शब्दरूप

संस्कृत शब्दरूप जनरेटर

संस्कृत शब्दरूप जनरेटर संस्कृत शब्दरूप जनरेटर एक डिजिटल उपकरण है जो संस्कृत शब्दों के विभिन्न रूपों (प्रथमा से लेकर सप्त…

नकारान्त नपुंसकलिंग गुणिन् शब्द

नकारान्त नपुंसकलिंग गुणिन् शब्द विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा गुणि गुणिनी गुणीनि द्वितीया गुणि गुणिनी गुणीनि तृतीया गुणिना गुणिभ्याम् ग…

तकारान्त नपुंसकलिंग त्वत् शब्द

तकारान्त नपुंसकलिंग त्वत् शब्द  विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा त्वत् त्वती त्वन्ति द्वितीया त्वत् त्वती त्वन्ति तृतीया त्वता त्वद्भ्याम्…

तकारान्त नपुंसकलिंग महत् शब्द

तकारान्त नपुंसकलिंग महत् शब्द  विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा महत् महती महान्ति द्वितीया महत् महती महान्ति तृतीया महता महद्भ्याम् महद्भि…

तकारान्त नपुंसकलिंग पचत् शब्द

तकारान्त नपुंसकलिंग पचत् शब्द  विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा पचत् पचन्ती पचन्ति द्वितीया पचत् पचन्ती पचन्ति तृतीया पचता पचद्भ्याम् पचद्…

ऋकारान्त नपुंसकलिंग दातृ शब्द

ऋकारान्त नपुंसकलिंग दातृ शब्द  विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा दातृ दातृणी दातृणी द्वितीया दातृ दातृणी दातृणी तृतीया दातृणा/दात्रा दातृभ्…

तकारान्त नपुंसकलिंग भवत् शब्द

तकारान्त नपुंसकलिंग भवत् शब्द विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा भवत् भवति भवन्ति द्वितीया भवत् भवति भवन्ति तृतीया भवता भवद्भ्याम् भवद्भिः च…

चकारान्त नपुंसकलिंग सुवाच् शब्द

चकारान्त नपुंसकलिंग सुवाच् शब्द  विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा सुवाक् सुवाची सुवाञ्चि द्वितीया सुवाक् सुवाची सुवाञ्चि तृतीया सुवाचा सुव…

अकारान्त नपुंसकलिंग उभ शब्द

अकारान्त नपुंसकलिंग उभ शब्द  विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा - उभे - द्वितीया - उभे - तृतीया - उभाभ्याम् - चतुर्थी - उभाभ्याम् - पञ्चमी -…

सकारान्त नपुंसकलिंग हविस् शब्द

सकारान्त नपुंसकलिंग हविस् शब्द  विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा हविः हविषी हवीम्षि द्वितीया हविः हविषी हवीम्षि तृतीया हविषा हविर्भ्याम् ह…

सकारान्त नपुंसकलिंग मनस् शब्द

सकारान्त नपुंसकलिंग मनस् शब्द  विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा मनः मनसी मनांसि द्वितीया मनः मनसी मनांसि तृतीया मनसा मनोभ्याम् मनोभिः चतुर…

षकारान्त नपुंसकलिंग सुत्विष् शब्द

षकारान्त नपुंसकलिंग सुत्विष् शब्द  विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा सुत्विट् सुत्विषी सुत्विंषि द्वितीया सुत्विट् सुत्विषी सुत्विंषि तृतीय…

रेफान्त नपुंसकलिंग वार् शब्द

रेफान्त नपुंसकलिंग वार् शब्द  विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा वाः वारी वारि द्वितीया वाः वारी वारि तृतीया वारा वार्भ्याम् वार्भिः चतुर्थी…

मकारान्त नपुंसकलिंग किम् शब्द

मकारान्त नपुंसकलिंग किम् शब्द  विभक्ति /वचन  एकवचन  द्विवचन  बहुवचन प्रथमा किम् के कानि द्वितीया किम् के कानि तृतीया केन काभ्याम् कैः चतुर्थी कस्मै क…

Site-map of Sanskrit Gyan

Modern Design with Thumbnails and Click Animation (Choose category)