🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

मम्मट का काव्यप्रकाश

मम्मट का काव्यप्रकाश

मम्मट का काव्यप्रकाश

मम्मटस्य काव्यप्रकाश यावन्मम्मटस्योदयो नाजायत तावत्काले ध्वनिविरोधिना शिरांस्युदनमन् , ध्वनिविरोधिनो ग्रन्था अरचिषत , परं मम्मटेन ध्वनिविरोधिनस्तथाऽधिक्षिप्ता यथा पुनस्ते ध्वनि विरोद्धं साहसं नाकुर्वन् । अत एव त्वयं काव्यप्रकाशकर्ता मम्मटः वाग्देवतावतारः ध्वनिप्रस्थापनपरमाचार्यश्चोच्यते । 

मम्मट का काव्यप्रकाश

अस्यानुजौ कैयटोव्वटौ इति प्रसिद्धिः । अयं काश्मीरवासी भोजराजात् परवर्ती च । यतोऽनेन भोजराजस्य दानशीण्डत्वं प्रशंसितम् , अतोऽस्य समय एकादश शतकस्य चरमभागः । मम्मटस्य विद्वत्ता प्रमाणयितुं तत्काव्यप्रकाश एवालम् । अन्येऽपि शब्दव्यापारविचारादयो ग्रन्थास्तेन प्रणीताः परमादरमभजत काव्य प्रकाशा एव । अयं अन्यो मितशब्द इति कठिनः । 

काव्यप्रकाशस्य त्रयोंऽशाः - कारिका वृत्तिरुदाहरणश्च । अनेन कारिकाः कच्चित् भरतस्यापि गृहीताः शेषाः स्वयं रचिताः , वृत्तिस्तु स्वीया एव , उदाहर णानि परेषामदीयन्त । काव्यप्रकाशो दशमपरिच्छेदगतपरिकरालङ्कारावधिः मम्मटेन कृतः , तदनेतनभागरचाल्लटनाम्ना विदुपा निर्माय योजितः । ' कुतोऽयं मम्मटाचार्यग्रन्थः परिकरावधिः । प्रबन्धः पूरितः शेषो विधायाल्लटरिणा ॥ ' इति श्रूयते । 

साहित्यशास्त्रम् , अलङ्कारशास्त्रं

















मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

Post a Comment

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )