"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

पण्डितराजो जगन्नाथः एवं भामिनीविलासः

पण्डितराजो जगन्नाथः एवं भामिनीविलासः
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

 पण्डितराजो जगन्नाथः  एवं भामिनीविलासः

पण्डितराजो जगन्नाथः पितुः पेरुभट्टस्य मातुर्लक्ष्म्याश्च पुत्रो तेलङ्गदेशावयवमुनगुण्डाभिधनामवासी वेजिनतीजातीयों जगन्नाथो गोदावरीमण्डलस्य भूषणमासीत् । तस्याभिजनं नाम ' उपद्रष्टा ' इत्यासीत् । स स्वाध्ययनविषये स्वयं लिखति

' श्रीमज्ज्ञानेन्द्रभिक्षोरधिगतसकल ब्रह्मविद्याप्रपञ्चः 
काणादीराक्षपादीरपि गहनगिरो यो महेन्द्रादवेदीत् । 
देवादेवाध्यगीष्ट स्मरहरनगरे शासनं जैमिनीयं 
शेषाप्राप्तशेषामलभणितिरभूत सर्वविद्याधरो यः ॥ ' इति । 


जगन्नाथः शाहजहाँनामकस्य मुस्लिमशासकस्य सभायामासीत् । शाहजहाँ १६२८ तः १६३८ ई ० पर्यन्तं राज्यमकरोत् । अतो जगन्नाथस्य समयविषये कोऽपि संशयो नोदयते । शाहजहाँनृपतेः पुत्रो दारासिकोहो जगन्नाथस्य पोषक आसीत् । 
पण्डितराजो जगन्नाथः  एवं भामिनीविलासः

जगन्नाथः कस्यांचन यवनयुक्त्यामासक्तो जातिच्युतो भूत्वा तामुपयेमे इति प्रवादो जगन्नाथस्य नाम्ना प्रचारिताभिः कविताभिरपि पुष्टि नीयते । तस्या मृतायां जगन्नाथो राजाश्रयं परित्यज्य मथुरामायातो यत्र तस्य १६७४ ई ० वर्षे मृत्युरभवत् । मृत्योः पूर्व स प्रायश्चित्तं कर्तुमपि सन्नद्ध आसीत् पर तत्काल प्रसिद्धी पण्डितो भट्टोजिदीक्षिताप्पय्यदीक्षितौ नानुमेनाते । तत्र कारणं तयो जंगन्नाथेन सहशास्त्रीयमतभेद एवोच्यते । 

पण्डितराजस्य ग्रन्थाः 
१. गङ्गालहरी - द्विपञ्चाशत्पद्यबद्धा गङ्गास्तुतिः 
२. सुधालहरी -  द्वात्रिंशत्पद्यात्मिका सूर्यस्तुतिः
३. अमृतलहरी  -  एकादशश्लोककाया यमुनाप्रशस्तिः 
४. करुणालहरी -  चतुष्पष्टिश्लोकमिता विष्णुस्तुतिः 
५. लक्ष्मीलहरी  -  एकचत्वारिंशत्पद्यात्मिका लक्ष्मीस्तुतिः
६. यमुनावर्णनचम्पूः  -  नामव्याख्यातविषया 
७. आसफविलासः -  आसफखामहोदयस्प प्रशस्तिः 
८. प्राणाभरणम्  -  कामरूपाधीशस्य प्राणनारायणस्य प्रशस्तिः 
९ जगदाभरणम्  -  उदयपुराधीशराणाकर्णसिंहसूनोजंगत्सिंहस्य प्रशस्तिः  
१०. चित्रमीमांसाखण्डनम्  -  अप्पय्यदीक्षितकृतचित्रमीमांसानामकग्रन्था लोचना 
११. मनोरमाकुचमर्दनम्  -  सिद्धान्तकौमुदीटीकाया मनोरमायाः खण्डनम् 
१२. रसगङ्गाधरः - अपूर्णोऽतिप्रौढोऽलङ्कारशास्त्रग्रन्थः 
१३. भामिनीविलासः  -  कवितासङ्ग्रहः 

