"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

जयदेवः एवं गीतगोविन्द

जयदेवः एवं गीतगोविन्द
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

 जयदेवः एवं गीतगोविन्द

 ' जयदेवः मधुरकोमलकान्तपदावलीनिर्माणरसिकः जयदेवो लक्ष्मणसेननामकस्य बङ्गीयस्य राज्ञः सभायामासीत् । लक्ष्मणसेनस्य संवत् वङ्गदेशे विहारप्रान्ते च सर्वत्र प्रचरति । लक्ष्मणसंवत्स्त्रीष्टाब्दयोरन्तरं ११० ९ मितं विद्यते , अतो लक्ष्मणसेननृपतेादशशतकप्रारम्भ एवं कालः । 
    स एव कालो जयदेवस्थापि मन्यते । १२७५-१३२० ई ० समये समुद्भूतेन महाराष्ट्रभाषाया महनीयकीतिना भास्करभट्टबोरीकरमहाशयेन निर्मिते शिशुपालवधनामके महाराष्ट्रभाषाकाव्ये गीतगोविन्दस्य बहूनि पद्यानि भावतोऽनुकृतानि विद्यन्त इत्यपि जयदेवस्य पूर्वोक्तं समयं समर्थयति । गुर्जरप्रान्तशासकस्य शाङ्ग देवस्यैकत्र शिलालेखे मङ्गल प्रलोकतया गीतगोविन्द - प्रथमसर्गस्थ एकः श्लोकः उल्लिख्यते , शाङ्ग देवस्य समयश्च १३४८-१३९ १ मितोऽतोऽपि पूर्वोक्तसमयवत्तिता पुष्यति जयदेवस्य । जयदेवो वङ्गीयोऽच च केन्दुबिल्वनामकग्रामवासी आसीत् । प्रसन्नराघवचन्द्रा लोकादिप्रणेतारो गीतगोविन्दकाराज्जयदेवाद्भिन्ना एव । 

जयदेवः एवं गीतगोविन्द

जयदेवस्य गीतगोविन्दम् 


गीतगोविन्दं द्वादशसर्गात्मक खण्डकाव्यम् । यद्यपि सर्वथेदं काव्यकोटी नायाति यतोऽत्र चरितं न वयतेऽथापि वर्णनपरकखण्डकाव्यत्वमस्य स्वोकर्तव्य- मेव । केचिदाधुनिकास्तु गीतगोविन्दं गीतिनाटयम् मन्यन्ते , यथाह 

मैक्डोनेल ( Macdonell ) महोदयः - 
 The transitional stage between pure lyric and pure drama , a lyrical drama though dating from the twelfth - century is the earliest literary specimen of primitive type of play that still survives in Bengal and must have preceded the regular drama . The poem contains no dialogue in the proper sense . 
अर्थात् -

गीतगोविन्दं शुद्धगीतिकाव्यशुद्धनाट्ययोरन्तरे वर्तते , यद्यपोदं द्वादशशताब्द्यां निरमीयत , अथापोदं पक्वतामुपयास्यतो नाट्यस्योदाहरणस्वरूप तया प्रथमं निदर्शनं मन्तव्यम् , यदीया परम्परा वङ्गषु सम्प्रत्यपि जोवति । इदं शुद्धनाट्यस्यानुगामि मन्तुं शक्यते यद्यपि संवादोऽत्र नास्ति

गीतगोविन्दस्य द्वादशापि सर्गाः गीतमयाः । सर्गाणां कथां परस्परं याजयितु कतिचन श्लोका अपि सन्ति । सरसमधुरकवितायाः पराकाष्ठाऽत्र निदर्शिता । भक्तेः सरसकवितायाश्चैकत्र समावेशो यया गीतगोविन्दे न तथा क्वापि परत्रेति कथनं नानुपयुक्तम् स्वयमुक्तं जयदेवेन 

यदि हरिस्मरणे सरस मनो यदि विलासकलासु कुतूहलम् । 
..
मधुरकोमलकान्तपदावलि शृणु तदा जयदेवसरस्वतीम् ॥ '
 अपूर्वाणामुपमानामुत्प्रेक्षाणां च प्रयोगोऽत्र ग्रन्ये विलक्षण : 
' बहति च वलितविलोचनजलभरमाननकमलमुदारम् । 
विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम् ॥ '

 कतिचन विद्वांसोऽत्र ग्रन्थे – ' गोपीपीनपयोधरमर्दनचधलकरयुगशाली ' इत्यादिश्चङ्गारप्रधानपद्यानि दृष्ट्वाऽश्लीलता वदन्ति । वस्तुतस्तु अत्र ग्रन्थे श्रीकृष्णो नाम परमात्मतत्त्वं गोपिकाश्च जीवतत्त्वानि , तयोर्मेलनमत्र वर्णित मिति परे । केचित् गाः पातीति गोपः शरीरम् , गोपी शरीरी आत्मा , पीनः पयोधरोऽज्ञानमेषो ज्ञानावरकत्वात् तस्य मदने करयुग सालम्बननिरालम्बन समाधिरूपं प्रकाशक्षमम् , तच्छालीत्येवंविधमर्थ कृत्वाऽस्याश्लीलतामपनुन्दति । 

वयं तु पश्यामः - श्रीकृष्णस्य गोपोभिः सह लौकिक्यः क्रीडा एवं यदि वणितास्तदात्र काऽश्लीलता ? कुमारसम्भवेष्टमे सगे , माघे एकादशादी सर्गे , षषष्टादशेऽन्यत्र च महाकाव्ये तत्र तत्र कामसूत्रमनुसृत्य वणिताः सम्भोग प्रकारा यदि क्षम्यन्ते तदाऽत्रत्यः शृङ्गारः कथं न क्षम्येत । ये पुनः शृङ्गार स्थामात्र एव कमपि विरस गन्वमनुभवन्ति तेषां कथनमेव कि मूल्यं रक्षति ? 

गीतगोविन्दस्य प्रभावो न केवलमुत्तरभारतीयसाहित्येऽपि तु गुर्जरकन्न डादिदक्षिणप्रान्तसाहित्येऽपि प्रकटमुपलक्ष्यते । चण्डीदासविद्यातिप्रभृतयस्तु कवयो गीतगोविन्दमुपजीव्येव विश्ववन्धं पदमवापुः । 

महाप्रभुश्चेतन्यदेवोऽस्य गीतगोविन्दस्य परमभक्त आसीत् । तच्छिष्या न्यतमो षोडशशताब्दीसम्भूतो राजा प्रतापरुद्रः उत्कलीयमन्दिरेषु गीतगोविन्दस्य नियमितगानार्थ भूमिदानं कृतवान् । 

अस्य ग्रन्थस्यानुकारे गीतगोपालगीतगोपीपतिप्रभृतयो बहवो ग्रन्था अरचिषत , इत्यप्यस्य लोकप्रियत्वे प्रमाणम् ।

 अत्रत्यानि गीतानि रागतालशुद्धानि परिष्कृतपदानि नितान्तमधुराणि च 

' चिन्तयामि तदाननं कुटिल रोषभरेण । 
शोणपनमिवोपरि भ्रमताऽकुलं भ्रमरेण । '
 ' निन्दति चन्दनमिन्दुकिरणमनुविन्दति खेदमधीरम् । 
व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ॥ ' 

इत्यादीनि गोतानि सरसकविताया असमानि निदर्शनानि । न केवलं गीतनिर्माणेऽपि त पद्यनिर्माणेऽपि परा प्रौढिरत्र प्रकाशिता -
' अत्रान्तरे च कुलटाकुलवमपातसञ्जातपातक इव स्फुटलाञ्छनधीः ।
 वृन्दावनान्तरमदीपयदंशुजालेदिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ।।

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.