🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

शुकसप्ततिः

शुकसप्ततिः

शुकसप्ततिः 

        ग्रन्थोऽयं शाखाद्वयविभक्तः प्राप्यते - एका शाखा चिन्तामणिनामकेन केनचिद् ब्राह्मणेन प्रणीता , अपरा केनचन श्वेताम्बर जैनविदुषा कृता । अविदित रचनाकालोऽप्ययं ग्रन्थो हेमचन्द्रेण १०८८-११७२ ई ० भवेन स्मयंत इति ततः प्राचीनत्वमस्य स्वीकरणीयमेव । अयं कथागृन्थोऽतीव मनोरञ्जकः । मध्ये मध्ये उपदेशप्रदेवर्णनपरैश्च पी गंथितमस्य गद्यं सरलम् । क्वचिन्मध्ये प्राकृतपद्यमपि विद्यते । 
शुकसप्ततिः
 
   देशान्तरं प्रस्थितः कश्चन मदनसेनो नाम वणिक् स्वस्त्रियो रक्षणार्थ गन्ध ववितारभूतो शुककाको न्ययुक्त । अनन्तरमधर्मपथप्रस्थितां स्वामिनीमुप देष्टुमिच्छन् काकः स्पष्टार्थमुपदिदेश । तेन कुपिता सा तं प्राणदण्डभोत्या ज्यवारयत् । तथा दृष्ट्वा शुको बुद्धिमत्तया तामनुवर्तमानः अमुकवत् त्वम् अस्मिन् मार्ग सम्भविनीं बाधा निवारयितुमुपायान् जानासि न वेत्ति पृष्टवान् ।

     नेत्युक्ते तया तो कथामेकां श्रावयति । न कथया प्रथमया तन्मनोरथः सिद्धयति । ततोऽन्यां बावयति । ततोऽपि परतोऽन्यम् । एवं कालं नयन्नसौ शुकस्तां रक्षि तवानधर्माचरणावावन्मदनसेनो गृहानागच्छत् । इदमेवात्र वयं वस्तु । आसु कथासु असतीनां स्त्रीणां छलव्यवहारा एव मुख्यतया वर्णिताः ।
    
     इमे वर्णिता गुग्था कस्यापि धर्मविषेशेस्य प्रचाराय न कृताः । धर्मविशेष प्रचारमुद्दिश्यापि जैन - बौद्धमतानुसारिभिः कतिपये गुन्था निरमीयन्त । मत विशेषस्य कथागून्थेषु साऽऽकर्षकता न दृश्यते या साधारणकथागुन्थेषु । बौद्ध विरचिताः कथान्था अवदाननाम्ना प्रथन्ते ।



मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

Post a Comment

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )