"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

मेघदूतम् एक खंडकाव्य

संस्कृत खण्डकाव्यं
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

मेघदूतम्

अस्य मेघदूतम् रचयितुः कालिदासस्य परिचयादिकं प्रकरणान्तर उक्तम् । 

मेघदूतस्य मौलिकता 

कालिदासेन मेघदूते विरहिणो लोकस्य मनःस्थितेवर्णना कृता , पूर्वमेधे आदितोऽवसानपर्यन्तं बाह्यप्रकृतिश्चित्रिता , एवमेव उत्तरमेचे अन्तःप्रकृतिः । 
सन्देशप्रेषणस्य प्रवृत्तिस्तदाधारेण काव्यप्रणयने प्रवृत्तिश्चयं पुराणेषु रामायणे महाभारते चापि प्राप्यते । नलचरिते हंसेन संवादप्रेषणे उपकृतम् , युधिष्ठिरेण कृष्णद्वारा संवादः प्रेषितः , रामेण हनूसता संवादः प्रापितः । तदत्र कालिदासेन रामायणमनुसृत्व मेघदूतं प्रणीतमिति कथनं नासत्यम् । कालिदासः स्वयमपि तथ्यमिदं गोपयितुं नैच्छत् । यद्यसो तथ्यमिदं गोपयितुमैषिष्यत् , तदा स्वकाव्ये - ' इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा ' इति पद्यं कथमपि नायोजयिष्यत् । 
मेघदूतम् एक खंडकाव्य
रामायणाधारेण कृतमपीदं खण्डकाव्यं स्वीयां मौलिकतां न जहाति मौलिकता हि कथायाः प्रकारस्य वाऽनुकरणमात्रेण नापहीयते , सा हि पद्यानां निर्माणे कथाया उपस्थापने नवीनां पद्धतिमपेक्षते । माघेनापि पुराणेतिहास प्रथितं वृत्तमादायैव शिशुपालवधं प्रणीतमथापि तस्य मौलिकत्वमक्षतमेव , तथैव मेघदूतस्यापि मौलिकता शैल्या नवीनतायां मनोभावानां चित्रणे नूतनतायां च निहिता । 
कालिदासेन मेघो द्रुततां गमितस्तद्विषये भामहेनापत्तिः कृता 

' अयुक्तिमद्यथा दूता जलभृन्मारुतेन्दवः । 
तथा भ्रमरहारीतचक्रवाकशुकादयः ।। 
अवाचोऽयुक्तवाचश्च दूरदेशविचारिणः । 
कथं दूत्यं प्रपद्येरनिति युक्त्या न युज्यते ॥ 

अत्र प्रसङ्ग उत्तरमपि स्वयमेव तेन दत्तम् 

' यदि चोत्कण्ठया यत्तदुन्मत्तं इव भाषते । 
तथा भवतु भूम्नेदं सुमेधोभिः प्रयुज्यते ॥ ' 

कालिदासेनापि - ' कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ' इति कथयित्वा सकलाप्येतद्विषयाऽपत्तिः परिहता ।

 मेघदूतस्यापरकविभिरनकरणम् 

मेघदूतं निर्माय कालिदासेन मन्ये एको मार्ग इव प्रवत्तितः । प्रसिद्धकवि भवभूतिरपि मालतीमाधबे नाम स्वरूपके मेघ दूतं कृत्वा 
' दैवात्पश्येजगति विचरन् मस्त्रियां मालती चेद् 
आश्वास्यादौ तदनु कथयेर्माधवीयामवस्थाम् ।। 
इति संवादं प्रेषितवान् ।

घटसर्परनामा कविरपि घट खपरकाव्यनाम्नैव प्रथिते खण्डकाव्य मेयमेव दूतं कृत्वा स्वप्रियासमीपे संवाद प्रेषितवान -

' निचितं समुपेत्य नीरदैः प्रियहीनाहृदयावनीरदैः । 
सलिलनिहित रजः क्षिती रविचन्द्रावपि नोपलक्षिती । '

     एवमन्येऽपि कवयो मेघदूतानुकरणेन खण्डकाव्यानि दूतकाव्यनाम्ना प्रथ यितुं प्रावर्तन्त । एवं संस्कृतसाहित्ये सन्देसकाव्यस्यैका श्रेणी एवं समजायत । सन्देशकाव्येषु धोयीकविप्रणीतं ' पवनदूतम् ' मेघदूतस्यानन्तरकनिष्ठम् । अर्य भोपीकविरेव गीतगोविन्दकृता जयदेवेन कविश्मापतिशब्देन स्मर्यते । वेदान्त देशिक - वामनभट - वाण - रूपगोस्वामिप्रभूतयः कतिपये परे कवयः हंसतनामकानि काव्यानि रचितवन्तः । चातकदूत - कोकिलदूतादयोऽपि ग्रन्थाः प्रथन्ते । भागवता धारक भ्रमरदूतास्य काव्यं तु स्वगुणगौरवख्यातमेव । 
    परवत्तिनो जैनकवयो मेघदूतस्य चरणानि समस्यारूपेणावलम्ब्य दूत काव्यानि कृतवन्तः । तदयं सम्प्रदायः कालिदासप्रवत्तित एवेति कालिदासस्य परमं गौरवस्थानम् । 

मेघदूतस्य काव्यशैली 


प्रायः क्लोकशातकमितोऽयं ग्रन्थः किमपि अलौकिकं मादकं तत्त्वं रक्षति येन लोको ' माघेमेधे गतं वयः ' इति माभिमानं वक्तुमुत्सहते । मम विचारे मेघदूते विरहशालिनो युवजनस्य मनःस्थितेस्तादृश व्यक्तं चित्रं प्रस्तुतं तदधीयानो जनः स्वचित्रमिव प्रदश्य॑मानः कामपि आत्मविस्मृतमिव प्रतिपद्यते । इदमेव हि मेघदूतस्य वैशिष्ठयू ' यत्तत्र वर्णनप्रवृत्तानि पद्यान्यपि मनोगतान विरहिजन भावीनभिव्यञ्जयन्ति - 

वेणीभूतप्रतनुसलिलासाबतीतस्य सिन्धुः
पाण्डुच्छायातटरुहतरभ्रशिभिर्जीणपर्णः । 
सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती 
काश्य येन त्यजति विधिना स त्वयैवोपपाद्यः ।। 

 पद्येऽत्र सिन्धोर्दशा दूरं गच्छति , विरहिण्या दर्शव पुर उपेत्य विरहिणो हृदये कामपि पीडामवतारयति , याऽध्येतरसिकानां हृदये विप्रलम्भशृङ्गार प्रवाहयति । कालिदासेन मेघदूते सौन्दर्य सृष्टेः पराकाष्ठा प्रकाशिता- 

' तन्वी श्यामा शिखरिदाना पक्वबिम्बाधरोष्ठी । ' 

इति सर्वाणि विशेषतान्युपन्यस्याप्यपरितुष्यता ' या तत्र स्यायुवतिविषये सृष्टिरायेव धातुः ' इत्युक्त्वा प्रकर्षः प्रकटीकृतः नेतावदेव , भौगोलिकं ज्ञानं वैज्ञानिकं च ज्ञानमत्र ग्रन्थे स्थितमित्यप्याधुनिका अभिप्रयन्ति । 

कालिदासेन रामायणं दृष्ट्वैव मेघदूतमुद्भावितमिति प्रागवोचाम् । वाल्मी किना कथितोऽप्यर्थोऽनेन कथं चमत्कारिौल्या प्रकाशित इति निदश्यते-
रामायणे वाल्मीकिना सोतां सन्तोषयितुं धैर्य धारयितुध 

' कल्याणी बत गायेयं लौकिकी प्रतिभाति में । 
एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ '

 इत्युक्तम् । अयमेवार्थः कालिदासेन कया पद्धत्योच्यते ? तद् दृश्यताम् -


इत्यात्मानं बहु विगणयन्त्रात्मनैवावलम्बे 
तत्कल्याणि त्वमपि सुतरां मा गमः कातरत्वम् । 
कस्यात्यन्तै सुखमुपनतं दुःखमेकारततो वा 
नीचेगच्छत्युपरि च दशा चक्रनेमिक्रमेण ।। 
मूलकमेवेति स्कूल काव्ये हि कङ्कालाङ्गयपि युवतिरूपतां यातीति कथनमेतादृगुक्तिदर्शन 

ऋतुसंहारकाव्यम्

    अत्र काव्ये लघुकायाः षट् सर्गा यत्र संहत्य १५३ श्लोकाः षड्तुवर्णने निवडाः । प्रकृतेः सर्वावस्थासु परिवत्तितानि तानि तानि चित्राण्यत्र प्रस्तुतानि यानि प्रत्यक्षदृष्टानीव हृदयं रञ्जयन्ति । कालिदासीयमेवेदमपि काव्यम् । 

    केचिदत्र मल्लिनाथस्य टीकामनालोक्यास्य कालिदासप्रणीतत्वं न स्वी कुर्वन्ति । केचित्पुनरत्र ग्रीष्मं प्रथमं वर्ण्य मानमपि दृष्ट्वा किगपि वितृष्णत्वमिव प्रकाशयन्ति । उभयमपोदं न युक्तम् , यतो मल्लिनाथः सर्वानेव ग्रन्थान् विवृणु यादेवेति कुतस्त्या नियमः ? किञ्च वर्षादौ वसन्तस्य निपातेन तद्वर्णनं प्राथम्य महतीति पञ्चाङ्गयुज्यते , न पुनः काव्ये । काव्ये हि कविचिः प्राधान्यं भजते । अतो नानया पद्धत्याऽस्य ग्रन्थस्य कालिदासकृतित्वं प्रतिषेधुं शक्यते । वस्तुतोऽयं ग्रन्थः कस्यचिदन्यस्य कालिदासस्य कोटिजिदपरनाम्नः । बहवो हि बभूवुः कालिदासाः शृङ्गारतिलक - ज्योतिर्विदाभरण - पुष्पबाणविलासादिकर्तारः । 
        तदयं ग्रन्थोऽपि तदन्यतमस्यैव कस्यापि कृतिः स्यादिति सम्भवदुक्तिम् । कीथ ( Keith ) महाशयोऽप्यर्थमिममुक्तवान् । कविताशैली पुनरस्य ग्रन्थस्य सरसा सरला च प्रतिभाति 

' मन्दानिलाकुलितचारुतरानशाखः 
पुष्पोद्गमप्रचयकोमलपल्लवानः । 
मत्त द्वरेफपरिपीतमधुप्रसेकश्चित्तं 
विदारयति कस्य न कोविदारः ॥ 
' गृहीतताम्बूलविलेपनस्रजः 
पुष्पासवामोदितवक्त्रपङ्कजाः । 
प्रकामकालागुरुधूपवासितं 
विशन्ति शय्यागृहमुत्सुकाः स्त्रियः ।।

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.