🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

क्षेमेन्द्र का औचित्यविचारचर्चा

क्षेमेन्द्र का औचित्यविचारचर्चा

क्षेमेन्द्र का औचित्यविचारचर्चा

    क्षेमेन्द्रस्य औचित्यविचारचर्चा स्वीयपाण्डित्येन साहित्यशास्त्रमत्युपकृतवान् मम्मटसमकालिकोऽयं काश्मीर वासी कविरालङ्कारिकश्चावर्तत । अनेन सुवृत्ततिलकनामा एकश्छन्दोग्रन्थः , कविकण्ठाभरणाभिधानः काव्यस्य बाह्यसाधनानि निरूपयन् ग्रन्था , औचित्य विचारच नाम औचित्यसम्प्रदायप्रवर्तकरन्थश्चारच्यत । 

क्षेमेन्द्र का औचित्यविचारचर्चा

    औचित्यमेव रसस्य रहस्यमिति तस्य सिद्धान्तः । तच्चौचित्यं बहुधा भिन्न पदवाक्यप्रबन्धार्थ रसस्योपनिषत्परेति  गुणालङ्काररसक्रियाकरणलिङ्गेषु औचित्यं विचार्य ' औचित्यस्योपनिबन्धस्तु तेन प्रपञ्चितम् ।


साहित्यशास्त्रम् , अलङ्कारशास्त्रं

















मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

Post a Comment

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )