🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

अज्ञातकर्तृका सिंहासनद्वात्रिशिका

अज्ञातकर्तृका सिंहासनद्वात्रिशिका

अज्ञातकर्तृका सिंहासनद्वात्रिशिका 

महाराजविक्रमादित्यस्य सिंहासनमेकमासीत् यत्र उत्कीर्णाभिः पुत्तलि काभिः वणिताः कथा अत्रोपनिबद्धाः । तत्सिंहासनमिन्द्रेण विक्रमादित्याय दत्तमासीत् । विक्रमादित्ये दिवंगते सति भोजराजेन भूसाद्भूतं तत्सिंहासन मलभ्यत । तसिहासनमारोढुमिच्छन्तं भोजराजं तत्रोत्कीर्णा पुत्तलिकास्ताः स्वसमानसख्याः कथाः कथयामासुः । 

अज्ञातकर्तृका सिंहासनद्वात्रिशिका

अस्य कथाग्रन्थस्य बहूनि रूपाणि प्राप्यन्ते - एक वर्णनात्मकपद्यप्रचुर गद्यमयं रूपम , अपरम् औपदेशिकपीः पूर्ण पद्यमयम् , अन्यच्च केवलं पद्यवद्धकथामयम् । आधुनिकभाषास्वनुवाद दर्शनेनास्य ग्रन्थस्य लोकप्रियत्वं प्रतीयते । वेतालपञ्चविंशतिकातः पश्चात्का लिकोऽप्पय ग्रन्थः कत्रंशे नितान्तमौनः । एतस्य कर्ता निर्माणकालश्च निश्चेतु मशक्य एव । 


 कथा - साहित्यम् - गुणाढ्य













मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

Post a Comment

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )