🙏 संस्कृतज्ञानपरिवारे🙏 भवतां सर्वेषां स्वगतम् 🙏

Multi-Site Label Widget

संस्कृत-ज्ञानस्य अनुक्रमणिका

Click here to explore labels from all associated sites.

संस्कृत-ज्ञानस्य अनुक्रमणिका

×

Loading labels from all sites…

सोमदेवस्य कथासरित्सागरः

सोमदेवस्य कथासरित्सागरः

सोमदेवस्य कथासरित्सागरः 

क्षेमेन्द्रण बृहत्कथामञ्जयां लिख्यमानायामेव कथासरित्सागरोऽलिख्यत ।  १०६३ तमेशवीयवर्षे समाप्तिश्च १०८१ तमेशवीय वर्षे जाता । 

काश्मीरप्रशासकस्य अनन्तनृपतेः खिन्नायाः पल्याः सूर्यमत्या मनोविनो दार्थ काश्मीरदेशवासी सोमदेवपण्डितः कण उरित्सागरं प्रणीतवान् । अनन्तनृपतिः १०८१ तमेशवीयवर्षे आत्मघातं कृतवान् तमनु ममार प तस्य सती सूर्यमती । एतेनापि कथासरित्सागरस्य रचनाकालः पूर्वोक्तरूपः सिद्धो भवति । 

सोमदेवस्य कथासरित्सागरः

कथासागरस्य कथासु सप्राणता प्रत्यत्रता विविधरूपता च विद्यते या क्षेमेन्द्रस्य मञ्जरीष्वप्राप्या । २१३८८ संख्याकेष्वेतपद्येषु ७६१ पद्यान्येव अनुष्टुपबतिरिक्तवृत्तैनिबद्धानि । 

सोमदेवः प्रयासेन दीर्घसमासान् क्लिष्टपदार्थवाक्यानि अलङ्कारांश्च परिहतवान् । तेन कथासु बेगा सरलता चागच्छन् । कसासरित्सागरीया कथासु अद्भुताः समुश्यात्रा देशयात्राः पोतभङ्गादया वयन्त । कवितारोली प्रशंसनीया ।

 परोपकारमहत्वप्रसङ्गे यथा 

' परार्थफलजन्मानो न स्युमार्गदुमा यदि । 
तापच्छिदो महान्तश्चेज्जीरिण्यं जगद्भवेत् ॥ 

रामायणवत् महाभारतवच्च कथासारित्सागरोऽपि कविभिरुपजीव्यतां गर्मित इति महद्गौरवमस्य अन्यस्य सिद्धयति । 


 कथा - साहित्यम् - गुणाढ्य












मम विषये! About the author

ASHISH JOSHI
नाम : संस्कृत ज्ञान समूह(Ashish joshi) स्थान: थरा , बनासकांठा ,गुजरात , भारत | कार्य : अध्ययन , अध्यापन/ यजन , याजन / आदान , प्रदानं । योग्यता : शास्त्री(.B.A) , शिक्षाशास्त्री(B.ED), आचार्य(M. A) , contact on whatsapp : 9662941910

Post a Comment

आपके महत्वपूर्ण सुझाव के लिए धन्यवाद |
(SHERE करे )