🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

क्षेमेन्द्रनिर्मिता बृहत्कथामञ्जरी

क्षेमेन्द्रनिर्मिता बृहत्कथामञ्जरी

 क्षेमेन्द्रनिर्मिता बृहत्कथामञ्जरी 

बृहत्कथामञ्जरीति नामधेयमेवास्य गुन्थस्य बृहत्कथासक्षेपरूपत्वं गम यति । क्षेमेन्द्रस्य रामायणकथामञ्जरी भारतमञ्जरी चेति गुन्यद्वयं प्रसिद्ध तयो रध्ययनेन सिद्धमिदं तत् क्षेमेन्द्रो मूलोक्तकथां रक्षन् गुत्थं संक्षिपति । संक्षेपकरणा देवास्य ग्रन्थाः क्वचित् क्वचित् शुष्का निष्प्राणाश्च जायन्ते । इमा मञ्जर्योऽस्य प्राथमिककृतयः । बृहत्कथामञ्जरी १०६३ तमेशवीयवर्य प्रारब्धा १०६६ तमे शवीयव निर्माय समापिता च । 

क्षेमेन्द्रनिर्मिता बृहत्कथामञ्जरी

वर्णनीयवस्तुदृष्टया बृहत्कथामञ्जरी कथासरित्सागरमनुकरोति , परमाकारे केवलम् ७५०० श्लोकाः । महदन्तरम् । यत्र कथासरित्सागरे २१३८८ श्लोकास्तत्र बृहत्कथामजाँ 




मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

Post a Comment

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )