🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

कुन्तक का वक्रोक्तिजीवितम्

कुन्तक का वक्रोक्तिजीवितम्

कुन्तक का वक्रोक्तिजीवितम्

    कुन्तकस्य वक्रोक्तिजीवितम् ध्वनिप्रस्थानस्य ध्वन्यालोकतल्लोचनाभ्यां परिष्कृतत्वेऽपि तद्विरोधाय कुन्तकः ' वक्रोक्तिजीवितम् ' नाम वक्रोक्तिसम्प्रदायस्य मुख्यं ग्रन्थं निबबन्ध । अयं काश्मीरवासी एकादशशतकप्रारम्भसमुद्भवश्च । 
कुन्तक का वक्रोक्तिजीवितम्
    राजशेखरमहिमभट्टयो रन्तरालवर्ती कुन्तक इति पूर्वोक्तसमये साक्षिभूतम् । वक्रोक्तिजीवितमपूर्णमेव लभ्यते । अत्र चत्वार उन्मेषा येषु वक्रोक्तेः प्रभेदानां साङ्गोपाङ्गवर्णनं कृतम् । वक्रोक्तिष्येव ध्वनेरपि समावेश इत्यस्य मार्गस्य प्रधानं वक्तव्यम् । 

साहित्यशास्त्रम् , अलङ्कारशास्त्रं

















मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

Post a Comment

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )