🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

विश्वनाथ का साहित्यदर्पणः

विश्वनाथ का साहित्यदर्पणः

विश्वनाथ का साहित्यदर्पणः

    विश्वनाथकविराजस्य साहित्यदर्पणः विश्वनाथ उत्कलवासी समृडकुलसम्भवश्चासीत् । अस्य कुलं पाण्डित्ये प्रसिद्धम् । एतत्पित्रा चन्द्रशेखरेण प्रणोतम् - पुष्पमाला , भाषार्णवश्चेति ग्रन्थद्वयं प्रथते । एतत्पितामहभ्राता चण्डीदासः काव्यप्रकाशस्य दीपिका नाम टोकां निरमात् । 

विश्वनाथ का साहित्यदर्पणः

    अनेन गीतगोविन्दतो नेषधीयाच्च पद्यमुद्धृतम् । ' सन्धौ सर्वस्वहरणं विग्रहे प्राणनिग्रहः । अल्लावदीननृपती न सन्धिनं च विग्रहः ॥ ' इति पोऽनेन ' अल्लाउदीनखिलजी ' स्मृतो यो १३१० ई ० मृतः । एभिर्विचार्यमाणः विश्वनाथकविराजस्य समयश्चतुर्थशतकं मन्यते । अस्य ' अष्टादशभाषावारविलासिनीभुजङ्ग इत्युपाधिर्नानाभाषाभिशत्व समर्थयति । अस्य कृतिषु प्रसिद्धो ग्रन्थः साहित्यदर्पण : अत्र काव्यस्य नाट्यस्य च सर्वाङ्गीण विवेचनं प्रस्तुतम् । 

    काव्यप्रकाशशेल्या विरचितोऽप्ययं ग्रन्थ काठिन्यं न स्पृशतीति रचयितुश्चातुर्य प्रतीयते अनेक द्विनेषु स्थलेषु काव्यप्रकाश कारोऽप्याक्षिप्तः , तत्प्रतिसमाधानं गोविन्दठक्कुरेण , गङ्गाधरशास्त्रिणा , शालि ग्रामवास्त्रिणा च कृतम् ।


साहित्यशास्त्रम् , अलङ्कारशास्त्रं

















मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

Post a Comment

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )