"दानेन तुल्यं सुहृदोस्ति नान्यो" संस्कृत भाषा की सेवा और विस्तार करने के हमारे इस कार्य में सहभागी बने और यथाशक्ति दान करे। About-Us Donate Now! YouTube Chanel

महाकवि माघ का सम्पूर्ण परीचय

महाकवि माघ का सम्पूर्ण परीचय
Please wait 0 seconds...
click and Scroll Down and click on Go to Download for Sanskrit ebook
Congrats! Link is Generated नीचे जाकर "click for Download Sanskrit ebook" बटन पर क्लिक करे।

महाकवि माघ का सम्पूर्ण परीचय हिंदी व संस्कृत  में 

            माघस्य चरितम् शिशुपालवधप्रणेतुर्माघस्य पितामहः सुप्रभदेवः गुर्जरशासकस्य वर्मलात नाम्नो नृपस्य मन्त्री आसीत् । माघस्य पिता दत्तको विद्वान् दानप्रसिद्ध चासीत् । माघस्य जन्म विद्यापीठतया राजधानीभावेन च पुरा प्रथिते मोन मल्लाख्यनगरे अभवत् । अत्रैव मीनमल्ले स्थित्वा ज्योतिषाचार्यो ब्रह्मगुप्तो ब्रह्म स्फुटसिद्धान्तनामक ग्रन्थं निबबन्ध । पितुर्दानशीलयायाः प्रभावो माघस्या प्युपरि पतितः । असौमदानदोषेणायं निघनत्वं गतः ।

महाकवि माघ का सम्पूर्ण परीचय


भोजेन माघस्य सख्या तस्मै द्रव्यसाहाय्यं दत्त्वोपकारः कृतः । अत्र केचित् भोजस्य माघस्य चासमकालिकत्वेन साहाय्यवृत्तान्तमसत्यमातिष्ठन्ते , परं भोजस्यैकस्य भिन्नकालिकत्वेऽपि परस्य भोजस्य तत्कालजातत्वे न किमपि होयते । कर्नल टॉड ( Col. Tod ) महाशयेन त्रयो भोजाः सप्रमाणं स्वीकृताः तस्मान्माधकालेऽपि भोजस्य सद्भावः सम्भवति । 

माघस्य समय : 

        वसन्तगढनामके स्थाने एकः शिलालेखः प्राप्तः , स हि ६२५ ई ० वर्षे उत्कीर्णो विद्यते । तत्र वर्मलात इति नाम लिखितम् , अतः सप्तमशतकप्रारम्भी माघस्य समयो निश्चीयते । माघस्य काव्ये द्वितीयसमें एकः श्लोको विद्यते 

' अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना | 
शब्दविद्येव नो भाति राजनीतिरपस्पशा ।। '

         अत्र श्लोके वृत्तिभ्यासशब्दयोः प्रयोगेण वृत्तिन्यासकाराभ्यां माधेन पश्चाद् भाविना भवितव्यम् । वृत्तिकर्ता जयादित्यश्च ६६१ ई ० वर्षे मृत इति इसिङ्ग कथनम् , अतो माघः अष्टमसर्गादी समुद्भूतः स्वान्न तु ततः पूर्वमिति केचनाभि प्रयन्ति , परन्तु तन्न युक्तम् , ततः प्राचीनस्यापि वृत्तिग्रन्थस्य प्रमाणसिद्धत्वात् । यदि जयादित्यात् पूर्व वृत्तिग्रन्थो नाभविष्यत्तदा बाणेन ' वृत्तेश्चर्चा स्वीये हर्षचरिते कथमकरिष्यत ? उक्तं हि तेन हर्षचरिते  --

 ' प्रसन्नवृत्तयो गृहीतवाक्याः कृतयुगपदन्यासालोक इव व्याकरणेऽपि । ' 

            अतो माघेनापि प्राचीनावेव वृत्तिन्यासौ स्मृताविति तत्समयस्य पूर्वोक्त निश्चये न कापि चिचिकित्सा । भारवेरर्थतोऽनुकरणं माघकाव्ये प्राप्यत इत्य प्यस्य समयनिश्चयं पूर्वोक्तं समर्थयते । 

माघस्य शिशुपालवधकाव्यम् 

माघस्य शिशुपालवधे द्वाविंशति सर्गाः सन्ति । अत्र युधिष्ठिरस्य राजसूये यागे श्रीकृष्णेन कृतः शिशुपालस्य वधो मुख्यतया वर्णितः । महाभारतोक्तां निष्प्राणामिमां कथां माधो वर्णनमाहात्म्येन चमत्कारिणी विहितवान् ।

 माघे काव्यगुणाः 

            माघकवेविपुला वर्णनक्तिरत्र पल्लविता जाता , महती चोत्प्रेक्षासमर्थता स्वप्रभावं प्रकाशितवती । 

