🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

अवदानशतकम्

अवदानशतकम्

अवदानशतकम् 

    ज्ञातेष्ववदानग्रन्थेषु अज्ञातकर्तृकम् अवदानशतकम् प्राचीनतमम् । खोष्ट तृतीयशताब्द्याः पूर्वार्धभागे गुन्थस्यास्य चीनभाषानुनादो जातस्तेन प्रथमा द्वितीया वा खोष्टशताब्दी गन्थस्यास्य रचनाकालो निर्धारयितुं शक्यते । स्त्रीष्टशताब्दीपूर्वकालप्रणीतस्त्वयं गन्थो नास्ति , यतोऽन दीनारशब्दप्रयोगः प्राप्यते । नहि ततो बहुपूर्वकाले दीनारशब्दः प्रचिलित प्रयोग आसीत् ।

अवदानशतकम् 

    दशकाव्येषु सण्डेषु विभज्यमानस्यास्य ग्रन्थस्य विनयपिटकाधारता प्रतीता । अत्र साहित्यिकगौरवं स्वल्पमात्रम् , अधिक शिक्षादायकत्वमेव । ऐतिहासिक कथानामपि निवेशोऽत्र विद्यते , यथा - बिम्बसारस्य पत्नी श्रीमती बुद्धशेषास्थि पूजापरायणा तत्पूजानिषेधिकाया अजातशत्रोराज्ञाया उल्लङ्घनेन राजादेशा निहतो भूत्वा स्वर्ग गतेति । 



 कथा - साहित्यम् - गुणाढ्य












मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

Post a Comment

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )