी कोऽपि न विश्रुतः ... "

तदयं द्वादशशताब्द्या आदौ विद्यमान आसीदिति निश्चीयते , यतो लक्म गस्य समयः तत्प्रवत्तितेन सम्प्रति प्रचरितेन संवत्सरेणैव निश्चितः । 

गोवर्धनाचार्यः एवं आर्या सप्तशती

अनेन कविवरहालविरचितां प्राकृतमयीं गाथासप्तशतीमाश्रित्य आमियो मुक्तकरूपः शृङ्गारसर्वस्वभूतो ग्रन्थः आशिप्तशतीनाम्ना कृतो यो विद्वत्समाजे सुप्रसिद्धः । 
अस्य कवेरुक्त्यैव ज्ञायते यदस्य शिष्य उदयनो भ्राता च बलभद्रनामा आसीत् , याभ्यामस्य ग्रन्यो लिखितः परिष्कृतश्च 

' उदयनबलभद्राभ्यां सप्तशती शिष्यसोदराभ्यां मे । 
द्योरिव रविचन्द्राभ्यां प्रकाशिता निर्मलीकृत्य ॥ '

 मङ्गलाचरणत एवायं स्वयं शृङ्गारमयकवित्वं व्यञ्जयितुं प्रारभते

 ' मा वम संवृणु विषमिदमिति सातई पितामहेनोक्तः । 
प्रातर्जयति सलज्जा कज्जलमलिनाधरः शम्भुः ।। 
सन्ध्यासलिलाञ्जलिमपि कङ्कणफणिपीयमानमविजानन् । 
गौरीमुखार्पितमना विजयाहसितः शिवो जयति ॥ 

वस्तुतोऽस्यार्यासु शृङ्गारस्य मार्मिकी व्यञ्जना विद्यते , तद्विषये स्वयमुक्त गोवर्धनेन - ' मदनाद्वयोपनिषदो विशदा गोवर्धनस्याः । 
न केवलं शृङ्गारस्य कामकलाकलाप एवानेन प्रस्तुतोऽपि तु प्रणयस्य सौम्य सात्त्विकरूपमपि व्यजितम्- 

' अन्यमुखे दुर्वादो यः प्रियमुखे स एव परिहासः । 
इतरेन्धनजन्मा यो धूमः सोऽगुरुसमुद्भवो धूपः ।। ' 

इदं तु सत्यं यत् गाथासप्तशतीमनुकुर्वती अपि आर्यांसप्तशती गाथासप्तशती वत् जीवनस्यान्यानि रहस्यानि नोद्धटयति , तथापि शृङ्गारवर्णनमात्रे कुतोऽपि ग्रन्थादस्यापकृष्टता वक्तुं न शक्यते । क्वचित् क्वचिदनेन लोकवृत्तस्यापि साधु समावेशः कृतो । यथा 

' भोगाक्षमस्य रक्षा दृङ्मात्रेणेव कुर्वतोऽनभिमुखस्य । 
वृद्धस्य प्रमदापि श्रीरपि भृत्यस्य भोगाय ॥ 

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.