🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

भोजराज का सरस्वतीकण्ठाभरणम्

भोजराज का सरस्वतीकण्ठाभरणम्

भोजराज का सरस्वतीकण्ठाभरणम् 

भोजराजस्य सरस्वतीकण्ठाभरणम् महाराजो भोजो धारानगरशासकः परमारवश्यश्चासीत् । स हि १०१८ ईशवीये सिंहासनारूढो भूत्वा १०६३ पर्यन्तं राज्यमकृतेति तस्य काल एकादशशतकम् भोजस्य कविजनप्रियत्वं प्रसिद्धम् । शेषगिरिशास्त्रिणो लिखन्ति यदयं भोजो धारातः स्वां राजधानीम् उज्जयिनीमानीतवानिति ' आइनेअकबरी ' पुस्तके लिखितं वर्तते । 
भोजराज का सरस्वतीकण्ठाभरणम्

भोजराजेन साहित्यविद्यामधिकृत्य पुस्तकद्वयं प्रणीतम् -

१ . सरस्वतीकण्ठाभरणम् , 
२. शृङ्गारप्रकाशः । 

भोजराजस्य सरस्वतीकण्ठाभरणे अलङ्कारा दोषा गुणाश्च विस्तरेण विवेचिताः । भोजमते शृङ्गार एवैको रसोऽन्ये रसा अस्यैव विकाराः । अयं ग्रन्थ श्चित्रकाव्यनिरूपणाय नितान्तं प्रयते ।

साहित्यशास्त्रम् , अलङ्कारशास्त्रं

















मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

Post a Comment

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )