🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

दिव्यावदानम्

दिव्यावदानम्

दिव्यावदानम् 

अयमपि गून्थोऽज्ञातकत्तूक एवं नानागुग्थानाम् विशेषतो विनयपिटकस्य कथाः संगृह्य गुन्थोऽयं प्रणीतः । अयं भागद्वयविभागवान् ग्रन्थः पूर्वभागे महा यानसम्प्रदायस्य द्वितीयभागे हीनयानसम्प्रदायस्य च सिद्धान्तान् गर्भीकरोति । एतद्ग्रन्थप्रणेता अश्वघोषकृतीनां ज्ञाताऽऽसीदिति भावसाम्य प्रत्यायति । 

दिव्यावदानम्

तथा हि अश्वघोषेण यत्र - ' अतीत्य माननुपेत्य देवान् ' इत्युक्तं तत्र 

दिव्यावदाने ' अतिक्रान्तो मानुषवर्णमप्राप्तश्च दिव्यवर्णम् ' इत्युक्तम् । स्रोष्टद्वितीयशतकेऽस्य प्रणयनं कृतं स्यादित्यनुमातुं शक्यते यतोऽवदानशतका पूर्वकालिकत्वमस्य वक्तुमशक्यम् । खो ० २६५ तमे वर्षे दिव्यावदानगतायाः शार्दूलकर्णावदानकथायाः चीनभाषानुवादो जातः । 

अतः प्रथमद्वितीयस्त्रीष्टशतक योरन्तराले लब्धोदयस्य अवदानशतकस्थासन्नोत्तरकालत्वमस्य निश्चितम् । अत्र वणिताः कथा नानारसाः । कुणालस्य कथा वतिकरुणा । विविधप्रकारकगद्य पद्योपहितमिदं पुस्तकं बहुगुन्याश्रित सम्भाव्यते ।



 कथा - साहित्यम् - गुणाढ्य













मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

Post a Comment

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )