"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

अमरुकः एवं अमरुकशतक

अमरुकः एवं अमरुकशतक
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

अमरुकः एवं अमरुकशतक

 अमरुकः यथैव अमरुककविताः प्रथिताः सन्ति , तथैव तदीयमितिवृत्तं तिरोहितं विद्यते । केवलमसौ नवमशतकतः पूर्वमवर्ततेति कथयितुं शक्यते , यतो ८५० कवयो दृश्यन्ते । यथाऽमरुकस्य कवेर्मुक्तकाः शृङ्गारस्पन्दिनः प्रबन्धायमानाः प्रसिद्धा एव । ' इत्युक्तवान् ।

 वामनेनापि ८०० ई ० समुद्भूतेनास्य पद्यत्रयमुदाहृतम् , अतोऽस्य समयः अष्टमं शतकं मन्यते , ततः पूर्वमपि किञ्चित् कथयितुं शक्यते । 

अनेन शृङ्गाररसानुकूलाः प्रणयव्यहाराः कामिजनमनोभावाश्चैव केवलं वणिताः परं तत्रैव तावत्याकर्षकतोत्पादिता यदयं सुधीसमाजे गौरवमभजत । एतदीये अमरुतके शतमेकं श्लोकानाम् , संस्करणभेदेन न्यूनाधिकभावोऽपि कियान प्राप्यते । 

अमरुकः एवं अमरुकशतक

अस्य ग्रन्थस्योद्धरणं प्रतिष्ठितेराचार्यः कृतमतोऽस्य प्रियता प्रमातुं शक्यते । १२१५ ई ० समुद्भूतेनार्जुनवर्मणाऽत्र व्याख्या लिखिता , रविचन्द्रेणास्य शतकस्याध्यात्मिकी व्याख्या कृता , चतुर्थशतकोत्पन्नेन वेमभूपालेन अस्य शतकस्य व्याख्या नायिकाभेदपरतया रचिता । 

रतिक्रीडा अङ्गना च मनुष्यजीवनस्यापेक्योपादानविशेषौ तावधिकृत्य कृतोऽयं ग्रन्थः । अत्र का त्रुटिर्यामपनेतुं ब्रह्मज्ञानमत्र समावेशयितुं प्रयस्यन्ति मुधिय इति न जाने । 

अस्य कवेव्यंजनाशक्तिरतिप्रौढा 

' असवृत्तो नायं न च खलु गुणैरेव रहितः 
प्रियो मुक्ताहारस्तव चरणमूले निपतितः 
गृहाणेमे मुग्धे व्रजतु निजकण्ठप्रणयिता 
मुपायो नास्त्यन्यस्तव हृदयसन्तापशमने।

    अत्र पद्ये वृत्तगुणाहारादिपदेषु श्लेषमहिम्ना यमर्थ कविळञ्जयति स परम रम्यो मूलभित्तिश्चास्य रसपेशलस्य काव्यस्य । 
अन्येऽप्यस्य रम्याः - ' प्रस्थानं वलयैः कृतम् ' इत्यादयः श्लोकाः प्रसिद्धाः ।  अस्य सर्वोऽपि ग्रन्थः परवत्तिभिः कविभिरात्मसात्कृतो भाषाकविभिः विहारि दासपद्माकरादिभिरनूदितकल्पश्च कृतः ।

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.