पण्डितराजस्य भामिनीविलासः -

सरसकवितानिर्माणयशस्वी जगन्नाथः स्वीयानि पद्यरत्नानि ' भामिनी विलास ' नाम्ना संगृहीतवान् , तदुक्तं तेन

' दुर्वृत्ता जारजन्मानो हरिष्यन्तीति शङ्कया । 
मदीयपद्यरत्नानां मञ्जूषैषा मया कृता ।। ' 

अत्र संगृहीताः श्लोका गन्थान्तरेऽप्युदाहरणतया तेनोद्धृताः । वस्तुतो रसपेशलकविताधारायाः पण्डितराज एव समाप्तिर्जाता इति ययुच्यते तदा सत्यं नापलप्यते । स्वयं दक्ष आलोचकः प्रकाण्डपण्डितो दार्शनिकचूडामणि श्चार्य स्वं काव्यं तथा परिमाजितं निर्मितवान् यथा तत्र रेखापि त्रुटेनान्विष्यापि द्रष्टुं शक्यते । स्वयं प्रशंसिताऽपि तेन तकविता 

' मधु द्राक्षा साक्षादमृतमय वामाघरसुधा 
कदाचित् केषाञ्चिन् न खलु विदधोरन्नपि मुदम् । 
ध्रुवं ते जीवन्तोश्यहह मृतका मन्दमतयो 
न येषामानन्दं जनयति जगन्नाथभणितिः ।। ' 

खण्डाः , 
१ - प्रस्तावनाविलासः , 
२ - शृङ्गार बिलासा , 
३ - करुणाविलासः , 
४ - शान्तविलासश्च । 

प्रस्तावनाविलासेन्योक्तयः प्रधानतयोक्ताः , शृङ्गारविलासे शृङ्गाररसकविताः , करुणविलासे पत्नीवियोग व्यथितस्य मर्मस्पृशः उक्तयः शान्तविलासे भक्तिप्रधानाः कविताः सन्ति । क्रमश एकैकमुदाहरणं प्रदश्यते -

' आपेदिरेऽम्बरपथं परितः पतङ्गा 
भृङ्गा रसालमुकुलानि समाश्रयन्ते । 
सङ्कोचमञ्चति सरस्वति दीनदीने मोनो
 नु हन्त कतमा गतिमभ्युपैतु । ' 

' तीरे तरुण्या वदनं सहासं नीरे 
सरोज च मिलविकासम् । 
आलोक्य धावत्युभयत्र मुग्धा 
मरन्दलुब्धालिकिशोरमाला ॥ ' 

धृत्वा पदस्खलनभीतिवशात्करं मे 
यास्तवत्यसि शिलाशकलं विवाहे । 
सा मां विहाय कथमद्य विलासिनि 
द्यामारोहसीति हृदयं शतधा प्रयाति ॥ ' 

पण्डितराजस्य कविताया अद्भुत चमत्कारित्वं विद्यते यदन्वयः सातिशयः स्फुटो भवति , कुत्रावि अन्वयस्यावश्यकता न भवति , रसपरिपाकश्च स्फीतो भवति । 
यदि पण्डित राजस्य यमुनावर्णनचम्पूः प्राप्तः स्यात्तदा गद्यवर्मन्यपि नवः प्रकाश आहितः स्यादिति मम दृढो विश्वासः ।

 इतर मुक्तककाराः 

भर्तृहरिः - सप्तमं शतकम्  -  भर्तृहरिशतकत्रयम् 
भल्लट  -  अष्टमं शतकम् - भल्लटशतकम् 
मधुसूदनः -- सप्तदशशतकम्  - मधुसूदनशतकम् 
हरिहरोपाध्यायः -  सप्तदशशतकम्  - हरिहरसुभाषितम् 


About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.