माघस्य शास्त्राध्ययनं माघकाव्ये समन्यतेव । 
माधकाव्येऽलङ्कारयोजनासौन्दयं दुरपह्नवम् । 

        श्रमसाध्यमपीदं काव्यं चमत्कारपूर्णमिति कवेः शक्तिमत्ता स्फुटा । व्याकरणस्य नानानिधाः प्रयोगा अत्र प्रयस्य प्रयुक्ताः , मन्ये भट्टिकवेः प्रभावोऽस्य बुद्धो समाविष्टः स्यात् । 

        माघकाव्ये स्पष्टता , मधुरता , ऊर्जस्वलता च सर्वत्र प्रकटीभवन्ति , वीरोचिषु त्वस्य विशिष्टा प्रभावशालिता दृश्यते --

अनृता गिरं न वदसोति जगति पटहेविघुष्यसे । 
निद्यमथ च हरिमचंयतस्तव कर्मणैव विकसत्यसत्यता ।। ' 

        माधकाव्ये किरातार्जुनीयमनुक्रियमाणमिव दृश्यते , तत्रापि श्रीशब्दः प्रथम प्रयुक्तोऽत्रापि तथैव । माघस्य श्रयङ्कतापि किरातस्य लक्ष्म्यतादर्शनमूला । चतुर्थं सर्गे वृत्तभेदोऽपि सम एवोभयोः । किराते शिवो माघे च हरिः स्तूयते । 

माघस्य भाषाशैली

' उपमा कालिदास्य भारवरयंगौरवम् । 
नैषधे पदलालित्यं माघे सन्ति त्रयो गुणाः ।। "

        इत्याभाणकं प्रसिद्धम् । माघकाव्ये --

' स काञ्चने यत्र मुनेरनुज्ञया नवाम्बुदक्यामवपुन्यविक्षत । 
श्रितोदयाद्रेरभिसायमुच्चकैरचूचुरश्चन्द्रमसोऽभिरामताम् ॥ '

 इत्यादिकाश्चमत्कारिण उपमाप्रयोगाः । 

' आच्छादितायतदिगम्बरमुच्चकैर्गामाक्रम्य संस्थितमुदअविशालशृङ्गम् । 
मूनि स्खलत्तुहिनदीधितिकोटिमेनमुद्रीक्ष्य को न भुवि विस्मयते नगेशम् । ' 

 इत्यादिकमर्थगौरवस्थलम् ।

' मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया । 
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे । ' 
        इत्यादिकन्च पदलालित्यस्थलं सहृदयानन्दनायालम् । सर्वशास्त्रज्ञानसम्प दुपेतस्य माधस्य काव्ये भाषारामणीयकं कुत्रापि नापहीयते । शास्त्रीयतत्वानां काव्येऽवतारणा येन कौशलेन माघेन कृता साऽन्यत्र दुरापा । व्याकरणसदृशस्य रूक्षस्यापि शास्त्रस्य काव्ये - ' निहन्त्यरीनेकपदे य उदात्तः स्वरानिव ' इत्याकारकः सरसः समावेशः कवेरस्य नेपुण्यं गमयति । हस्तिशास्त्राश्वविद्यादीनां सङ्गीतस्य च ज्ञानमिदमीयं विलक्षणम् तदेव सर्वाङ्गपूर्णमस्य काव्यं संस्कृतसाहित्यस्य मेरु दण्डायते । संस्कृतसाहित्ये प्रवेशमीप्सवो लोका माघाय स्पृहयन्ति । माघस्य पद प्रयोगपाण्डित्यं दृष्ट्वैव विद्वांसो ' नवसर्गगते माघे नवशब्दो न विद्यते ' इत्युक्ति प्रचारयामासुः । 
        माघो महान् कविः पण्डितश्चासीत्तेन कवितामलकत्तुं सर्वेषामेव शास्त्रा मामुपयोगः कृतो येन तदोया कविता नानाविधभूषायुता कामिनीव सगर्व पदन्यासमाचरन्ती प्रचरति । 
        माघकवौ प्रकृतिपर्यवेक्षणकत् पाण्डित्यमपि न न्यूनमासीत्तेन स्वकाव्य स्यैकादशे सर्गे प्रभातवर्णने प्रकृतेरनावृत्तं सौन्दयं प्रकटीकृत , रैवतकवणने च कोऽपि रमणीया सौन्दर्यप्रकाशः प्रादुर्भावितः । रैवतकपर्वतस्य वर्णने स्थित घण्टापदघटितमिदं पद्यमेव माघस्य घण्टामावतया प्रसिद्धि व्यधात् --
" उदयति विततोवरश्मिरज्जावहिमरुची हिमधाम्नि याति चास्तम् । 
वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारिवारितवारणेन्द्रलीलाम् ॥ "

About the Author

नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

एक टिप्पणी भेजें

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )
Cookie Consent
We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.
Site is Blocked
Sorry! This site is not available in your country.