शुक्ल यजुर्वैदिक शिवसंकल्प ओर प्रजापति सुक्त
शुक्ल यजुर्वैदिक शिवसंकल्प ओर प्रजापति सुक्त
शुक्ल यजुर्वेद सूक्त
शिवसङ्कल्प सूक्त
ऋषि - याज्ञवल्क्य, मंत्र- 1-6, अध्याय- 34,
यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवेति।
दूरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु ॥ 1 ॥
येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः ।
यदपूर्व यक्षमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥2॥
यत्प्रज्ञानमुत चेतो धृतिश्व, यज्जोतिरन्तरमृतं प्रजासु।
यस्मान्न ऋते किञ्चन कर्म क्रियते, तन्मे मनः शिवसङ्कल्पमस्तु ॥3॥
येनेदं भूतं भुवनं भविष्यत्, परिगृहीतमृतेन सर्वम्।
येन यज्ञस्तायते सप्तहोता, तन्मे मनः शिवसङ्कल्पमस्तु ॥4॥
यस्मिन्नृचः साम यजूँषि यस्मिन्, प्रतिष्ठिता रथनाभाविवाराः ।
यस्मिश्चित सर्वमोतं प्रजाना, तन्मे मनः शिवसङ्कल्पमस्तु ॥5॥
सुषारथिरश्वानिव यन्मनुष्यान्, नेनीयतेऽभीशुभिर्वाजिन इब।
हृत्प्रतिष्ठ यदजिरं जविष्ठं, तन्मे मनः शिवसङ्कल्पमस्तु॥6॥
प्रजापति सूक्त
अध्याय- 23, मत्र = 1-5
तदेवाग्निस्तदादित्य, स्तद्वायुस्तदु चन्द्रमाः ।
तदेव शुक्र तद् ब्रह्म, ता आपः स प्रजापतिः ॥1॥
सर्वे निमेषा जज्ञिरे, विद्युतः पुरुषादधि ।
नैनमूर्ध्वं न तिर्यञ्च, न मध्ये परि जग्रभत् ॥2॥
न तस्य प्रतिमा अस्ति, यस्य नाम महद्यशः ।
हिरण्यगर्भ इत्येष मा मा हिं सी, दित्येषा यस्मान्न जात इत्येषः ॥ 3 ॥
एषो ह देवः प्रदिशोऽनु सर्वाः, पूर्वो ह जातः स उ गर्भ अन्तः।
स एव जातः स जनिष्यमाणः, प्रत्यङ्गनास्तिष्ठति सर्वतोमुखः ॥4॥
यस्माज्जातं न पुरा किं च नैव, य आवभूव भुवनानि विश्वा ।
प्रजापतिः प्रजया संरराण, स्त्रीणिज्योतींषि सचते स षोडशी ॥5॥
निम्नलिखित सूक्तों का अध्ययन :-
UGC - net सम्पुर्ण संस्कृत सामग्री कोड - २५ पुरा सिलेबस
ऋग्वेदः -- ऋग्वैदिक अग्नि सूक्त (1.1),
- ऋग्वैदिक वरुण सूक्त (1.25),
- ऋग्वैदिक सूर्य सूक्त (1.125).
- ऋग्वैदिक इन्द्र सूक्त (2.12),
- ऋग्वैदिक उपस् सूक्त (3.61),
- ऋग्वैदिक पर्जन्य सूक्त (5.83),
- ऋग्वैदिक अक्ष सूक्त (10.34)
- ऋग्वैदिक ज्ञान सूक्त (10.71),
- ऋग्वैदिक पुरुष सूक्त ( 10.90),
- ऋग्वैदिक हिरण्यगर्भ सूक्त (10.121),
- ऋग्वैदिक वाक् सूक्त (10.125),
- ऋग्वैदिक नासदीय सूक्त (10.129)
अथर्ववेदः -
- अथर्ववैदिक राष्ट्राभिवर्धनम् सूक्त (1.29)
- अथर्ववैदिक काल सूक्त ( 10.53).
- अथर्ववैदिक पृथिवी सूक्त (12.1)